समाचारं

२०२४ ऑटोहोम सामग्री सम्मेलनम् : नवीनसामग्रीणां विमोचनं तथा सह-निर्माणं सह-निर्माणयोजना च

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे ऑटोहोम् सामग्रीसम्मेलने ऑटोहोम् इत्यनेन अनेकाः नवीनसामग्रीः सहकार्ययोजनाः च प्रकाशिताः । फोटो autohome इत्यस्य सौजन्येन प्राप्तम्
चीनयुवा दैनिकग्राहकसमाचारः (चीनयुवा दैनिक·चीनयुवादैनिकसंवादकः वाङ्ग जिंगहुई) अद्यैव २०२४ तमे वर्षे ऑटोहोमसामग्रीसम्मेलने २०० तः अधिकाः कारकम्पनीकार्यकारी, उद्योगविशेषज्ञाः, निर्मातारः, अन्तर्जालपारिस्थितिकीतन्त्रभागिनः, निवेशकाः, मीडियाजनाः च भागं गृहीतवन्तः साक्षिणः च अभवन् ऑटोहोम् द्वारा अनेकानाम् अभिनवसामग्रीणां सहकार्ययोजनानां च विमोचनम्।
"वर्तमानसमये ऑटोहोमस्य सम्पूर्णस्य संजालस्य कुल-उपयोक्तृणां संख्या ५० कोटिभ्यः अधिका अस्ति, यत्र १०० तः अधिकाः oem-संस्थाः सन्ति, २६,००० विक्रेतारः च सेवां ददति । सम्प्रति, उपयोक्तृनिर्णयस्य कठिनता, तथा च कारस्य कृते ग्राहकानाम्, चैनलानां च प्राप्तौ कठिनता इत्यादीनां समस्यानां सम्मुखीभवति कम्पनीनां कारव्यापारिणां च कृते, ऑटोहोम् पिंग एन् इत्यस्य भागिनानां च सह मिलित्वा सम्पूर्णस्य श्रृङ्खलायाः विकासं गभीरं कर्तुं, 'ऑनलाइन + ऑफलाइन' पारिस्थितिक-रणनीतिक-उन्नयनस्य प्रचारं कर्तुं, चीनस्य वाहन-उद्योगस्य उच्च-गुणवत्ता-विकासे च सहायतां करोति" इति वु ताओ अवदत् , पार्टीसमितेः सचिवः ऑटोहोमस्य मुख्यकार्यकारी च ।
संवाददाता ज्ञातवान् यत्, ऑनलाइन इत्यत्र केन्द्रीकृत्य, ऑटोहोम इत्यनेन मूलसामग्रीणां, निर्मातासामग्रीणां, मञ्चकारस्वामिसामग्रीणां च पारिस्थितिकीसंयोजनं निर्मितं यत् उपयोक्तृभ्यः चयनं, क्रयणं, क्रीडनं च कर्तुं व्यापकसेवाः प्रदातुं शक्यन्ते। व्यावसायिकसमीक्षा इत्यादीनां मौलिकसामग्रीणां निर्माणेन तथा च सशक्ततमस्य ip-मात्रिकायाः ​​निर्माणं कृत्वा, बहुक्षेत्रेषु निर्मातृणां व्यक्तिगतसामग्रीणां सह मिलित्वा, तथैव autohome-मञ्चात् वास्तविककारस्वामिस्वरस्य समीक्षाणां च सह मिलित्वा, वयं उपयोक्तृभ्यः व्यावसायिकं, विविधं, प्रामाणिकं, सुलभं च प्रदामः -to-understand मोटर वाहन सामग्री पारिस्थितिकी तंत्र .
अफलाइन इत्यत्र ध्यानं दत्त्वा पिंग एन् इत्यस्य कारस्वामिना पारिस्थितिकीतन्त्रं सक्रियरूपेण लेनदेनपरिदृश्यानां विस्तारं करोति तथा च डुबन्तं विपण्यं सक्रियं करोति । "ऑटोहोम् पिंग एन् इत्यस्य कारस्वामिभिः सह पारिस्थितिकरूपेण एकीकृतः अस्ति, तथा च लेनदेनस्य प्रचारार्थं बहु-स्पर्शबिन्दून् प्राप्तुं १००-नगरस्य ऑटो शो इत्यस्य उपरि निर्भरं भवति, यत् २०० तः अधिकानि नगराणि कवरं करोति, तथा च ५७४ तः अधिकाः ऑटो शो कार्यान्विताः सन्ति, यत्र २.७ अधिकानि सन्ति मिलियन ग्राहकाः उपस्थिताः सन्ति।" वू ताओ इत्यनेन उक्तं यत् ऑटोहोम् इत्यनेन विन्यासः अपि विन्यस्तः अस्ति नूतन ऊर्जा-अन्तरिक्ष-स्थानकस्य अन्तर्गतं, एतत् उपयोक्तृभ्यः विमर्शपूर्णं परीक्षण-चालन-अनुभवं प्रदाति, "जनाः माल-यार्ड् च" पारिस्थितिक-बन्द-पाशं निर्माति, एक-स्थान-सेवाः प्रदाति , तथा च भागिनानां डुबन्तं विपण्यं सक्रियीकरणे सहायकं भवति ।
तस्मिन् एव काले, विशाल-उच्च-गुणवत्ता-आँकडानां कृत्रिम-बुद्धि-प्रौद्योगिक्याः च आधारेण, ऑटोहोम् स्वस्य स्वविकसितस्य "cangjie" बहु-मोडल-बृहत्-प्रतिरूपस्य क्षमतानां लाभं गृहीत्वा वैज्ञानिक-उत्पाद-स्थापनं, कुशल-ब्राण्ड-सञ्चारं, तथा च सशक्तं कर्तुं बृहत्-आँकडानां उपयोगं करिष्यति उच्च-आशय-संभावित-ग्राहकैः सह सटीक-सम्पर्कः व्ययस्य न्यूनीकरणाय तथा च दक्षतां वर्धयितुं उपभोग-निर्णयेषु उद्यमेषु च उपयोक्तृभ्यः सहायतां करोति, कुशलतया च परिवर्तयति।
अस्मिन् कार्यक्रमे ऑटोहोम् सूचनाकेन्द्रस्य मूलसामग्रीविभागस्य निदेशकः ली हाओलियाङ्गः ऑटोहोम् एएच+ सामग्रीब्राण्ड्, मूलसामग्रीमात्रिका, वास्तविकदृश्यबुद्धिमान् मूल्याङ्कनं (एएच-आईटी) तथा दृश्य-आधारित-गैलरी च विमोचितवान् तदतिरिक्तं, ऑटोहोम इत्यनेन त्रीणि प्रमुखाणि सह-निर्माणयोजनानि अपि प्रकाशितानि, येषां उद्देश्यं सम्पूर्णे संजाले उच्चगुणवत्तायुक्तैः वाहननिर्मातृभिः सह कार्यं कृत्वा यातायातस्य, व्यावसायिकीकरणस्य, अधिकसृजनात्मकसंसाधनानाम्, व्यावसायिकसञ्चालनस्य, बुद्धिमान् आँकडासेवानां च माध्यमेन निरन्तरसशक्तिकरणस्य माध्यमेन वाहनसामग्रीणां संयुक्तरूपेण निर्माणं करणीयम् अस्ति सत्यं मूल्यम्” इति ।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया