समाचारं

राष्ट्रियपदकक्रीडकः लियू याङ्गः राष्ट्रियदलं त्यजति, तथा च राष्ट्रियपदकक्रीडादलं: नूतनानां क्रीडकानां नियुक्तिः न भवति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बेइकिंग् स्पोर्ट्स् इत्यस्य अनुसारं ७ सेप्टेम्बर् दिनाङ्के सायं चीनदेशं प्रत्यागत्य चीनदेशस्य पुरुषाणां फुटबॉलदलं द्वितीयं बहिः प्रशिक्षणार्थं डालियान् बैराकुडा बे क्रीडाङ्गणस्य बहिःक्षेत्रं गतं परन्तु २९ वर्षीयस्य दलस्य मुख्यः वामपक्षीयः लियू याङ्गः प्रशिक्षणक्षेत्रे न दर्शितवान् । संवाददातारः ज्ञातवन्तः यत् वामगुल्फस्य पुरातनस्य चोटस्य पुनरावृत्तेः कारणात् लियू याङ्गः ७ दिनाङ्के राष्ट्रियपदकक्रीडादलं त्यक्त्वा अग्रे चिकित्सायै जिनान्-नगरं प्रत्यागतवान् अस्मिन् सन्दर्भे ली लेइ १० दिनाङ्के चीन-सऊदी अरब-क्रीडायां राष्ट्रिय-फुटबॉल-दलस्य मुख्य-वामपृष्ठस्य रूपेण लियू-याङ्ग-इत्यस्य स्थाने स्थास्यति इति अधिकतया सम्भाव्यते ।

ज्ञायते यत् ५ दिनाङ्के चीन-जापान-क्रीडायां लियू याङ्ग्-क्रीडायां भागं गृहीतवान् ततः परं तस्य पुरातनः नूपुरस्य चोटः पुनः अभवत्, तस्य दक्षिणपादस्य अपि चोटः अभवत्, अतः सः सामान्यतया प्रशिक्षणं निरन्तरं कर्तुं असमर्थः अभवत् दलस्य चिकित्सादलस्य मूल्याङ्कनपरिणामानां आधारेण प्रशिक्षकदलेन अन्ततः लियू याङ्ग् इत्यस्य अग्रे उपचारार्थं क्लबं प्रति प्रत्यागन्तुं अनुमतिः इति निर्णयः कृतः

लियू याङ्गस्य अभावे अन्यः वामपादः खिलाडी ली लेइ अग्रिमे क्रीडने राष्ट्रियपदकक्रीडादलस्य मुख्यवामपृष्ठस्य प्रथमः विकल्पः भविष्यति वस्तुतः मुख्यप्रशिक्षकः इवान्कोविच् अपि ली लेइ इत्यस्य तकनीकीक्षमतां इच्छाशक्तिं च पूर्णतया पुष्टिं कृतवान् । तदतिरिक्तं अन्यः ताइशान् रक्षकः गाओ झुन्यी यः अस्मात् प्रशिक्षणशिबिरात् प्रत्यागतवान् सः क्लबदले राष्ट्रियदले च वामपक्षीयरूपेण कार्यं कृतवान् चीन-जापान-क्रीडाभ्यः पूर्वं दलसमूहस्य सम्मुखीकरणप्रशिक्षणस्य समये युवा खिलाडी हुआङ्ग झेङ्ग्यु अपि वामपक्षीयरूपेण क्रीडति स्म । अतः प्रशिक्षकदलः तावत्पर्यन्तं अन्यक्रीडकान् दलस्य नियुक्तिं न करिष्यति।

मुख्यः केन्द्रीयरक्षकः झू चेन्जी अपि शारीरिक-असुविधायाः कारणात् ७ दिनाङ्के सायं राष्ट्रिय-फुटबॉल-दलस्य संयुक्त-प्रशिक्षणं त्यक्तवान् । परन्तु तस्य चोटः नियन्त्रणीयः अस्ति तथापि १० दिनाङ्के सायं क्रीडायां आरम्भकरूपेण उपस्थितस्य सम्भावना अधिका भविष्यति।

योजनानुसारं चीनीयदलं ८ दिनाङ्के सायं प्रशिक्षणे चीन-सऊदी-अरबयोः मध्ये भवितुं शक्नुवन्तः मैचस्य कृते तकनीकानां रणनीतीनां च अभ्यासं करिष्यति। चीनी-जापानी-क्रीडासु दलेन उजागरितानां समस्यानां गणनां कृत्वा चीनी-दलः १० दिनाङ्के क्रीडायां पङ्क्ति-समूहस्य समुचितं समायोजनं करिष्यति |.

नेटिजन टिप्पणी : १.

(स्रोतः गजसमाचारः)

प्रतिवेदन/प्रतिक्रिया