समाचारं

पेरिस पैरालिम्पिक्स्<चीनीप्रतिनिधिमण्डलस्य कनिष्ठतमः एथलीट् झू हुई : ४ वर्षेषु मञ्चे भवितुं प्रयतते

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम्: पेरिस पैरालिम्पिकक्रीडाः |.चीनीप्रतिनिधिमण्डलस्य कनिष्ठतमः एथलीटः झू हुई: ४ वर्षेषु मञ्चे भवितुं प्रयतते

पेरिस् पैरालिम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलस्य कनिष्ठतमा क्रीडकः १५ वर्षीयः तैरका झू हुई ७ दिनाङ्के स्वयात्रायाः समाप्तिम् अकरोत् एकबाहुः बालिका अश्रुपातेन चतुर्वर्षेभ्यः परं पैरालिम्पिक-मञ्चे स्थातुं प्रतीक्षां करोति स्म ।

तस्मिन् दिने महिलानां १०० मीटर् बटरफ्लाई एस ८ स्तरस्य षष्ठस्थानं प्राप्तवती अस्मिन् पैरालिम्पिकक्रीडायां तस्याः सर्वोत्तमः परिणामः ५० मीटर् फ्रीस्टाइल् इत्यस्मिन् एस ८ स्तरे पञ्चमस्थानं प्राप्तवान्

प्रथमवारं पैरालिम्पिकक्रीडायां भागं गृहीत्वा तस्याः पश्चातापः लाभः च अभवत् इति स्वीकृतवती तथापि अनुकूलतां समायोजनं च कृत्वा सा उत्तमः अभवत्, भग्नवती च अन्तिमे आयोजने तस्याः व्यक्तिगतं सर्वोत्तमम् उत्तमाः परिणामाः।

झू हुई इत्यनेन उक्तं यत् आगमनात् पूर्वं सा जानाति यत् “अद्यापि पदकं प्राप्तुं किञ्चित् कठिनं यतः प्रतिद्वन्द्विनः अतिबलवन्तः सन्ति” इति । तदतिरिक्तं प्रथमवारं स्पर्धायां भागं गृहीत्वा किञ्चित् घबरामि इति अपि स्वीकृतवती ।

दक्षिणबाहुं विना जन्म प्राप्य झु हुई बाल्ये किञ्चित् न्यूनः आत्मसम्मानः आसीत्, अन्येभ्यः भिन्नः इति च अनुभवति इति अवदत् परन्तु मम्मा स्वजीवनस्य कृते “अपवादं कर्तुं” प्रवृत्ता नासीत् । "मम स्मृतौ मम माता मां प्रायः सप्त-अष्टवर्षीयः सन् बहु कार्यं कर्तुं प्रार्थयितुं आरब्धा, यथा धूपपात्रं, गृहस्य स्वच्छतायां साहाय्यं कर्तुं च

मातुः संवर्धनेन अल्पवयसि एव स्वतन्त्रतां प्राप्तायाः झू हुई इत्यस्याः हृदयं जगत् द्रष्टुं उत्सुकं वर्तते । यद्यपि तरणप्रशिक्षणं अतीव कठिनं भवति तथापि सा अतीव कृतज्ञतां अनुभवति यत् तरणेन दूरयात्रायाः अवसरः प्राप्तः अतः सा कियत् अपि कठिनं क्लान्तं वा धैर्यं धारयिष्यति

यद्यपि सा युवा अस्ति तथापि झू हुई इत्यस्याः प्रशिक्षणयोजना तस्याः ज्येष्ठसहयोगिनां समाना एव अस्ति "कदाचित् अहं किञ्चित् तालमेलं स्थापयितुं असमर्थः भवेयम्, तेषां तालमेलं स्थापयितुं मया प्लवमानफलकस्य अथवा केचन सहायकसाधनानाम् उपयोगः आवश्यकः" इति

चतुर्वर्षेभ्यः अनन्तरं पैरालिम्पिकक्रीडायाः प्रतीक्षां कुर्वन् पूर्वं शान्तः आसीत् झू हुई सहसा अश्रुपातं कृतवान् । सा स्वीकृतवती यत् अद्यापि तस्याः स्पर्धायाः भावना अस्मिन् परिणामे किञ्चित् निराशां अनुभवति ।

"आशासे अहं चतुर्वर्षेभ्यः परं मञ्चे स्थातुं शक्नोमि।"

(सिन्हुआनेट्) २.

प्रतिवेदन/प्रतिक्रिया