समाचारं

३० वर्षाणां अनुपस्थितेः अनन्तरं ६४ वर्षीयः झोङ्ग चुहोङ्गः अचानकं पुनरागमनं करोति! नेटिजनः - कालः कदापि सौन्दर्यं न पराजयति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव झोङ्ग चुहोङ्ग् पुनः विज्ञापनस्य शूटिंग् कर्तुं प्रत्यागतवान्, महान् निर्देशकं शुन्जी इवाई इत्ययं निर्देशनाय आमन्त्रितवान्, तस्य स्टाइलिंग् च झाङ्ग शुपिङ्ग् इत्यनेन डिजाइनं कृतम् विज्ञापने सा नीचः अश्वपुच्छं, किञ्चित् कुञ्चितं खण्डं, शिथिलवस्त्रं च धारयति, बिडालैः सह संवादं कुर्वती, स्मिते आकर्षकडिम्पल् च धारयति, तस्याः व्यवहारः अद्यापि देवी इव दृश्यते

अधुना ६४ वर्षीयः तस्याः त्वचा स्निग्धः, प्रायः निर्दोषः च अस्ति, अद्यापि सा पूर्वकालस्य आकर्षणं धारयति । अस्मिन् लघुविज्ञापनमध्ये ३५ सेकेण्ड् यावत् झोङ्ग् चुहोङ्ग इत्यस्याः प्रदर्शनेन अनेकेषां नेटिजनानाम् मध्ये उष्णचर्चा आकृष्टा, तस्याः लोकप्रियता च पूर्ववत् प्रबलं वर्तते

नेटिजन्स् इत्यस्य टिप्पण्याः : कालः कदापि सौन्दर्यं न पराजयति, सा अद्यापि ६० वर्षेषु एतावता सुन्दरी अस्ति~

यदा पृष्टं यत् सा चलच्चित्रनिर्माणे पुनरागमनं विचारयिष्यति वा इति तदा हाङ्गगुः लीलापूर्वकम् अवदत् यत् "कठिनं चेदपि कियत् रोचकम् इति निर्भरं भवति!" .

कथ्यते यत् झोङ्ग चुहोङ्ग् १९ वर्षे मिस् हाङ्गकाङ्ग्-क्रीडायाः कृते धावित्वा पदार्पणं कृतवती, तस्याः सौन्दर्यस्य प्रतिभायाः च कृते अनेकानि नामाङ्कनानि पुरस्काराणि च प्राप्तवान् १९९० तमे वर्षे विज्ञापनप्रतिभायाः झू जियाडिंग् इत्यनेन सह विवाहं कृत्वा सा मनोरञ्जन-उद्योगात् निवृत्ता अभवत्, १९९४ तमे वर्षे च आधिकारिकतया चलच्चित्र-उद्योगात् विदां घोषितवती, परन्तु तस्याः क्लासिक-प्रतिमा अद्यापि जनानां हृदयेषु गभीरं जडं वर्तते

यदा सा युवा आसीत् तदा झोङ्ग चुहोङ्ग इत्यस्य नाम आसीत् "हाङ्गकाङ्गस्य मर्लिन मोन्रो" इति सा चकाचौंधं जनयति स्म ।

मिस् हाङ्गकाङ्ग-प्रतियोगितायां शीर्षत्रयेषु न प्रविष्टा अपि सा मनोरञ्जन-उद्योगे सफलतया प्रवेशं कृतवती, "एक्रोस् द वर्ल्ड", "मैन् एण्ड् वुमेन्", "कम् विथ मी टु द एण्ड् आफ् द" इत्यादिषु शास्त्रीयगीतेषु अभिनयं कृतवती विश्वम्", तथा च "लालकन्या" इति उपाधिं प्राप्तवान् एतत् उपाधिं त्रिंशत् वर्षाणि यावत् भवति ।

स्रोतः- नानचाङ्ग इवनिंग न्यूज

प्रतिवेदन/प्रतिक्रिया