समाचारं

शिक्षाविदः वाङ्ग चेङ्गशानः - विद्युत् वितरणव्यवस्थायां प्रमुखपरिवर्तनानां कृते समग्रसमाजस्य संयुक्तप्रयत्नस्य आवश्यकता वर्तते

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी अभियांत्रिकी-अकादमीयाः शिक्षाविदः तियानजिन् विश्वविद्यालयस्य विद्युत् स्वचालन-सूचना-इञ्जिनीयरिङ्ग-विद्यालयस्य प्राध्यापकः वाङ्ग चेङ्गशान् इत्यनेन उक्तं यत् विद्युत्-वितरण-व्यवस्थायां प्रमुख-परिवर्तनानां कृते दीर्घ-प्रक्रियायाः आवश्यकता वर्तते, तदर्थं सम्पूर्ण-समाजस्य संयुक्त-प्रयत्नस्य आवश्यकता वर्तते | लक्ष्यं साधयन्तु।

नूतनविद्युत्व्यवस्थायाः निर्माणस्य सन्दर्भे विद्युत्वितरणव्यवस्थायाः नूतना भूमिका, मिशनं च दत्तम् अस्ति, यत् न केवलं उपयोक्तृभ्यः उच्चगुणवत्तायुक्तं विद्युत्प्रदायं प्रदातुं मूलभूतं कार्यं सम्पन्नं कर्तव्यम्, अपितु विशालं प्राप्तुं कार्यं अपि कर्तव्यम् वितरितपवन-सौर-नवीकरणीय-ऊर्जा-मञ्चानां संख्या, विविधाः विशालाः महत्त्वपूर्णदायित्वेषु सूचना-आँकडानां कृते प्रमुखः एकीकरण-मञ्चः बहु-हितधारकाणां सह ऊर्जा-विद्युत्-व्यापार-मञ्चः च अन्तर्भवति

भविष्ये उच्चगुणवत्तायुक्तं विद्युत्वितरणव्यवस्थां कथं विकसितुं शक्यते? विद्युत्वितरणप्रणालीनां विकासलक्षणं कानि सन्ति ? मम देशस्य विद्युत्वितरणव्यवस्थायां किं सुधारणीयम् ? उपर्युक्तेषु अनेकेषु विषयेषु केन्द्रीकृत्य चीन ऊर्जा समाचारस्य एकः संवाददाता चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः, तियानजिन् विश्वविद्यालयस्य विद्युत् स्वचालन-सूचना-इञ्जिनीयरिङ्ग-विद्यालयस्य प्राध्यापकः च वाङ्ग चेङ्गशान् इत्यनेन सह अनन्यसाक्षात्कारं कृतवान्

पूर्वस्मात् अपि अधिकं महत्त्वपूर्णम्

अन्तिमेषु वर्षेषु मम देशस्य विद्युत्व्यवस्थायाः सुधारस्य विकासस्य च विषये महत् ध्यानं प्राप्तम् अस्ति ।२०२१ तमे वर्षे देशे आधिकारिकतया “नवीनशक्तिः मुख्यशरीररूपेण नूतनशक्तिव्यवस्थायाः निर्माणम्” इति विकासलक्ष्यं प्रस्तावितं ।२०२२ तमे वर्षे अस्माकं देशे "वितरितस्मार्टजालस्य विकासः" इति महत्त्वपूर्णनीतिः अपि प्रस्ताविता ।२०२३ तमे वर्षे देशे पुनः "स्वच्छं, न्यूनकार्बनयुक्तं, सुरक्षितं, प्रचुरं, व्यय-प्रभावी, आपूर्ति-माङ्ग-समन्वयितं, लचीलं बुद्धिमान् च नूतन-विद्युत्-व्यवस्थायाः निर्माणे त्वरितम्" इति तात्कालिकतायाः विषये बलं दत्तम्अस्मिन् वर्षे फेब्रुवरीमासे “विद्युत्जालसंरचनायाः बुद्धिमान् परिवर्तनं स्मार्टसूक्ष्मजालनिर्माणं च प्रवर्धयितुं” प्रमुखं कार्यं प्रस्तावितंएते सर्वे विद्युत्व्यवस्थाविकासस्य महत्त्वं नूतनस्तरं प्रति उन्नतम् इति चिह्नयन्ति ।

अस्याः उपायश्रृङ्खलायाः पृष्ठतः मम देशस्य "द्विगुणकार्बन" लक्ष्यं प्राप्तुं ऊर्जारूपान्तरणं च दृढतया अनुसन्धानम् अस्ति । विद्युत्प्रणाल्याः कृते मुख्यतया शक्तिपक्षे भारपक्षे च परिवर्तनेषु प्रतिबिम्बितम् अस्ति । अन्तिमेषु वर्षेषु मम देशे वायु-प्रकाश-विद्युत्-विद्युत्-उत्पादनस्य तीव्रगत्या विकासः अभवत् । वर्षत्रयपूर्वं मम देशेन २०३० तमवर्षपर्यन्तं १.२ अर्ब किलोवाट् यावत् वायुसौर-स्थापितक्षमता भवतु इति लक्ष्यं निर्धारितम्, यत् अस्मिन् वर्षे जुलै-मासस्य अन्ते यावत् समयात् पूर्वं प्राप्तम् |. २०३० तमस्य वर्षस्य प्रतीक्षया पवन-सौर-स्थापिता क्षमता २.५ अर्बतः ३ अर्ब-किलोवाट्-पर्यन्तं भवितुं शक्नोति इति अपेक्षा अस्ति, परिवर्तनस्य विकासस्य च गतिः अपेक्षितापेक्षया दूरतरं भवति, येन विद्युत्-व्यवस्थायाः विकासाय नूतनाः आव्हानाः अवसराः च आगताः |.

विद्युत्प्रणाल्यां विद्युत् उत्पादनं, संचरणं, वितरणं, अन्ये च लिङ्काः सन्ति । तेषु विद्युत्वितरणव्यवस्था सहस्राणि गृहेषु विद्युत् ऊर्जायाः सुरक्षिततया कुशलतया च वितरणार्थं प्रमुखा आधारभूतसंरचना अस्ति, यत्र अतिरिक्त-बृहत्-नगरीय-विद्युत्-जालम्, ग्रामीण-विद्युत्-जालम्, सूक्ष्म-जालम् इत्यादीनि विविधानि रूपाणि सन्ति आँकडानुसारं ८०% अधिकाः विद्युत्-विच्छेदाः विद्युत्-वितरण-प्रणाल्याः विफलतायाः कारणेन भवन्ति, एतेन विद्युत्-वितरण-प्रणाल्याः विश्वसनीयता उपयोक्तृ-अनुभवं प्रभावितं कुर्वन् महत्त्वपूर्णं कारकं भवति, अतः व्यापकं ध्यानं प्राप्तम्

वाङ्ग चेङ्गशान् इत्यस्य मतं यत्, “भविष्यस्य विषये पश्यन्, भवेत् तत् वितरित-नवीकरणीय-ऊर्जायाः विकासः अथवा परिवहन-विद्युत्-करणस्य त्वरणं, तत् विद्युत्-वितरण-प्रणाल्याः समर्थनात् अविभाज्यम् अस्ति, तत्सह, कृत्रिम-बुद्धि-आदि-नवीन-प्रौद्योगिकीनां... विद्युत्वितरणप्रणालीक्षेत्रे बृहत्दत्तांशः महत्त्वपूर्णां भूमिकां निर्वहति अनुप्रयोगसंभावनाः व्यापकाः सन्ति।”

वाङ्ग चेङ्गशान् इत्यनेन उक्तं यत् मम देशस्य विद्युत्वितरणव्यवस्था लक्षशः स्मार्टमीटर्-इत्यनेन सुसज्जिता अस्ति, यत्र निमेष-स्तरीय-दत्तांश-अपलोड्-क्षमता अस्ति |. एतेषां स्मार्टमीटर्-माध्यमेन एकत्रितं दत्तांशं विद्युत्-वितरण-प्रणाल्यां विविध-संग्रहण-टर्मिनल्-दत्तांशैः सह एकीकृत्य विशालं आँकडा-सङ्ग्रहं निर्मीयते । एतेषां आँकडानां गहनखननं विश्लेषणं च सर्वकारीयनिर्णयनिर्माणाय, वितरणप्रणालीनियोजनाय, निर्माणाय, संचालनाय, अनुरक्षणाय च बहुमूल्यं सूचनां दातुं शक्नोति।

विकासः चत्वारि प्रमुखाणि लक्षणानि प्रस्तुतं करोति

भावि-विद्युत्-वितरण-प्रणाल्याः विकास-लक्षणानाम् विषये वदन् वाङ्ग-चेङ्गशान् इत्यस्य मतं यत् विद्युत्-वितरण-व्यवस्था चत्वारि प्रमुखाणि लक्षणानि प्रस्तुतं करिष्यति--न्यूनकार्बनीकरणम्, वितरणं, विकेन्द्रीकरणं, अङ्कीयीकरणं च।न्यून-कार्बनीकरणस्य अर्थः अस्ति यत् नवीकरणीय-ऊर्जायाः बृहत् परिमाणं विद्युत्-वितरण-प्रणाल्या सह सम्बद्धं भविष्यति, तत्सह, विद्युत्-वितरण-प्रणाली उच्च-विद्युत्-अनुपातेन सह टर्मिनल-ऊर्जा-उपभोगस्य समर्थनं करिष्यति, ऊर्जा-दक्षतायाः, न्यून-कार्बन-प्रणाल्याः च सुधारस्य सेवां करिष्यति समग्रसमाजस्य ऊर्जायाः उपभोगः।अस्मिन् न केवलं विद्युत्-ऊर्जा-प्रतिस्थापनम्, यथा विद्युत्-वाहनानां विकासः, अन्तर्भवति, अपितु समग्र-समाजस्य व्यापक-ऊर्जा-दक्षतायाः उन्नयनार्थं विद्युत्-वितरण-व्यवस्थायाः मिशनं, उत्तरदायित्वं च अन्तर्भवतिवितरणं विकेन्द्रीकरणं च विद्युत्वितरणव्यवस्थायाः संरचनायां, संचालनविधौ, विपण्यतन्त्रे च परिवर्तनं प्रति बलं ददाति, यदा तु अङ्कीकरणं विद्युत्वितरणव्यवस्थायाः बुद्धिस्तरं कार्यक्षमतां च सुधारयितुम् महत्त्वपूर्णं साधनं भवति, तथा च विविधनवीनव्यापाररूपेषु विकासः अपि अस्ति शक्तिवितरणप्रणाल्याः सम्बन्धी।

वाङ्ग चेङ्गशान् इत्यनेन उक्तं यत् केषुचित् प्रान्तेषु वितरितप्रकाशविद्युत्प्रणाल्याः संख्या प्रायः लक्षशः वा कोटिषु अपि भवति, यत् बृहत् एकक्षमतायुक्तानां अल्पमात्रायां च पारम्परिकतापविद्युत्संस्थानानां तीव्रविपरीतम् अस्ति विद्युत् आपूर्तिस्य वितरितप्रकृतेः कारणात् तत्सम्बद्धानां नियन्त्रणपरिपाटानां अपि वितरणस्य आवश्यकता भवति ऊर्जाभण्डारणविन्यासस्य वितरितलक्षणानाम् अपि विचारः आवश्यकः, वितरणप्रणालीजालसंरचनायाः अपि तस्य अनुकूलतायाः आवश्यकता वर्तते भविष्ये विद्युत् वितरणप्रणाल्याः संचालनं प्रबन्धनं च संचालननियन्त्रणसमस्यानां समाधानार्थं सर्वाणि सूचनानि अपलोड् कर्तुं निर्देशान् निर्गन्तुं च पूर्णतया अवलम्बितुं न शक्नोति एषः दृष्टिकोणः अकुशलः कठिनः च अस्ति, तथा च स्थानीयकृतप्रक्रियाकरणस्य वितरितसमाधानस्य च उपरि अवलम्बनं करणीयम् आव्हानानि।

विकेन्द्रीकरणं विद्युत्वितरणव्यवस्थायाः रूपेण तन्त्रे च प्रमुखः परिवर्तनः भविष्यति । पारम्परिकविद्युत्वितरणप्रणाल्याः निष्क्रियः अथवा अल्पाः स्रोताः सन्ति, तथा च उच्चवोल्टेजतः न्यूनवोल्टेजपर्यन्तं एकदिशि प्रवहति, एकीकृतप्रबन्धनार्थं संचालनार्थं च उत्तमविद्युत्जालस्य उपरि अवलम्बनस्य आवश्यकता वर्तते परन्तु भविष्ये विद्युत्वितरणव्यवस्थायां वितरितविद्युत्स्रोतानां बहूनां संख्या भविष्यति, तथा च नूतनानां ऊर्जाभण्डारणप्रणालीनां बहूनां संख्या अपि भविष्यति एकः क्षेत्रः अथवा कश्चन क्षेत्रः पूर्णतया दृढस्वायत्ततायाः सह स्थानीयविद्युत्वितरणप्रणालीं निर्मातुम् अर्हति, अथवा सूक्ष्मजालं निर्मान्ति। अस्य अर्थः अस्ति यत् एतेषां स्थानीयक्षेत्रजालस्य अथवा सूक्ष्मजालस्य विकेन्द्रीकरणं प्राप्तुं पूर्णतया वरिष्ठानां एकीकृतप्रबन्धनस्य नियमनस्य च उपरि निर्भरं न भवति श्रेष्ठविद्युत्जालं प्रति। यथा यथा वितरितविद्युत्स्रोतानां संख्या समग्रपरिमाणं च वर्धते तथा तथा तत्सम्बद्धसमस्यानां समाधानार्थं महत्त्वपूर्णं साधनं भविष्यति ।

"जालसंरचनायाः परिचालनपद्धतीनां च दृष्ट्या विकेन्द्रीकरणं आवश्यकम् अस्ति, तथैव परिचालनविधिषु, विपण्यतन्त्रेषु च वाङ्ग चेङ्गशान् इत्यस्य मतं यत् विद्युत्वितरणव्यवस्थायाः वर्तमानविपण्यतन्त्रम् अद्यापि प्रारम्भिकपदे एव अस्ति, तथा च भित्ति-सम्बद्धाः समस्याः सन्ति- ।" भित्तिं प्रति विद्युत्विक्रयणं, बिन्दुतः बिन्दुपर्यन्तं व्यवहारः च सर्वे अद्यापि चर्चायाः चरणे सन्ति। भविष्ये विद्युत् ऊर्जायाः समीपस्थस्य उत्पादनस्य, समीपस्थव्यापारस्य, स्थानीयप्रयोगस्य च परिदृश्यानां वृद्ध्या सह विकेन्द्रीकृतविपण्यप्रतिरूपस्य साक्षात्कारः अपेक्षितः अस्ति

वाङ्ग चेङ्गशान् इत्यनेन उक्तं यत् वर्तमानविद्युत्-उद्योगे डिजिटलीकरणं महत्त्वपूर्णा विकासप्रवृत्तिः अस्ति। पूर्वं विद्युत्वितरणव्यवस्थायाः तान्त्रिकस्तरः न्यूनः आसीत् मुख्यकारणं यत् सूचनाः प्रभावीरूपेण अपलोड् कर्तुं न शक्यन्ते स्म, यस्य परिणामेण केषाञ्चन उन्नतानां तकनीकीसाधनानाम् उपयोगं कर्तुं असमर्थता आसीत् अधुना संचारसमस्यायाः किफायती समाधानं भवति तथा च बहूनां स्मार्टमीटर् इत्यादीनां परिनियोजनेन स्थितिः भिन्ना अस्ति। "वयं परिवर्तनस्य उन्नयनस्य च माध्यमेन मूलविद्युत्वितरणप्रणाल्याः आधारेण नूतनं विद्युत्वितरणप्रणालीवास्तुकला निर्मातुम् अर्हति, तथा च तत् सूचनाजालस्य स्तरेन आच्छादयितुं शक्नुमः यत् समये आँकडानां अपलोड् प्राप्तुं शक्नुमः। अस्मिन् परिवर्तने बहवः तकनीकीविषयाः सन्ति, यथा नूतनसंवेदकप्रौद्योगिकी , उन्नतसञ्चारप्रौद्योगिकी, एज कम्प्यूटिंगप्रौद्योगिकी, तथा च इन्टरनेट् आफ् थिंग्स प्रौद्योगिक्याः अनुप्रयोगः, बृहत् आँकडा प्रौद्योगिकी, कृत्रिमबुद्धिप्रौद्योगिकी इत्यादीनां प्रयोगः "एताः प्रौद्योगिकीः उपयोक्तृपक्षीयसंसाधनानाम् पूर्णं उपयोगं यथार्थतया साकारं करिष्यन्ति तथा च यथार्थतया साक्षात्कारं कर्तुं अपेक्षिताः सन्ति आपूर्ति-माङ्ग-योः मध्ये अन्तरक्रिया तथा कार-जालस्य अन्तरक्रिया आभासी-विद्युत्-संस्थानानां इत्यादीनां नूतनानां व्यावसायिक-स्वरूपानाम् विकासाय परिस्थितयः निर्माति ।

वितरणसम्पत्त्याः उपयोगे सुधारस्य आवश्यकता वर्तते

वाङ्ग चेङ्गशान् इत्यस्य मतेन भविष्ये विद्युत्वितरणव्यवस्थायाः जालसंरचनायां प्रमुखाः परिवर्तनाः भविष्यन्ति ।अस्य विकासः सामाजिकलक्ष्याणां सेवां कुर्वतां वितरणव्यवस्थानां विकासप्रक्रियां प्रतिबिम्बयति ।प्रारम्भे यावत् विद्युत् आपूर्तिः भवति तावत् विद्युत् विच्छेदस्य सहिष्णुता अधिका भवति ।तदनन्तरं समाजेन विद्युत्प्रदायस्य विश्वसनीयतायाः, कार्यक्षमतायाः, गुणवत्तायाः च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति ।भविष्ये स्मार्ट, ग्रीन, अनुकूलनीय विद्युत् आपूर्तिसेवासु बलं दत्तं भविष्यति, उपयोक्तारः स्वस्य आवश्यकतानुसारं अत्यन्तं विश्वसनीयं विद्युत् आपूर्तिं वा हरित ऊर्जां वा चयनं कर्तुं शक्नुवन्ति।

“भविष्यस्य भारवृद्धेः विषये विचारं कुर्वन्तः वयं महत्त्वपूर्णस्य प्रश्नस्य सम्मुखीभवन्ति यत् किं परिवर्तनं वर्धयितुं वितरणव्यवस्थायाः विद्युत्प्रदायक्षमतां वर्धयितुं पारम्परिकसाधनेन यथा ट्रांसफार्मर-माध्यमेन अथवा रेखाक्षमता-विस्तारः, अथवा विद्युत्-आपूर्ति-क्षमतायाः उपयोगं कर्तुं प्रयत्नाः वर्धयितुं वा विद्यमानवितरणव्यवस्था” इति वाङ्ग चेङ्गशान् इत्यनेन विश्लेषितं यत् वस्तुतः विद्यमानविद्युत्वितरणव्यवस्थायाः सम्पत्तिप्रयोगदक्षतायाः पूर्णतया उपयोगः अद्यापि न कृतः मुख्यकारणद्वयं वर्तते : प्रथमं वर्तमानजालस्य डिजाइनसिद्धान्तानुसारं सम्भाव्यविफलतानां कृते बैकअपं आरक्षितं भवितुमर्हति यत् द्वयोः 10kv फीडरयोः हस्तगतसंपर्कविधायाः कृते प्रत्येकं फीडरः सामान्यतः केवलं 50% भारं वहितुं शक्नोति परिस्थितयः, येन यदा फीडरः विफलः भवति तदा तस्य वहतः भारः अन्यस्मिन् फीडरं प्रति स्थानान्तरितुं शक्यते, तथा च भारं वहन् फीडरः अतिभारं न प्राप्स्यति द्वितीयं, यदा वितरणव्यवस्था निर्मीयते, तदा संरचना, चालकः क्रॉस्- section or substation capacity selection, it is based on वर्षे पूर्णे अधिकतमभारः विचार्यते। परन्तु अधिकतमभारः सम्पूर्णवर्षस्य ५% तः न्यूनः भवितुम् अर्हति, अधिकांशकालं च भारः अधिकतमभारमूल्यात् दूरं न्यूनः भवति, यस्य परिणामेण विद्युत्वितरणसम्पत्त्याः निष्क्रियता भवति पूर्वस्य वितरणव्यवस्थासंरचनायाः परिवर्तनस्य आवश्यकता वर्तते, यत्र फीडरयोः परस्परसम्बन्धं सुदृढं कर्तुं केन्द्रितम् अस्ति । उत्तरार्द्धस्य अधिकतमभारस्य प्रभावीरूपेण न्यूनीकरणाय आपूर्ति-माङ्गयोः अन्तरक्रियायाः आवश्यकता भवति, यत् विद्युत्मूल्यतन्त्रस्य मार्गदर्शनेन प्राप्तुं शक्यते "यदि सम्पत्ति-उपयोग-दरं ३०% तः ६०% यावत् वर्धयितुं शक्यते तर्हि विद्युत्-वितरण-प्रणाल्याः विद्युत्-आपूर्ति-क्षमता द्विगुणीकरणस्य बराबरा भविष्यति।"

विद्युत् वितरणव्यवस्था एकः प्रमुखः सम्पत्तिभारयुक्तः आधारभूतसंरचना अस्ति विगतदशकद्वये मम देशेन प्रतिवर्षं विद्युत् वितरणव्यवस्थानिर्माणे शतशः अरब-डॉलर्-रूप्यकाणां निवेशः कृतः, येन मम देशस्य विद्युत्-आपूर्ति-विश्वसनीयतायां च महती उन्नतिः अभवत् | वितरण प्रणाली । परन्तु विद्युत्सञ्चारव्यवस्थायाः तुलने अद्यापि विद्युत्वितरणव्यवस्थायां सहस्राणि गृहाणि सम्मिलिताः सन्ति, येषु प्रकारेषु, बृहत् परिमाणेन च उपकरणानि सन्ति, इति कारणेन तान्त्रिकस्तरस्य सुधारस्य बहु स्थानं वर्तते विशेषतः मम देशस्य ऊर्जापरिवर्तनस्य सन्दर्भे पारम्परिकनिवेशपद्धत्याधारितवितरणव्यवस्थायाः निर्माणकाले अपेक्षितलक्ष्याणि प्राप्तुं कठिनं भवति केवलं प्रौद्योगिकीनवीनीकरणेन निर्माणे, संचालने, विपण्यतन्त्रे च प्रमुखपरिवर्तनद्वारा एव नूतनवितरणव्यवस्था भवितुम् अर्हति built. , मम देशस्य “द्विगुणकार्बन” लक्ष्यस्य साक्षात्कारस्य आवश्यकतानां पूर्तये। विद्युत्वितरणव्यवस्थायां प्रमुखपरिवर्तनानां कृते दीर्घप्रक्रिया आवश्यकी भवति, लक्ष्यं प्राप्तुं समग्रसमाजस्य संयुक्तप्रयत्नाः आवश्यकाः इति अवश्यं ज्ञातव्यम् ।

पाठ丨अस्माकं संवाददाता सु नान
प्रतिवेदन/प्रतिक्रिया