समाचारं

यूनेस्को-संस्थायाः शिक्षायाः सहायकमहानिदेशकः जियानिनिः तस्य प्रतिनिधिमण्डलेन सह शाङ्घाई-नगरं गतवान्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के शङ्घाई-नगरस्य उपमेयरः ज़ी डोङ्ग् युनेस्को-संस्थायाः शिक्षायाः सहायकमहानिदेशिकायाः ​​स्टेफनिया जियानिनी इत्यस्याः प्रतिनिधिमण्डलेन च सह मिलितवान् ।
जी डोङ्ग् इत्यनेन जियानिनी इत्यस्य तस्य प्रतिनिधिमण्डलस्य च भ्रमणस्य स्वागतं कृत्वा यूनेस्को अन्तर्राष्ट्रीयस्य एसटीईएम शिक्षासंस्थायाः निर्माणस्य प्रगतेः परिचयः कृतः। ज़ी डोङ्ग इत्यनेन उक्तं यत् केन्द्रसर्वकारस्य मार्गदर्शनेन शङ्घाई-नगरं अन्तर्राष्ट्रीय-एसटीईएम-शिक्षा-संस्थायाः सम्बद्धस्य निर्माणकार्यस्य महत्त्वं ददाति, सम्झौते-वार्तायां समर्थनं प्रदातुं केन्द्रसर्वकारेण सह सहकार्यं करोति, सक्रियरूपेण च उच्चगुणवत्तायुक्तं कार्यालयस्थानं स्थानीयीकृतं च प्रदाति परियोजनायाः संचालनस्य अनुरक्षणस्य च समाधानम्। मुख्यसंरचनापरियोजनायाः समाप्तेः आधारेण शङ्घाई-नगरं संचालन-रक्षण-योजनां परिष्कृत्य अनुकूलनं च करिष्यति, स्थल-चयनं, अलङ्कारं च शीघ्रं करिष्यति, तथा च यूनेस्को-सहितं कार्यं करिष्यति यत् संस्थां यथानिर्धारितं कार्यं कर्तुं प्रवर्धयिष्यति | शङ्घाई-युनेस्को-योः मध्ये गहनसहकार्यम् । जियानिनी इत्यनेन यूनेस्को इत्यस्य कार्ये दृढसमर्थनस्य कृते शङ्घाई इत्यस्य धन्यवादः कृतः अन्तर्राष्ट्रीयः एसटीईएम शिक्षासंस्था २०३० तमस्य वर्षस्य शिक्षाकार्यक्रमस्य समन्वयनं प्रवर्धने च महत्त्वपूर्णं सहायतां करिष्यति अन्तर्राष्ट्रीय एसटीईएम शिक्षासंस्थायाः कार्यान्वयनम् संचालनं च महत्त्वपूर्णं दृश्यते forward to it शङ्घाई-नगरेण सह निकटतरसम्बन्धं स्थापयित्वा संस्थायाः प्रारम्भस्य सज्जतां प्रवर्धयितुं मिलित्वा कार्यं कुर्वन्तु।
शङ्घाई नगरपालिकासर्वकारस्य उपमहासचिवः वाङ्ग पिंग, शङ्घाई नगरपालिकाशिक्षाआयोगस्य उपनिदेशकः ये लिन्लिन्, शङ्घाईनगरपालिकाविदेशकार्यालयस्य उपनिदेशकः लियू गुआङ्गयोङ्गः च सभायाः सहभागिनः आसन्
जियानिनी तस्य दलेन सह यूनेस्को अन्तर्राष्ट्रीय-एसटीईएम-शिक्षा-संस्थायाः निर्माणस्य अपि स्थले निरीक्षणं कृत्वा शङ्घाई-वेइयु-मध्यविद्यालयस्य दर्शनं कृतम् ।
xinmin evening news संवाददाता लु जिहुआ
प्रतिवेदन/प्रतिक्रिया