समाचारं

अनहुई-नगरे बहूनां प्राचीनमुद्राणां उत्खननं कृतम् आधिकारिकतया : ते गीतवंशात् आगताः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के अनहुई-प्रान्तस्य हुओक्यु-मण्डलस्य हेकोउ-नगरस्य शिसानवान्-ग्रामे एकस्मिन् क्षेत्रे कश्चन प्राचीनमुद्राणां बहूनां संख्यां आविष्कृतवान् ।एकः प्रत्यक्षदर्शी जिमु न्यूज इत्यस्मै अवदत्संवाददाता, काउण्टी सांस्कृतिक अवशेषविभागस्य कर्मचारी च पूर्वमेव घटनास्थले आसन् यदा ते प्राचीनमुद्राः सोङ्गवंशस्य सन्ति इति।

▲हेकोउनगरे उत्खनिताः प्राचीनमुद्राः (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)

ली महोदयः पत्रकारैः सह उक्तवान् यत् हेकौ-नगरस्य शिसानवान्-ग्रामे प्राचीनमुद्राणां आविष्कारस्य विषये श्रुत्वा सः ७ दिनाङ्के प्रायः ८ वादने घटनास्थलं प्रति त्वरितम् आगत्य सः कञ्चित् सस्यक्षेत्रे खनन्तं दृष्टवान्, तत्रैव निकटतया अवलोकितवान् गर्ते केचन मुद्राः आसन्, दण्डाः मुद्राणां पुटं कर्तुं दस्तानानि धारयन्ति स्म ।

"यदा घटनास्थले बहवः जनाः सन्ति तदा शतशः जनाः सन्ति। तत्र घेराबंदीः भवति, कतिपये पुलिस-अधिकारिणः च व्यवस्थां स्थापयितुं पार्श्वे स्थिताः सन्ति। ये जनाः मुद्राः स्थापयन्ति ते काउण्टी-सांस्कृतिक-अवशेषविभागस्य कर्मचारीः सन्ति। ते एतानि मुद्राणि अवदन् are from the song dynasty and are estimated to be three to four thousand." ली महोदयः अवदत् यत् यदा सः ७ दिनाङ्के अपराह्णे २ वादनस्य समीपे पुनः जाँचं कर्तुं घटनास्थलं प्रत्यागतवान् तदा सः पूर्वमेव पैकिंगं समाप्तवान् आसीत्।

वु महोदयः, अन्यः ग्रामवासी यः द्रष्टुं आगतः, सः अवदत् यत् 6 दिनाङ्के शिसानवान् ग्रामे कश्चन एतानि मुद्राणि प्राप्नोत् .सः घटनास्थले बहूनां मुद्राणां उत्खननं कृतवान् इति स्थले स्थितानां कर्मचारिणां मते एतानि मुद्राणि गीतवंशस्य आसन् ।

हेकोउ-नगरस्य सर्वकारस्य एकः कर्मचारी अवदत् यत् ७ दिनाङ्के प्रातःकाले हुओकिउ-मण्डलस्य संस्कृति-पर्यटन-क्रीडा-ब्यूरो-संस्थायाः प्रासंगिकाः कर्मचारीः मुद्राणां उत्खननार्थं शिसानवान्-ग्रामं गतः, परन्तु सः न जानाति यत् एतानि मुद्राणि सोङ्ग-वंशस्य सन्ति वा इति .

हुओकिउ काउण्टी सर्वकारकार्यालयस्य कर्मचारिणः अवदन् यत् ६ दिनाङ्के हेकोउ नगरे प्रासंगिककर्मचारिणां कृते तेषां कृते कालः प्राप्तः यत् कश्चन स्थानीयतया प्राचीनमुद्राः प्राप्नोत् परन्तु तेषां सह व्यवहारं कर्तुं न जानाति, अतः काउण्टीसर्वकारस्य कर्मचारी हुओक्यु काउण्टी संस्कृतिया सह सम्पर्कं कृतवान् , पर्यटन तथा क्रीडा ब्यूरो के प्रासंगिक कर्मचारी।

७ दिनाङ्के अपराह्णे हेकोउपुलिसस्थानकस्य कर्मचारिणः अवदन् यत् तेषां कृते हुओकिउ काउण्टी संस्कृतिपर्यटनक्रीडाब्यूरोतः सूचना प्राप्ता तथा च व्यवस्थां निर्वाहयितुम् उत्खनिताः मुद्राः सोङ्गवंशस्य आसन् अधुना प्रसंस्करणं सम्पन्नं कृतवन्तः यत्र मुद्राः उत्खनिताः आसन् तत् गर्तं पृष्ठपूरितम् अस्ति .

स्रोत जिमु न्यूज

कर्तव्य सम्पादकली जियाजियन गुली द्वारा सम्पादक