समाचारं

किङ्ग्-वंशस्य चतुर्थः वसीयतः : माओ वेन्लोङ्गः मूलतः दत्तकपौत्रः आसीत्, अनन्तरं किङ्ग्-वंशस्य वसीयतराजा अभवत्, परन्तु आत्महत्यां कर्तुं बाध्यः अभवत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किङ्ग्-वंशस्य रीति-रिवाज-प्रवेशकाले अनेके हान-वसी-राजाः महतीं उपलब्धयः कृतवन्तः, अनन्तरं दक्षिण-प्रदेशे मुद्रिताः अभवन्, यत् "त्रयः वसीयताः" इति नाम्ना प्रसिद्धम् वस्तुतः "चतुर्क्षेत्राणि" भवेयुः, यतः अन्यः वशीराजः अस्ति, परन्तु सः प्रायः जनानां उपेक्षितः भवति । अस्य वसीयतराजस्य पृष्ठभूमिः अल्पा नास्ति । किङ्ग्-वंशस्य समक्षं आत्मसमर्पणानन्तरं अयं पुरुषः अपि अनेके सैन्य-शोषणं कृतवान्, परन्तु पश्चात्, सः आत्महत्यां कर्तुं बाध्यः अभवत्! अतः, किङ्ग्-वंशस्य "चतुर्थः डोमेनः" कः आसीत् ?

1. विद्रोहं प्रवर्तयतु

अस्य पुरुषस्य नाम कोङ्ग यूडे आसीत्, यस्य सौजन्यनाम रुइतु आसीत्, सः च लिआओडोङ्ग्-नगरस्य आसीत् । केचन ऐतिहासिकदत्तांशाः वदन्ति यत् कोङ्ग यूडे खननकर्तारूपेण जातः यद्यपि सः अशिक्षितः आसीत् तथापि सः अत्यन्तं वीरः आसीत् । परवर्ती जिन् राजवंशस्य लिआओडोङ्ग्-प्रदेशः कब्जितः ततः परं कोङ्ग् यूडे मिङ्ग्-वंशस्य सेनापतिः माओ वेन्लोङ्ग् इत्यस्य आज्ञां त्यक्त्वा पिडाओ-नगरम् आगतः । यतः कोङ्ग यूडे "शूरः युद्धे च कुशलः आसीत्, सः प्रथमः युद्धं प्राप्तवान्, सेनापतयः च सः प्रथमः आसीत्", अतः सः माओ वेन्लाङ्गस्य ध्यानं आकर्षितवान्, तस्य च सहभागी सेनापतिपदे पदोन्नतः अभवत् तस्मिन् एव काले माओ वेन्लोङ्गः अपि कोङ्ग यूडे इत्यस्य दत्तकपौत्ररूपेण दत्तकं स्वीकृत्य तस्य नाम माओ योङ्गशी इति कृतवान् ।

माओ वेन्लाङ्ग् इत्यस्य वधानन्तरं कोङ्ग् यूडे लिओडोङ्ग्-नगरं त्यक्त्वा डेङ्ग्लै-नगरस्य राज्यपालस्य सन युआन्हुआ-इत्यस्य सहभागी अभवत् । १६३१ तमे वर्षे परवर्ती जिन् वंशस्य सेना दलिन्घे-नगरं व्याप्तवती, ततः कोङ्ग् यूडे इत्यनेन साहाय्यार्थं स्वसेनायाः नेतृत्वं कर्तुं आदेशः प्राप्तः । यतः सैनिकानाम् अन्नवस्त्रस्य अभावः आसीत्, तदा ते हेबेई-प्रान्तस्य वूकियाओ-नगरं प्राप्तवन्तः तदा विद्रोहः प्रवृत्तः । १६३३ तमे वर्षे एप्रिलमासे कोङ्ग यूडे स्वसेनायाः नेतृत्वं कृत्वा नौकायाः ​​माध्यमेन समुद्रं पारं कृत्वा हौजिन्-नगरं पलायितवान् । हुआङ्ग ताइजी इत्ययं वार्ताम् श्रुत्वा अतीव प्रसन्नः अभवत् सः तस्य व्यक्तिगतरूपेण अभिवादनं कर्तुं नगरात् बहिः गत्वा अत्यन्तं गम्भीरं "आलिंगनसमारोहं" कृतवान् ।