समाचारं

चीनस्य प्रतिहत्याम् आरभ्यते! शान्तिवार्तायाः समापनेन अन्तर्राष्ट्रीयः सनसनीभूता अभवत् ततः परं किं भविष्यति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[itbear] ८ सितम्बर् दिनाङ्के समाचारानुसारं चीन-कनाडा-देशयोः मध्ये आर्थिक-व्यापार-तनावः अद्यैव वर्धितः अस्ति कनाडा-सर्वकारेण चीनीय-विद्युत्-वाहनेषु, इस्पात-एल्युमिनियम-उत्पादयोः च अतिरिक्तशुल्कं स्थापितं, येन चीन-देशात् प्रबल-प्रतिक्रिया उत्पन्ना। चीनस्य वाणिज्यमन्त्रालयस्य प्रवक्ता कनाडादेशस्य रेपसीड् तथा तत्सम्बद्धानां रासायनिकपदार्थानाम् विषये डम्पिंगविरोधी अन्वेषणं प्रारभ्यते इति घोषितवान् एतेन कदमेन कनाडादेशस्य कृषिक्षेत्रं गम्भीररूपेण बाधितं जातम्। कनाडादेशस्य कृषिः कृषिखाद्यमन्त्री लॉरेन्स मकाउले इत्यनेन "गहनचिन्ता" प्रकटिता, विकासेषु च सः निकटतया ध्यानं ददाति।

तस्मिन् एव काले चीन-यूरोपयोः व्यापार-घर्षणाः अपि तीव्राः अभवन् । यतः यूरोपीयसङ्घः जुलैमासस्य ५ दिनाङ्के चीनीयविद्युत्वाहनानां उपरि उच्चशुल्कं आरोपितवान् तदा पक्षद्वयस्य मध्ये वार्तायां सहमतिः न प्राप्ता, येन व्यापारतनावः अधिकं वर्धितः। यूरोपीयसङ्घस्य एतत् कदमः चीनदेशेन संरक्षणवादी भेदभावपूर्णः च इति गण्यते स्म, चीनदेशः च दृढप्रतिकारं कृतवान् । पूर्वं चीनदेशेन यूरोपीयसङ्घतः आयातितस्य शूकरमांसस्य, शूकरस्य च उपोत्पादानाम् विषये डम्पिंगविरोधी अन्वेषणं आरब्धम् आसीत्, येन चीनस्य स्वस्य अधिकारस्य हितस्य च रक्षणस्य दृढनिश्चयः प्रदर्शितः आसीत्

शूकरमांसस्य अतिरिक्तं यूरोपीय-मद्य-उद्योगः अपि चीनीय-विपण्यस्य शीतलतां अनुभवति । अस्मिन् वर्षे प्रथमसप्तमासेषु चीनदेशं प्रति यूरोपीयमद्यनिर्यातस्य तीव्रः न्यूनता अभवत्, स्पेनदेशस्य क्षयः विशेषतया महत्त्वपूर्णः अभवत् । एतेन चीन-यूरोपीयसङ्घस्य व्यापारघर्षणस्य उभयतः बहुषु उद्योगेषु पर्याप्तः प्रभावः अभवत् इति प्रतिबिम्बितम् ।