समाचारं

सामान्यतया प्रयुक्तस्य १०० युआन् नोटस्य मूल्यं ८,००० युआन् भवति वा?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

देशस्य अर्थव्यवस्थायाः राष्ट्रियसंस्कृतेः च जीवनरेखां वहति इति कानूनीमुद्रा आरएमबी अस्माकं दैनन्दिनजीवनस्य प्रत्येकस्मिन् कोणे चिरकालात् गभीररूपेण एकीकृता अस्ति यदा वयं आरएमबी इत्यस्य उल्लेखं कुर्मः, विशेषतः यदा विषयः वर्तमानकाले व्यापकरूपेण प्रसारितस्य आरएमबी-समूहस्य पञ्चमस्य समुच्चये केन्द्रितः भवति तदा सा परिचिततायाः भावः स्वतः एव उत्पद्यते आरएमबी इत्यस्य एषः समुच्चयः अस्य उत्तमस्य डिजाइनस्य उन्नतस्य च नकलीविरोधी प्रौद्योगिक्याः कृते प्रसिद्धः अस्ति षट् संप्रदायाः सन्ति ये अस्माकं दैनिकव्यवहारस्य मूलभूतं इकाईं निर्मान्ति: एकः युआन्, पञ्च युआन्, दश युआन्, विंशति युआन्, पञ्चाशत् युआन् तथा च बृहत्तमः संप्रदायः शतं युआन बिलम् । एतेषु षट्-संप्रदायेषु १००-युआन्-मूल्यकं न केवलं उच्च-संप्रदायस्य कारणेन दृष्टि-आकर्षकं भवति, अपितु तस्य अद्वितीय-निर्गमन-इतिहासः, संग्रह-मूल्यं च अस्ति

आरएमबी-शत-युआन-नोटस्य पञ्चम-समूहस्य क्रमेण कालस्य प्रक्षेपवक्रता स्पष्टतया दृश्यते, १९९९, २००५, २०१५ च त्रयः भिन्नाः वर्षाणि, तेषां डिजाइन-मध्ये सूक्ष्मपरिवर्तनं, नकली-विरोधी-प्रौद्योगिक्यां निरन्तरं उन्नयनं च दृष्टवन्तः तेषु १९९९ तमे वर्षे निर्मितं १००-युआन्-रूप्यकपत्रं विशेषतया विशेषं भवति, यतः पृष्ठभागे "युआन्"-चिह्नस्य अभावात् एतत् "असत्यं संस्करणम्" इति गण्यते इतिहासः अयं अद्वितीयः स्पर्शः अपि शान्ततया तस्य संग्रहमूल्ये वृद्धिं प्रवर्धितवान् अस्ति । यद्यपि तस्य विमोचनसमयः अल्पायुषः आसीत् तथा च केवलं कतिपयेषु वर्षेषु प्रचलनात् निवृत्तः अभवत् तथापि एषा एव दुर्लभता विशिष्टता च यत् १००-युआन्-नोटस्य ९९ संस्करणं संग्रहविपण्ये अत्यन्तं प्रार्थितं करोति, तथा च ए एकल नोटः शान्ततया मुद्रामूल्यं प्रति आरुह्य, प्रायः १०५ युआन् स्तरं प्राप्तवान् ।