समाचारं

चीन-अमेरिका-जलवायुसंवादः मतभेदं संकुचितं करोति, सहकार्यं च प्रवर्धयति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ८ सितम्बर् दिनाङ्के वृत्तान्तःसिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इति जालपुटे ७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं सीपीसी केन्द्रीयसमितेः राजनीतिकब्यूरो सदस्यः विदेशमन्त्री च वाङ्ग यी ६ दिनाङ्के अन्तर्राष्ट्रीयजलवायुनीतिविषये अमेरिकीराष्ट्रपतिस्य वरिष्ठसल्लाहकारेन पोडेस्टा इत्यनेन सह मिलितवान् तथा च जलवायुपरिवर्तनविषये संवादः सहकार्यं च चीन-अमेरिका-सम्बन्धानां घटकानां कुञ्जी इति अवदत्। आशास्ति यत् अमेरिका नीतिस्थिरतां निर्वाहयिष्यति, चीनस्य उचितचिन्तानां च गम्भीरतापूर्वकं सम्मानं करिष्यति।

चीनस्य विदेशमन्त्रालयस्य आधिकारिकजालस्थले उक्तं यत् वाङ्ग यी इत्यनेन ६ सितम्बर् दिनाङ्के पोडेस्टा इत्यनेन सह मिलितम्।

वाङ्ग यी इत्यनेन उक्तं यत् अस्मिन् वर्षे आरभ्य उभयपक्षस्य जलवायुपरिवर्तनदलानि निकटसञ्चारं कुर्वन्ति, व्यावहारिकसहकार्यस्य परिणामानां श्रृङ्खलां च प्राप्तवन्तः। आशास्ति यत् अमेरिका नीतिस्थिरतां निर्वाहयिष्यति, चीनस्य उचितचिन्तानां गम्भीरतापूर्वकं सम्मानं करिष्यति, संरक्षणवादं, पैन-सुरक्षां च परिहरति, वैश्विकचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां दातुं चीनेन सह कार्यं करिष्यति च।

समाचारानुसारं नवम्बरमासे अजरबैजानदेशे २९ तमे संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनसम्मेलनं भविष्यति, तस्मिन् एव मासे आयोजितेन अमेरिकीराष्ट्रपतिनिर्वाचनेन च अग्रिमस्य अमेरिकीसर्वकारस्य जलवायुनीतिः अपि निर्धारिता भविष्यति

रायटर्-पत्रिकायाः ​​६ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-जलवायु-दूतः जॉन् पोडेस्टा-महोदयः ६ दिनाङ्के बीजिंग-नगरे अवदत् यत् चीन-अमेरिका-देशयोः जलवायुवित्तपोषणादिषु विषयेषु अद्यापि "किञ्चित् भेदाः" सन्ति, परन्तु अस्मिन् सत्रे भेदानाम् संकुचनार्थं प्रगतिः अभवत् प्रगतिः कृता अस्ति।

चीनस्य जलवायुपरिवर्तनदूतेन लियू जेन्मिन्, चीनस्य विदेशमन्त्री वाङ्ग यी च सह मिलित्वा पोडेस्टा पत्रकारैः सह उक्तवान् यत्, “अस्माकं द्विपक्षीयसम्बन्धे केचन घर्षणाः सन्ति चेदपि वयं अस्माकं जनानां जलवायुस्य च कृते एकत्र कार्यं कर्तुं स्थानानि अन्वेष्टुं शक्नुमः।

पोडेस्ता इत्यनेन उक्तं यत् नवम्बरमासे अजरबैजानदेशस्य बाकुनगरे आगामिनि २९ तमे संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनसम्मेलनस्य विषये द्वयोः पक्षयोः “अतिसत्विमर्शः” अभवत्, विकासशीलदेशानां साहाय्यार्थं नूतनकोषस्य स्थापनायाः सम्झौता प्रथमस्य प्राथमिकता भविष्यति इति पूर्ववर्तिता।