समाचारं

चीनदेशः मानवतायाः प्रथमं "अग्निमृत्तिका" इति समूहं समयात् पूर्वमेव पुनः प्राप्तुं शक्नोति इति अपेक्षा अस्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ८ सितम्बर् दिनाङ्के वृत्तान्तःहाङ्गकाङ्गस्य "दक्षिणचाइना मॉर्निङ्ग पोस्ट्" इति जालपुटे ६ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनदेशः २०२८ तमस्य वर्षस्य समीपे मंगलग्रहं प्रति तियानवेन्-३ अन्वेषणं प्रक्षेपयिष्यति इति अपेक्षा अस्ति ।अयं अभियानं समयात् वर्षद्वयं पूर्वं अस्ति, यदा तु अमेरिकी मंगलग्रहस्य नमूनाकरणमिशनं कृतवान् प्रमुखविलम्बेन, बजटविषयेषु च पीडितः अभवत् वृद्धिः अनवधानं जातम्।

तियानवेन्-३ मिशनस्य मुख्यनिर्माता लियू जिझोङ्गः ५ दिनाङ्के अनहुई-प्रान्तस्य हुआङ्गशान्-नगरे आयोजिते गहन-अन्तरिक्ष-अन्वेषण-विषये द्वितीय-अन्तर्राष्ट्रीय-सम्मेलने (तिआण्डु) अवदत् यत् मंगलग्रहस्य नमूनानि पृथिव्यां प्रत्यागन्तुं दलस्य लक्ष्यम् अस्ति

प्रतिवेदनानुसारम् अस्मिन् विषये अमेरिकादेशस्य एरिजोना राज्यविश्वविद्यालये अन्तरिक्षनीतिसंशोधकः नम्रता गोस्वामी इत्यनेन उक्तं यत् २०३० तमे वर्षे पूर्वं अपेक्षितप्रक्षेपणात् अस्य मिशनस्य समयसूची अद्यतनं कृतम् अस्ति।एतत् परिवर्तनं दर्शयति यत् चीनदेशस्य स्वयमेव विश्वासः अस्ति .अस्य जटिलस्य कार्यस्य कृते आवश्यकानि तकनीकानि निपुणतां प्राप्तुं क्षमतायां विश्वासं वर्धयन्।

गोस्वामी इत्यनेन अपि उक्तं यत् यः देशः प्रथमं मंगलस्य अभियानं सफलतया सम्पन्नं करोति सः अन्तरिक्ष-अन्वेषणस्य वैश्विकः अग्रणी भविष्यति।

"अस्य अर्थः अस्ति यत् अस्मिन् देशे पूर्वमेव सुरक्षितरूपेण अवतरितुं, नमूनानि संग्रहीतुं, मंगलग्रहात् रॉकेट्-प्रक्षेपणं कर्तुं, नमूनानां पृथिव्यां परिवहनस्य च क्षमता अस्ति" इति सा अवदत् ।

हाङ्गकाङ्गविश्वविद्यालयस्य खगोलभौतिकशास्त्रज्ञस्य क्वेन्टिन् पार्करस्य अपि उद्धृत्य प्रतिवेदने उक्तं यत् एषा समयसूची "महत्वाकांक्षी" अस्ति ।

इदानीं चीनदेशः अमेरिकादेशं पराजयित्वा मंगलग्रहात् नमूनानि पुनः आनयितुं प्रथमः देशः भवितुम् अतीव सम्भाव्यते इति सः अवदत्।

पार्करः अमेरिका, यूरोप, दक्षिण आफ्रिका, थाईलैण्ड्, पाकिस्तान, संयुक्त अरब अमीरात्, कुवैत इत्यादीनां प्रतिनिधिभिः सह द्विदिनात्मके सम्मेलने भागं गृहीतवान् ।