समाचारं

मिस्रस्य प्रधानमन्त्री वी ब्राण्ड् ब्लू पर्वतस्य अनुभवं कृतवान् तथा च गाओशान्, वी जियान्जुन् : अस्माभिः मिस्रदेशे जापानी-कोरिया-काराः विक्रेतव्याः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं ८ सितम्बर् दिनाङ्के ग्रेट् वाल मोटर्स् इत्यनेन आधिकारिकतया मिस्रस्य प्रधानमन्त्री मुस्तफा मडबौली इत्यस्य ग्रेट् वाल मोटर्स् इत्यस्य अध्यक्षस्य वी जियान्जुन् इत्यस्य च मिलनस्य विडियो प्रकाशितः।

मिस्रस्य विपण्यां ग्रेट् वाल मोटर्स् इत्यस्य निवेशस्य विकासस्य च विषये द्वयोः पक्षयोः संवादः, विचारविनिमयः च अभवत् ।वी जियान्जुन् अपि मुस्तफा मैडबौली इत्यनेन सह नूतनस्य वी ब्राण्ड् ब्लू माउण्टेन् इत्यस्य अनुभवं कृतवान् तथा च वी ब्राण्ड् आल्पाइन् एक्जीक्यूटिव एक्सटेन्डेड् एडिशन मॉडल् इत्यस्य अनुभवं कृतवान् वी जियान्जुन् इत्यनेन व्यक्तिगतरूपेण मॉडल् इत्यस्य मुख्यविषयाणि व्याख्यातानि।

नूतनकारस्य अनुभवं कुर्वन् मिस्रदेशस्य प्रधानमन्त्री मुस्तफा मद्बौली अवदत् यत् "यदि इजिप्ट्देशे वेइ ब्राण्ड् आल्पाइन् इति विक्रीयते तर्हि तस्य विक्रयः अतीव सुष्ठु भविष्यति" इति ।

अस्मिन् विषये वेई जियान्जुन् अवदत् यत्,"जापानी-कोरिया-कारैः सह स्पर्धां कर्तुं वयं तत्र (मिस्र-देशे) गतवन्तः, तेषां सह स्पर्धां कर्तव्या च।"

ग्रेट् वाल मोटर्स् इत्यस्य आधिकारिकजालस्थले दर्शयति यत् विदेशेषु विपण्येषु विस्तारं कर्तुं प्रारम्भिकासु कारकम्पनीषु अन्यतमः इति नाम्ना ग्रेट् वाल मोटर्स् इत्यनेन सम्प्रति यूरेशिया, थाईलैण्ड्, ब्राजील् च देशेषु विदेशेषु त्रीणि पूर्णप्रक्रियावाहननिर्माणाधाराणि स्थापितानि, तथा च इक्वाडोर, 1999 इत्यत्र कार्याणि सन्ति । पाकिस्तान इत्यादिषु स्थानेषु बहुविधाः केडीकारखानानि।

तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं ग्रेट् वाल मोटर्स् इत्यस्य विदेशविक्रयः कुलम् २८०,१३९ वाहनानि यावत् अभवत्, यत् वर्षे वर्षे ५४.२% वृद्धिः अभवत् । ग्रेट् वाल मोटर्स् इत्यस्य विदेशेषु सञ्चितविक्रयः १६ लक्षं वाहनम् अभवत्, तस्य विदेशेषु विक्रयमार्गेषु १,००० यावत् अभवत् ।