समाचारं

मैकाफी २८० तः अधिकानि नकली एण्ड्रॉयड् एप्स् चिनोति ये क्रिप्टोमुद्रा बटुकाः चोरितुं शक्नुवन्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ८ सितम्बर् दिनाङ्के ज्ञापितं यत् सुरक्षाप्रौद्योगिकीकम्पनी mcafee इत्यस्य मोबाईल रिसर्च दलेन नूतनप्रकारस्य मोबाईल मालवेयरस्य आविष्कारः कृतः यत् स्मरणीयकुंजीषु आक्रमणं कृत्वा उपकरणे चित्राणि स्कैन् कृत्वा स्मरणीयकुंजीः भवितुम् अर्हन्ति। स्मरणीयकुंजी मूलतः १२ शब्दयुक्तं वाक्यं भवति यत् उपयोक्तृभ्यः स्वस्य क्रिप्टोमुद्राबटुकं पुनः प्राप्तुं साहाय्यं करोति ।

▲ नकली वेबसाइट

मैकाफी इत्यनेन प्रकटितं यत् एषः एण्ड्रॉयड् मालवेयरः चतुराईपूर्वकं विविधविश्वसनीयानाम् अनुप्रयोगानाम् वेषं धारयति, यथा बैंकिंग् तथा सर्वकारीयसेवाभ्यः आरभ्य टीवी स्ट्रीमर्स् तथा उपयोगितानां कृते। परन्तु एकवारं संस्थापिताः एते नकली-अनुप्रयोगाः गुप्तरूपेण उपयोक्तुः पाठसन्देशान्, सम्पर्कं, सर्वाणि संगृहीतचित्रं च सङ्गृह्य दूरस्थसर्वरं प्रति प्रेषयन्ति । ते प्रायः अनन्त-भार-पर्दे, संक्षिप्त-रिक्त-पर्दे च उपयोक्तृणां ध्यानं विचलितं कुर्वन्ति यत् तेषां यथार्थ-क्रियाकलापं गोपयितुं शक्नुवन्ति ।

म्याकफी इत्यनेन अस्मिन् योजनायां सम्बद्धाः २८० तः अधिकाः नकली एप्स् चिह्निताः, ये २०२४ जनवरीतः दक्षिणकोरियादेशे उपयोक्तृन् सक्रियरूपेण लक्ष्यं कुर्वन्ति ।

आईटी हाउसस्य पूर्वप्रतिवेदनानुसारम् अस्मिन् वर्षे जुलैमासे ब्लॉकचेन् शोधसंस्थायाः टीआरएम लैब्स् इत्यस्य प्रतिवेदने ज्ञातं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे वैश्विकक्रिप्टोमुद्राचोरीषु वृद्धिः अभवत्, यत्र गतवर्षस्य समानकालस्य अपेक्षया दुगुणाधिका राशिः अभवत् एतत् मुख्यतया मुष्टिभ्यां बृहत्-प्रमाणेन आक्रमणानां, क्रिप्टो-मुद्रा-मूल्यानां वर्धनेन च कारणम् अस्ति ।

प्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य २४ दिनाङ्कपर्यन्तं हैकर्-जनाः अस्मिन् वर्षे १.३८ अरब-डॉलर्-अधिकं क्रिप्टो-मुद्रां चोरितवन्तः (it house note: वर्तमानकाले प्रायः ९.७९ अरब-युआन्), यदा तु २०२३ तमे वर्षे समानकालस्य केवलं ६५७ मिलियन-डॉलर्-रूप्यकाणि (वर्तमानं प्रायः ४.६६१ अरब-रूप्यकाणि) चोरितवन्तः युआन) युआन आरएमबी)। तदतिरिक्तं अस्मिन् वर्षे एकस्य चोरीयाः औसतराशिः गतवर्षस्य समानकालस्य अपेक्षया ५०% अधिका अस्ति ।