समाचारं

राज्यवित्तनिरीक्षणप्रशासनेन अस्य बैंकस्य निर्माणार्थं विघटनस्य विलयस्य च अनुमोदनं कृतम् ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन कोष समाचार संवाददाता यी शान

अगस्तमासस्य आरम्भे स्थापनायाः अनुमोदनानन्तरं झिन्जियाङ्ग केझोउ ग्रामीणव्यापारिकबैङ्कस्य सज्जताकार्यं नूतनप्रगतेः आरम्भं कृतवान् ।

६ सितम्बर् दिनाङ्के वित्तीयनिरीक्षणस्य राज्यप्रशासनस्य आधिकारिकजालस्थले प्रकाशितेन अनुमोदनदस्तावेजेन ज्ञातं यत् विलयकारणात् चत्वारि ग्रामीणऋणसहकारिणीनां विघटनार्थं आधिकारिकतया अनुमोदनं कृतम् अस्ति तस्मिन् एव काले अध्यक्षस्य अध्यक्षस्य च अभ्यर्थीनां योग्यता xinjiang kezhou ग्रामीण वाणिज्यिक बैंक के अनुमोदनं कृतम् .

विलयस्य कारणेन चत्वारि ग्रामीणऋणसङ्घाः विघटिताः अभवन्

अनुमोदनदस्तावेजं दर्शयति यत् आर्तुश सिटी ग्रामीणऋणसहकारीसङ्घस्य, अक्टो काउण्टी ग्रामीणऋणसहकारीसङ्घस्य, अहेकी काउण्टी ग्रामीणऋणसहकारीसङ्घस्य, वुकिया काउण्टी ग्रामीणऋणसहकारीसङ्घस्य च नवीनविलयस्य दृष्ट्या झिंजियांग केझौ ग्रामीणव्यापारिकबैङ्कस्य, झिंजियांगस्य च निर्माणं भवति वित्तपर्यवेक्षणप्रशासनस्य राज्यप्रशासनस्य पर्यवेक्षणब्यूरो ५ सितम्बर् दिनाङ्के सहमतः यत् विलयस्य कारणेन चत्वारि ग्रामीणऋणसहकारिणः विघटिताः भविष्यन्ति, अन्ये च अधिकाराः दायित्वं च नवीनतया स्थापितं विलयं च भविष्यति। झिंजियांग केझोउ ग्रामीण वाणिज्यिक बैंक विरासत में।

झिंजियांग पर्यवेक्षण ब्यूरो इत्यनेन सूचितं यत् चतुर्भिः ग्रामीणऋणसहकारिभिः विघटनविषयान् प्रासंगिककायदानानां नियमानाञ्च सख्तीपूर्वकं निबन्धनीयं, अनुमोदनं प्राप्तस्य तिथ्याः आरभ्य तत्क्षणमेव सर्वाणि व्यावसायिकक्रियाकलापाः स्थगयितव्याः, प्रबन्धनेन तत्क्षणमेव स्वशक्तयोः प्रयोगः स्थगितव्यः वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य किजिल्सुपरिवेक्षणशाखायाः वित्तीयअनुज्ञापत्रं दत्त्वा, बहिः जगति विघटनघोषणाम् अकुर्वन्, कानूनानुसारं पञ्जीकरणविहीनीकरणप्रक्रियाभिः गच्छन्ति च।

अस्मिन् वर्षे अगस्तमासस्य ५ दिनाङ्के झिन्जियाङ्ग केझोउ ग्रामीणव्यापारिकबैङ्कस्य स्थापनायाः अनुमोदनं प्राप्तम्। तस्मिन् समये केझौ बैंकिंग एसोसिएशनेन प्रकाशितसूचनानुसारं पूर्वोक्तचतुर्णां ग्रामीणऋणसहकारीणां नूतनविलयद्वारा झिन्जियांग केझोउ ग्रामीणव्यापारिकबैङ्कस्य स्थापना अभवत्, यस्य शुद्धपूञ्जी ९० कोटियुआन्, सम्पत्तिपरिमाणं च ७.५ अरबयुआनपश्चात् कि, समग्रपूञ्जीबलं जोखिमप्रतिरोधक्षमता च महतीं सुधारं प्राप्स्यति, तथा च स्थानीय अर्थव्यवस्थायाः सेवां कर्तुं क्षमता अपि महत्त्वपूर्णतया वर्धिता भविष्यति, तथा च वयं सितम्बरमासस्य अन्ते व्यापाराय उद्घाटयितुं प्रयत्नशीलाः भविष्यामः।

मेई युन् अध्यक्षत्वेन कार्यं कर्तुं अनुमोदितः

डेङ्ग गैङ्ग इत्यस्य अध्यक्षत्वेन अनुमोदनं प्राप्तम्

तत्परतायाः प्रगतेः आधारेण अधुना एव बैंकस्य अध्यक्षस्य अध्यक्षस्य च अभ्यर्थीनां योग्यतायाः अनुमोदनं कृतम् अस्ति।

अनुमोदनदस्तावेजाः दर्शयन्ति यत् सितम्बरमासस्य ५ दिनाङ्के मेई युन् इत्ययं बैंकस्य अध्यक्षत्वेन कार्यं कर्तुं अनुमोदितः, डेङ्ग् गङ्ग् इत्यस्य च बैंकस्य अध्यक्षत्वेन कार्यं कर्तुं अनुमोदनं प्राप्तम् झिंजियांग पर्यवेक्षण ब्यूरो 3 मासानां अन्तः द्वयोः कार्यभारं ग्रहीतुं आवश्यकं भवति तत्परता कार्यसमूहेन शीघ्रमेव स्वकर्तव्यस्य निष्पादनस्य विषये प्रतिवेदनं दातव्यं तथा च तेषां आग्रहः करणीयः यत् ते बैंकव्यापारस्य ज्ञानं निरन्तरं सुदृढं कुर्वन्तु, विभिन्नानां अखण्डता अनुशासनानाम् सख्तीपूर्वकं पालनं कुर्वन्तु, प्रभावीरूपेण स्वस्य निष्पादनं कुर्वन्तु job responsibilities, and be loyal स्वकर्तव्यं यत्नपूर्वकं निर्वहन्तु।

ग्रामीणऋणव्यवस्थायाः सुधारः निरन्तरं प्रवर्तते

५ अगस्तदिनाङ्के चीनस्य जनबैङ्कः, वित्तीयपरिवेक्षणस्य राज्यप्रशासनं, चीनप्रतिभूतिनियामकआयोगः, वित्तमन्त्रालयः, कृषिग्रामीणकार्याणि च संयुक्तरूपेण "शिक्षणस्य विशेषकार्याणि निर्वहणविषये सूचना तथा च व्यापकग्रामीणपुनर्जीवनार्थं वित्तीयसमर्थनं सुदृढं कर्तुं "दशलक्षपरियोजनायाः" अनुभवं प्रयोजयन्, स्पष्टतया उक्तं यत् प्रान्तीय-प्रान्तीय-आधारेण ग्रामीण-ऋण-सहकारिणां सुधारं जोखिम-निवृत्तिं च प्रवर्तयितुं, मानकीकरण-स्तरं स्थायि-विकासं च सुधारयितुम् ग्रामीणवित्तीयसंस्थानां क्षमता।

बैंक-उद्योग-सुधारस्य केन्द्रेषु अन्यतमः इति नाम्ना, "एकः प्रान्तः, एकः नीतिः" नीत्या चालितः, अन्तिमेषु वर्षेषु, विभिन्नेषु क्षेत्रेषु ग्रामीणऋणव्यवस्थासु सुधारः वर्तमानकाले षट् प्रान्तानां ग्रामीणऋणसुधारयोजना निरन्तरं प्रचलति आधिकारिकतया कार्यान्विताः सन्ति। तेषु झेजियांग्, शान्क्सी, गुआङ्गक्सी, सिचुआन् च प्रान्तीयस्तरीयग्रामीणव्यापारिकबैङ्काः स्थापिताः, लिओनिङ्ग्, हैनान् च प्रान्तीयस्तरस्य ग्रामीणव्यापारिकबैङ्कानां स्थापनां कृतवन्तौ

तस्मिन् एव काले झिंजियांग, अनहुई, सिचुआन इत्यादयः स्थानानि अपि सक्रियरूपेण एकीकृतप्रान्तीय-नगरपालिका-कानूनी-व्यक्ति-ग्रामीण-व्यापारिक-बैङ्कानां स्थापनां कुर्वन्ति, येषु अक्सु-तारिम-ग्रामीण-वाणिज्यिक-बैङ्कः, देयाङ्ग-ग्रामीण-वाणिज्यिक-बैङ्कः, हुआइबे-ग्रामीण-वाणिज्यिक-बैङ्कः इत्यादयः सन्ति, ये अभवन् एकस्य पश्चात् अन्यस्य अनुमोदिताः।

राज्यवित्तनिरीक्षणप्रशासनेन प्रकटितानां नवीनतमदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते यावत् बैंकिंग-उद्योगे ४,४२५ कानूनीव्यक्तिः आसन्, यत् गतवर्षस्य अन्ते ६५ न्यूनता अभवत् तेषु १५७७ ग्रामीणव्यापारिकबैङ्काः सन्ति, गतवर्षस्य अन्ते २९ न्यूनता, गतवर्षस्य अन्ते ४८३ ग्रामीणऋणसहकारीसंस्थाः सन्ति, गतवर्षस्य अन्ते ६२ न्यूनता