समाचारं

१८ तलतः रात्रौ विलम्बेन विविधाः वीजाः, कुञ्जिकाः च क्षिप्ताः, अपराधी च ४ वर्षीयः बालकः आसीत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रात्रौ विलम्बेन उच्छ्रितभवनात् वीजः, कुञ्जिकाः, मापपट्टिकाः इत्यादयः वस्तूनि क्षिप्ताः आसन्!
अद्यैव शङ्घाईनगरस्य मिन्हाङ्ग-जनसुरक्षाब्यूरो-इत्यस्य दुहाङ्ग-पुलिस-स्थानके जनसमूहस्य कृते फ़ोनः प्राप्तः यत् यांति-मार्गे एकस्य समुदायस्य प्रथमतलस्य उपरि कश्चन उच्च-उच्चतः वस्तु क्षिप्तवान्, अधः निरुद्धौ कारद्वयं क्षतिग्रस्तम् अभवत्
भूमौ विविधानि पातितानि वस्तूनि
ये पुलिसाः आह्वानं प्राप्तवन्तः ते शीघ्रमेव अन्वेषणं कर्तुं घटनास्थले आगताः अन्वेषणकाले ते भवनस्य १८ तमे तलस्य निवासिनः एकैकशः गतवन्तः, सः उच्चस्तरीयः निवासी चायमहोदयः कथयितुं प्रवृत्तः पुलिस यत् तस्य ४ वर्षीयः पुत्रः तत् अधः क्षिप्तवान्।
चायमहोदयः अवदत् यत् तस्य पत्नी तस्मिन् समये संयोगेन बहिः आसीत्, सः च स्वयं व्यस्तः आसीत्, बालकस्य विषये ध्यानं न ददाति स्म, तस्मिन् समये बालकः एकः एव क्रीडति स्म, कस्मिन्चित् समये सः वीजं, कुञ्जीम्, पट्टिकां च क्षिप्तवान् अधः खिडक्याः उपकरणपेटिकायां मापादिकं साधनम्। चायमहोदयस्य वचनस्य प्रतिक्रियारूपेण पुलिसैः आपराधिकजागृतिपुलिसैः सह मिलित्वा अधिकं अन्वेषणं कृतम्, अन्ततः चायमहोदयस्य पुत्रेण अपराधः कृतः इति ज्ञातम्
बालकाः अधः वस्तूनि क्षिपन्ति
सम्पत्तिक्षतिषु द्वौ कारौ सम्मिलितौ, एकस्य कारस्य छतम् अपि भग्नम् अभवत्!
बालस्य अभिभावकत्वेन चायमहोदयः चिन्तितः अस्ति यत् सः उच्चं क्षतिपूर्तिं न दातुं शक्नोति इति। अन्यः स्वसन्ततिभ्यः उत्तरदायित्वं प्रदास्यति इति चिन्तायुक्तौ कारस्वामिनौ कारस्य क्षतिपूर्तिं कर्तुं न इच्छति स्म
भग्नं कारम्
यथाशीघ्रं द्वन्द्वस्य समाधानार्थं सामुदायिकपुलिसपदाधिकारी ताओ जियावेई इत्यनेन तत्क्षणमेव नगरस्य न्यायिककार्यालयेन सह निवासीवकीलेन च सह मिलित्वा "त्रिसंस्थानां सम्बद्धता" इति तन्त्रं प्रारब्धम्, अनेकेषां वार्तानां अनन्तरं ते उभयपक्षस्य माङ्गल्याः पूर्णतया श्रुतवन्तः , 4s भण्डारेण निर्गतस्य वाहनस्य अनुरक्षणव्ययमूल्यांकनेन सह मिलित्वा, अन्ततः सर्वेषां पक्षेषु समस्यायाः समाधानं कृतवान्, संयुक्तप्रयत्नेन रोगीसमन्वयेन च मध्यस्थताक्षतिपूर्तियोजना प्राप्ता, या उभयपक्षेभ्यः सन्तोषजनकः अस्ति।
चायमहोदयः द्वयोः कारस्वामियोः कृते क्षमायाचनां कृतवान् यत् तेषां वाहनानां भग्नतायाः, असुविधायाः च कृते सः पुलिस, मध्यस्थानां, वकिलानां च प्रति आभारं प्रकटितवान्।
"त्रिसंस्थानां सम्बद्धता" इति तन्त्रं प्रारब्धम्, अनेकेषां वार्तालापानन्तरं मध्यस्थतायाः क्षतिपूर्तियोजना प्राप्ता, या उभयपक्षेभ्यः सन्तोषजनकः आसीत्
पुलिस स्मरण
उच्च-उच्चतायां वस्तुनि क्षेपणं महत् सुरक्षा-खतरां जनयति, नाबालिगानां कृते गम्भीर-अपरिवर्तनीय-परिणामान् निवारयितुं मातापितृभिः उच्च-उच्चतायां वस्तु-क्षेपणस्य निषेधस्य विषये शिक्षां मार्गदर्शनं च सुदृढं कर्तव्यम् |.
नेटिजनः : १.
रक्षकाः उत्तरदायित्वं गृह्णीयुः!
एषा घटना नेटिजनानाम् मध्ये अपि उष्णचर्चा उत्पन्नवती अस्ति यत् सर्वेषां भयं प्रकटितम् आसीत् यत् एतत् केवलं कारं प्रहारं कृतवान् इति भाग्यम् आसीत्, परन्तु यदि कस्मैचित् आघातं करोति तर्हि तस्य परिणामः विनाशकारी भविष्यति! क्षतिपूर्तिदायित्वं अभिभावकः वहति।
केचन नेटिजनाः अपि अवदन् यत् यदि मातापितरः पर्याप्तं परिचर्या न कुर्वन्ति तर्हि बालकानां एव चोटस्य निश्चिता सम्भावना वर्तते।
केचन नेटिजनाः अपि सूचितवन्तः यत् बालकाः अल्पवयसि एव अज्ञानिनः इति न चिन्तयितव्याः, अपितु अल्पवयसा एव सुरक्षाजागरूकतायाः शिक्षणं कर्तव्यम् इति!
परन्तु अस्याः घटनायाः अनन्तरं मातापितरः उत्तरदायित्वं ग्रहीतुं उपक्रमं कृत्वा स्वसन्ततिं शिक्षां प्राप्तुं नीतवन्तः, यत् अद्यापि उत्तमं उदाहरणम् अस्ति ।
वस्तुतः कतिपयदिनानि पूर्वमेव एकस्याः गर्भिणीयाः उच्चस्थानात् क्षिप्तेन वस्तुना आहतः अङ्गुष्ठं नष्टम् अभवत् ।
अनहुई-नगरस्य हेफेइ-नगरे निवसन् सन-महोदयः स्वस्य ३४ सप्ताह-गर्भवती-पत्न्या सह अधः गच्छन् आसीत्, तदा तस्य पत्नी गम्भीर-आघातात् उच्छ्रायात् क्षिप्तस्य तिल-तैल-काचस्य पुटस्य खण्डेन आहतः , सा पुनः संलग्नं कर्तुं न शक्नोति स्म, तस्याः पादाङ्गुलिद्वयस्य अर्धं एव अवशिष्टम् आसीत् ।
अन्तिमेषु वर्षेषु उच्चस्थानात् क्षेपणेन, पतनेन च सुरक्षादुर्घटनानि बहुधा भवन्ति, तस्य परिणामाः हृदयविदारकाः सन्ति
उच्चस्थानात् वस्तूनि क्षेपणं कियत् हानिकारकं भवति ?
उच्च-उच्चतायाः प्रक्षेपकाः कियत् घातकाः भवन्ति ? व्यावसायिकप्रयोगात्मकगणनानुसारं १८ तमे तलतः पातितं ३० ग्रामभारयुक्तं अण्डं व्यक्तिस्य कपालं भग्नं कर्तुं शक्नोति, यदि च २५ तमे तलतः पातितं चेत् तस्य प्रभावः मृत्युं जनयितुं पर्याप्तः भवति!
उच्चस्थानात् वस्तुक्षेपणस्य कीदृशं विधिदायित्वं वहितुं आवश्यकम् ।
सर्वोच्चजनन्यायालयेन निर्गतस्य "कानूनानुसारं उच्च-उच्चस्थानात् क्षेपण-पतन-प्रकरणानाम् उचित-विचार-विचार-मतम्" इत्यस्य अनुसारं ये इच्छया उच्च-उच्चस्थानात् वस्तु-प्रक्षेपणं कुर्वन्ति तेषां विशिष्ट-परिस्थित्यानुसारं दण्डः भविष्यति यतः... खतरनाकसाधनेन जनसुरक्षां खतरे स्थापयितुं अपराधः, इच्छया चोटस्य अपराधः अथवा इच्छितहत्यायाः अपराधः स्थितिः कठोरदण्डस्य आवश्यकतां जनयति।
आपराधिककानूनस्य अनुच्छेदः २९१-२ : १.
[उच्चस्थानात् वस्तुक्षेपणस्य अपराधः] यः कोऽपि भवनात् अन्येभ्यः उच्चोच्चस्थानात् वा वस्तूनि क्षिपति, यदि परिस्थितिः गम्भीरा भवति, तस्य दण्डः एकवर्षात् अधिकं न भवति इति नियतकालीनकारावासः, अल्पकालीननिरोधः वा निगरानीयः, तथा च दण्डः अपि वा केवलं वा भविष्यति। यदि पूर्वपरिच्छेदे आचरणं कृतं भवति तथा च एकस्मिन् समये अन्यापराधानां निर्माणं भवति तर्हि अपराधिनः अधिकदण्डस्य प्रावधानानाम् अनुसारं दोषीकृत्य दण्डितः भवति
नागरिकसंहितायां अनुच्छेदः १,२५४ : १.
भवनेभ्यः वस्तुनिक्षेपणं निषिद्धम् अस्ति । यदि भवनात् वस्तूनि क्षिप्ताः अथवा भवनात् वस्तूनि पतित्वा अन्येषां क्षतिं जनयन्ति तर्हि उल्लङ्घनस्य उत्तरदायित्वं कानूनानुसारं वहति यदि अन्वेषणानन्तरं विशिष्टस्य उल्लङ्घनस्य निर्धारणं कठिनं भवति, यावत् सः सिद्धं कर्तुं न शक्नोति सः उल्लङ्घकः नास्ति इति, उल्लङ्घनस्य उत्तरदायी भवनस्य उपयोक्तृभ्यः क्षतिपूर्तिः भवति। भवनस्य उपयोक्तारः ये हानिं कर्तुं शक्नुवन्ति तेषां क्षतिपूर्तिं कृत्वा तेषां उल्लङ्घकात् क्षतिपूर्तिं प्राप्तुं अधिकारः भवति ।
व्यापकम् : न्यूज स्क्वेर्, पीपुल्स डेली, नेटिजन टिप्पणी
स्रोतः : xiaoxiang प्रातः समाचार
प्रतिवेदन/प्रतिक्रिया