समाचारं

हुआङ्ग तिएजुन्, निङ्गबो, झेजियांग-नगरस्य सेवानिवृत्तः सैनिकः : स्वस्य सैन्यवर्दीं न परिवर्त्य देशभक्तिं "पूरयति"

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, झेजियांग न्यूज, सितम्बर् ६ (झाङ्ग बिन्) एकदा, सः इस्पातबन्दूकं धारयन् मातृभूमिं रक्षति स्म, अधुना, सः पिष्टमूर्तयः उत्कीर्णं करोति, अग्निम् अपि पारयति।
हुआंग तिएजुन्, जेन्हाई, निंगबो, झेजियांगतः सेवानिवृत्तः सैनिकः, "निंगबो गुड पर्सन" तथा "द मोस्ट ब्यूटीफुल निंगबो पर्सन" इत्यस्य नामाङ्कितः अस्ति सः झेन्हाई जिला रेड स्टार स्वयंसेवी सेवादलस्य संस्थापकः अस्ति तथा च निंग्बो नगरपालिका अमूर्तसांस्कृतिकः अस्ति धरोहर पिष्टमूर्तिः उत्तराधिकारी। सः एकस्य सैनिकस्य सहनशक्तिः समर्पणस्य च निःस्वार्थभावनाम् अपि च उत्तमपारम्परिकं चीनीयसंस्कृतिं अग्रे सारयितुं उत्तराधिकारं प्राप्तुं च निरन्तरं प्रयत्नः च मूर्तरूपं ददाति
हुआंग तिएजुन्। फोटो झेन्हाई जिला भूतपूर्व सैनिक मामलों ब्यूरो के सौजन्य से
२०१४ तमे वर्षे हुआङ्ग तिएजुन् सोमालियादेशस्य एडेन्-खाते अनुरक्षणार्थं स्वस्य नौसैनिकपोतस्य अनुसरणं कृतवान् । अनुरक्षणकाले ते चतुर्णां मध्यपूर्वदेशानां, सिङ्गापुरस्य च भ्रमणार्थं आदानप्रदानार्थं, अन्तरक्रियाणां च कृते गतवन्तः । २०१५ तमे वर्षे एकवर्षाधिकं अनुरक्षणं कृत्वा सः ५ यूरोपीयदेशान् भ्रमितवान् । अस्मिन् काले हुआङ्ग टिएजुन् आटाशिल्पानां मृत्तिकामूर्तीनां च सांस्कृतिकं आदानप्रदानं प्रदर्शनं च कर्तुं स्वस्य व्यक्तिगतकौशलस्य उपरि अवलम्बितवान्, यत् विदेशीयमित्रैः मान्यतां प्राप्तम् तस्य कार्यं, पूर्णरूपेण पुष्पितः मोरः, न्यायस्य प्रतिनिधित्वं कुर्वन् गुआन् गोङ्गस्य प्रतिनिधित्वं कृतवान्, अपि आसीत् विदेशीय-अतिथिभ्यः उपहाररूपेण दत्तः ।
२०१७ तमे वर्षे सः चीनीय-नौसेनायाः समुद्र-गच्छन्तीनां भ्रमण-बेडानां अनुसरणं कृत्वा सांस्कृतिक-आदान-प्रदानार्थं फिलिपिन्स्, वियतनाम, थाईलैण्ड्, इटली, तुर्की-देशाः च समाविष्टाः २० तः अधिकाः देशाः क्षेत्राणि च भ्रमितवान् चीनीयपिष्टशिल्पानां दीर्घकालीन-इतिहासम् अवगन्तुं विश्वम्।
"सेनायाम् अहं दानकार्यं कृतवान्। निवृत्तेः अनन्तरं अहं स्वस्य लाभस्य उपयोगं कर्तुम् इच्छामि स्म तथा च अन्येषां निवृत्तसैनिकानाम् एकीकरणं कृत्वा तेषां सामर्थ्यं पूर्णं क्रीडां दातुं निरन्तरं च प्रकाशयितुं इच्छामि स्म, अतः स्वयंसेवादलः अस्तित्वं प्राप्तवान्। हुआङ्ग तिएजुन् अवदत्।
सेवानिवृत्तेः अनन्तरं हुआङ्ग तिएजुन् सेवानिवृत्तसैनिकरूपेण स्वस्य सामर्थ्यस्य लाभं गृहीतवान् तथा च झेन्हाई-मण्डलस्य "रोङ्गगुआङ्ग"-प्रचारे, युवानां राष्ट्रियरक्षाशिक्षायां, सैन्य-अध्ययनस्य अनुभवे अन्येषु देशभक्ति-क्रियाकलापेषु च सक्रियरूपेण भागं गृहीतवान् उत्तराधिकारं युवाशिक्षां च।
मार्च २०२० तमे वर्षे झेन्हाई-जिल्ला-दिग्गज-कार्याणां ब्यूरो-इत्यस्य मार्गदर्शनेन हुआङ्ग-तिएजुन्-इत्यनेन युवानां देशभक्ति-राष्ट्रीय-रक्षा-शिक्षायाः संचालनाय झेन्हाई-जिल्ला-दिग्गजानां रेड-स्टार-स्वयंसेवी-सेवा-दलस्य स्थापनायाः आरम्भः कृतः, तथा च दलस्य सदस्यानां नेतृत्वं कृत्वा स्वयंसेवायां सक्रियरूपेण भागं ग्रहीतुं कृतम् दिग्गजानां कृते सेवाकार्यम्। सः ग्रामसमुदायेषु विद्यालयेषु च "अमूर्तसांस्कृतिकविरासतां" कक्षासु गत्वा अमूर्तसांस्कृतिकविरासतां कथं अवगन्तुं, पिष्टमूर्तयः कथं निर्मातव्याः इति पदे पदे युवानः शिक्षयति स्म सः सेनायाः सेवायाः स्वस्य अनुभवं संयोजयित्वा देशभक्तिसंकल्पनानां अमूर्तसांस्कृतिकविरासतमुखशिल्पानां च मध्ये सृजनात्मकं "टकरावं" निर्मितवान्
हुआङ्ग तिएजुन् (दक्षिणतः प्रथमः) सेवानिवृत्तसैनिककर्मचारिभिः सह सम्बद्धेषु कार्येषु भागं गृह्णाति । फोटो झेन्हाई जिला भूतपूर्व सैनिक मामलों ब्यूरो के सौजन्य से
"अहं आशासे यत् पिष्टिकाशिल्पस्य पारम्परिकं कौशलं अग्रिमपीढीं प्रति प्रसारयिष्यामि, तत्सह, सैनिकानाम् कथाः कथयित्वा युवानां देशभक्ति-उत्साहं प्रेरयिष्यामि" इति हुआङ्ग-तिएजुन् अवदत्
२०२२ तमे वर्षे झेन्हाई-जिल्ला-दिग्गज-कार्याणां ब्यूरो-इत्यस्य मार्गदर्शनेन स्वयंसेवीसेवा-दलेन प्राथमिक-माध्यमिकयोः कृते राष्ट्रिय-रक्षा-शिक्षां, लाल-शिक्षां च कर्तुं मण्डलस्य प्राथमिक-माध्यमिक-विद्यालयस्य छात्रसामाजिक-अभ्यास-आधारेण सह देशभक्ति-शिक्षा-सहकार्यं, डॉकिंग-सम्झौते च हस्ताक्षरं कृतम् school students in zhenhai district today, "red star" "रोपस्य पोषणं, सैन्यं नागरिकं च महान् भित्तिं सुदृढीकरणं" इति स्वयंसेवीसेवापरियोजनया 50,000 तः अधिकानां छात्राणां सेवा कृता अस्ति। विशेषतः परियोजना अमूर्तसांस्कृतिकविरासतां देशभक्तिशिक्षां च एकीकृत्य रक्तजीनस्य उत्तराधिकारं प्राप्तुं महत्त्वपूर्णं बलं भवति । (उपरि)
प्रतिवेदन/प्रतिक्रिया