समाचारं

हेङ्गशान्-नगरं हिमदर्शनार्थं सर्वोत्तमस्थानं, यान्चेङ्ग-नगरे कैन्टोनीज्-भाषा च लोकप्रियम् अस्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्ज़ेन व्यापार दैनिक·दुचुआंग ग्राहक मुख्य संवाददाता पेंग यानवेन/फोटो

“हेङ्गशान्-नगरे यथा एव राइमः लम्बते, तथैव गुआङ्गडोङ्ग-नगरस्य पर्यटकाः अत्र आगच्छन्ति, सितम्बर्-मासस्य ७ दिनाङ्के हेङ्गशान्-नगरे “हेङ्गयाङ्ग-अग्नि-वृत्तात् बहिः—गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-ग्रेटर-बे-एरिया-मीडिया-सम्पादकः-” इति साक्षात्कारस्य समये ज्ञातवान् । in-chief trip to hengyang” इति गुआंगडोङ्गतः पर्यटकाः अधिकांशं हेङ्गशान-नगरम् आगच्छन्ति "यदि सप्ताहान्ते व्यस्ताः न सन्ति तर्हि हेङ्गयाङ्ग-नगरम् आगच्छन्तु" इति न केवलं नारा, अपितु एतत् जातम् एकः नूतनः प्रवृत्तिः।

अन्तिमेषु वर्षेषु हुनान् प्रान्तीयदलसमित्या प्रान्तसर्वकारेण च "विश्वपर्यटनस्थलस्य निर्माणस्य त्वरिततायै मतं" जारीकृतम्, यस्मिन् स्पष्टतया उक्तं यत् नान्युए हेङ्गशान् इत्यादिभिः स्थानैः प्रतिनिधित्वं कृत्वा ऐतिहासिकं सांस्कृतिकं च व्यापारपत्रं निर्मातुं प्रयत्नाः करणीयाः इति विश्वपर्यटनस्थलस्य निर्माणं शीघ्रं कर्तुं हेङ्गयाङ्गस्य प्रचारार्थं हेङ्गयाङ्गनगरसमितिः नगरसर्वकारः च "सांस्कृतिकपर्यटनद्वारा नगरस्य निर्माणं कृत्वा नगरस्य पुनर्जीवनं" इति विकासरणनीतिं सशक्ततया कार्यान्वितं करोति तथा च सांस्कृतिकपर्यटनस्य निर्माणार्थं प्रयतते उद्योगस्य शतशः कोटिरूप्यकाणां मूल्यस्य।

नान्युए-मण्डलं यत्र हेङ्गशान-पर्वतः अस्ति, सः मध्य-हुनान्-प्रान्तस्य दक्षिणपूर्वदिशि स्थितः अस्ति, उत्तरदिशि चाङ्गशा-नगरात् १३६ किलोमीटर्-दूरे, दक्षिणे हेङ्गयाङ्ग-नगरात् ५० किलोमीटर्-दूरे च अस्ति अस्य परितः बीजिंग-हाङ्गकाङ्ग-मकाओ द्रुतमार्गः, तानहेन्ग्क्सी द्रुतमार्गः, वुहान-गुआङ्गझौ उच्चगतिरेलमार्गः, नान्युए द्रुतमार्गः नगरेण गच्छति, नान्युए विमानस्थानकं तस्य समीपे एव निर्मितम् अस्ति, चाङ्गशा-झुझौ-तान्झौ नगरीयसमूहः अन्तः अस्ति सुलभं भवति, तथा च गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रं सुलभतया प्राप्यते, एतत् हुनानस्य “व्यापारपत्रम्”, हेङ्गयाङ्गस्य “वासगृहम्” इति नाम्ना प्रसिद्धम् अस्ति । चाङ्गशा-नगरं प्रति द्रुततमं उच्चगतिरेलयात्रा २६ मिनिट्, शेन्झेन्-नगरं च ३ घण्टेषु भवति । नान्युए इत्यत्र ११ प्रमुखाः दर्शनीयस्थलानि सन्ति, २०० तः अधिकाः दृश्यस्थानानि च सन्ति, येषु झुरोङ्ग-शिखरं, सूत्रहॉलः, मोजिंग-टेरेस् च सन्ति सम्पूर्णे क्षेत्रे १४ मिलियनतः अधिकाः पर्यटकाः आगमिष्यन्ति।

हेङ्गयाङ्ग-नगरम् आगच्छन्तः बकाः दक्षिणं न उड्डीयन्ते, नान्युए-नगरम् आगच्छन्तः आगन्तुकाः च प्रत्यागन्तुं न इच्छन्ति । नान्युए-मण्डलस्य प्रभारी व्यक्तिः पत्रकारैः सह अवदत् यत् हेन्गयांग-पर्यटनं लोकप्रियं जातम् अस्ति, येन नान्युए-नगरस्य प्राकृतिकदृश्यानां गहनतया अनुभवाय अधिकाधिकाः पर्यटकाः ऑनलाइन- "यातायातस्य" अफलाइन- "धारणा" अभवत्

७ सेप्टेम्बर्-मासस्य अपराह्णे हेङ्गशान्-पर्वते झुरोङ्ग-शिखरे दृष्टस्य मेघसमुद्रस्य छायाचित्रं कृतवान् संवाददाता ।