समाचारं

ग्रिज्लीज-दलेन नूतनं जापानी-पृष्ठाङ्गणतारकं हस्ताक्षरितम्, सः च जापानी-दलस्य ओलम्पिक-क्रीडायां फ्रांस-दलस्य पतने प्रायः साहाय्यं कृतवान्?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेम्फिस् ग्रिज्लीस् आधिकारिकतया घोषितवान् यत् दलेन चतुर्णां खिलाडयः हस्ताक्षरं सम्पन्नम् अस्ति ये पूर्वं मुक्त एजेण्ट् आसन् एते चत्वारः खिलाडयः सन्ति अर्माण्डो बकोट्, युकी कावामुरा, मी मिये ओनी तथा माओजिन्हा पेरेरा, तेषां निम्नलिखितप्रशिक्षणशिबिरस्य उपयोगस्य अवसरः अपि अस्ति तथा च पूर्वऋतुक्रीडाः दलस्य स्थातुं स्वस्य कृते युद्धं कर्तुं।

तेषु जापानी बैककोर्ट्-क्रीडकः युकी कावामुरा २००१ तमे वर्षे मे-मासे जन्म प्राप्नोत् ।सः २३ वर्षीयः, १७३से.मी. युकी कावामुरा विगतकेषु सत्रेषु जापानी-बी-लीग्-क्रीडायां क्रीडति स्म, सः गतसीजनस्य कृते कुलम् ५६ वारं क्रीडितः, प्रतिक्रीडायां ३०.६ निमेषाः, प्रतिक्रीडायां २०.९ अंकाः च सरासरीकृतवान् । १.१ चोरी, ०.३ ब्लॉक्, ३.३ टर्नओवर, १.६ फाउल् च शूटिंग् प्रतिशतं ४१.७%, त्रिबिन्दुशूटिंग् प्रतिशतं ३१.९%, फ्री थ्रो प्रतिशतं च ८६.५% आसीत् । युकी कावामुरा इत्यस्य गतसीजनस्य व्यक्तिगतं प्रदर्शनं वास्तवमेव अत्यन्तं उत्तमम् आसीत् तथा च सः गतसीजनस्य कृते जापानी बी लीग् इत्यस्मिन् शीर्षस्थानस्य कृते अपि उत्तमः पङ्क्तिः आसीत्। परन्तु तस्य योकोहामा-पायरेट्स्-क्लबस्य अभिलेखः आदर्शः नासीत्, अन्ते ते बी-लीग्-क्रीडायाः सर्वेषु दलेषु (कुलं २४-दलानि) केवलं १९ तमे स्थानं प्राप्तुं शक्नुवन्ति स्म । वस्तुतः युकी कावामुरा अद्यापि २०२२-२३ ऋतुकाले जापानबीलीगस्य एमवीपी, सर्वोत्तमः नवयुवकः च अस्ति ।