समाचारं

किं राष्ट्रियपदकक्रीडादलस्य विदेशीयशिक्षकाणां मृत्युपरिहाराय स्वर्णपदकं भवति ? जापानस्य पूर्व-अन्तर्राष्ट्रीय-क्रीडकस्य दृष्ट्या ७ गोल-पराजयः केवलं बलस्य अन्तरं न भवति!

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वप्रीलिमिनरी-क्रीडायाः एशिया-शीर्ष-१८-समूहस्य सद्यः समाप्तस्य प्रथम-परिक्रमे चीनीय-पुरुष-फुटबॉल-दलः ०-७ इति स्कोरेन जापानी-दलेन सह दुःखदरूपेण पराजितः अभवत्, एतेन परिणामेन चीनदेशे व्यापकचर्चा, गहनचिन्तनं च प्रेरितम् परन्तु अनेकेषु जनमतेषु एकः स्वरः विशेषतया प्रमुखः अस्ति, यत् अस्य विफलतायाः मुख्यप्रशिक्षकेन सह किमपि सम्बन्धः नास्ति, मुख्यतया क्रीडकस्तरस्य सामान्यवातावरणस्य च कारणं भवति परन्तु किं वस्तुतः एतत् मतं व्यापकम् अस्ति ? चीनदेशे विदेशीयाः शिक्षकाः प्रायः “असमालोचना” इत्यस्य स्थितिं किमर्थं प्राप्नुवन्ति ? अस्य विषयस्य अधिकव्यापकरूपेण परीक्षणार्थं वयं अपि पश्यामः यत् जापानी-फुटबॉल-समुदायः अस्य क्रीडायाः मूल्याङ्कनं कथं करोति |

जापानस्य पूर्वस्य अन्तर्राष्ट्रीयक्रीडकस्य किण्डा योशिटो इत्यस्य टिप्पण्याः वयं अस्मिन् क्रीडने जापानीयानां दृष्टिकोणानां, चीनीयदलस्य मूल्याङ्कनस्य च दर्शनं प्राप्तुं शक्नुमः।

बलान्तरस्य सहजं प्रतिबिम्बम्

योशिनोरी कनेडा जापानीदलस्य प्रदर्शनस्य प्रशंसापूर्णः आसीत्, तस्य "सिद्धं प्रदर्शनं" दलस्य सामरिकनिष्पादनस्य व्यक्तिगतक्षमतायाः च एकाग्रप्रदर्शनम् इति विश्वासः आसीत्, तथा च अन्तिमेषु वर्षेषु जापानी-फुटबॉलस्य निरन्तरप्रगतेः, सञ्चयस्य च परिणामः आसीत् सः विशेषतया अवदत् यत् जापानी-दलः अस्मिन् क्रीडने पूर्वपाठात् शिक्षितवान्, अपराध-रक्षा-उभययोः अत्यन्तं कुशलतया प्रदर्शनं च कृतवान् । तस्य विपरीतम् चीनीयदलं भ्रमितं इव आसीत् तथा च हानिः अभवत्, भवेत् तत् सामरिकव्यवस्था, क्रीडकसहकार्यं वा, स्थले एव प्रतिक्रिया, ते सर्वे यत् इच्छन्ति तत् कर्तुं असमर्थाः इव आसन्