समाचारं

बिटकॉइन डुबकी ध्यान आकर्षयति! ८६,००० तः अधिकाः जनाः परिसमापनस्य शिकाराः अभवन्, ते पुनः उत्थानस्य प्रतीक्षां कुर्वन्ति!

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बिटकॉइन पुनः अधः पतितः अस्ति एषा आश्चर्यजनकं वार्ता नास्ति, अपितु शोचनीयं हिंसकं च विपण्यस्य उतार-चढावः। तथ्याङ्कानि दर्शयन्ति यत् बिटकॉइनस्य मूल्यं अद्यैव ४% अधिकं न्यूनीकृतम् अस्ति तथा च us$54,000 चिह्नात् अधः पतितम् अपि ethereum इत्यस्य क्षयः अपि न अतिक्रान्तः, 6% अधिकः। "डाइव" इत्यस्य अस्य तरङ्गस्य पृष्ठतः ८६,००० तः अधिकाः व्यापारिकलेखाः परिसमाप्ताः । कल्पयतु यत् मृतरात्रौ यदा भवन्तः निद्रां गन्तुं प्रवृत्ताः सन्ति तदा भवन्तः सहसा पश्यन्ति यत् भवतः खातेः स्थितिः रक्तचेतावनीद्वारा प्रकाशते, यथा निद्राहीनरात्र्याः दुःस्वप्नः क्षणमात्रेण आगतः एतेषां निवेशकानां कृते तेषां हृदयस्य पीडा कल्पयितुं शक्यते।

मुद्रावृत्ते एषः हिंसकः उतार-चढावः अमेरिकीश्रमविपण्यस्य आँकडानां विमोचनेन सह निकटतया सम्बद्धः अस्ति । अधुना एव अमेरिकीश्रमविभागस्य गैर-कृषि-वेतनसूची-प्रतिवेदने ज्ञातं यत् अगस्त-मासे गैर-कृषि-वेतनसूची १४२,००० इत्येव वर्धिता यद्यपि एषा उत्तमसङ्ख्या इव दृश्यते तथापि वालस्ट्रीट्-संस्थायाः अपेक्षिता १६१,००० न आगता अधिकं दुर्बलं कर्तुं पूर्वदत्तांशैः अपि पुनरीक्षणानन्तरं दुर्बलता दृश्यते, येन विपण्यविश्वासः बहु न्यूनीकृतः । किञ्चित् न्यूनतरस्य बेरोजगारी-दरस्य, औसत-घण्टा-उपार्जनस्य किञ्चित् वृद्धेः च मध्ये, एतत् केवलं गहनतर-आर्थिक-चिन्तानां मुखौटं कृत्वा एव भवितुं शक्नोति |.