समाचारं

"इराकस्य प्रतिनिधिमण्डलं अमेरिकादेशं गमिष्यति इति घोषितम्"।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराकस्य प्रतिनिधिमण्डलं अमेरिकादेशं गत्वा देशे विदेशीयसैनिकानाम् उपस्थितेः समाप्तेः घोषणां करिष्यति

इराकस्य सुरक्षास्रोतानां अनुसारं ६ दिनाङ्के इराकस्य सुरक्षाप्रतिनिधिमण्डलं अस्य मासस्य अन्ते अमेरिकादेशं गत्वा इराक्देशे विदेशीयसैनिकानाम् उपस्थितेः समाप्तेः घोषणां करिष्यति। वस्तुतः अमेरिकीनेतृत्वेन अन्तर्राष्ट्रीयसङ्घटनं इराक्-देशे बहुकालात् विद्यते । इराक्-देशस्य अन्तः अमेरिकीसैनिकानाम् आगमनाय प्रबलाः आह्वानाः अभवन् । अतः अमेरिका-इराक्-देशयोः मध्ये किं सम्झौता अभवत् ? इराक्-राजधानी-बगदाद्-नगरात् संवाददातृभिः पुनः प्रेषितानि अवलोकनानि अवलोकयामः |

अमेरिका-इरान्-देशयोः बहुवारं वार्ता आरब्धा, अधुना एव सैनिकनिष्कासनस्य सम्झौता अभवत्

मुख्यालयस्य संवाददाता मि चुन्जे : इराकस्य राजधानी बगदाद् इति । अस्मिन् वर्षे जनवरीमासे २५ दिनाङ्के इराक्-देशस्य विदेशमन्त्रालयेन घोषितं यत् देशस्य सर्वकारेण विदेशीयसैनिकानाम् इराक्-देशे स्थापनस्य अवधिः निर्धारयितुं विशिष्टा समयसूची निर्मातुं योजना कृता अस्ति यतः इराक-अमेरिका-देशयोः उच्चसैन्य-आयोग-संवाद-तन्त्रं पारितं जातम् प्रायः अर्धवर्षं बहुवारं वार्तायां, निकटभविष्यत्काले निवृत्तिसम्झौता भविष्यति।

योजनानुसारं सर्वाणि अन्तर्राष्ट्रीयगठबन्धनसैनिकाः पश्चिमे इराक्-देशस्य अन्बार-प्रान्ते स्थितात् अल-असद्-वायुसेनास्थानकात् निवृत्ताः भविष्यन्ति, इराक-राजधानी-बगदाद्-नगरे अन्तर्राष्ट्रीय-गठबन्धनस्य सैन्यदलस्य सितम्बर-मासस्य २०२५-मासपर्यन्तं महत्त्वपूर्णं न्यूनीकरणं करिष्यन्ति

उत्तरे इराक्-देशस्य कुर्द्-स्वायत्तक्षेत्रे विशेषतः तस्य राजधानी-अर्बिल्-नगरे स्थिताः अन्तर्राष्ट्रीय-गठबन्धन-सैनिकाः २०२६ तमस्य वर्षस्य अन्त्यपर्यन्तं स्थिताः भविष्यन्ति, निवृत्ताः च भविष्यन्ति