समाचारं

एच्-२० इत्यस्मात् पूर्वं आन्तरिकं षष्ठपीढीयाः विमानं आगच्छति, अथवा अमेरिकादेशात् पूर्वं स्थापितं भवेत् ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा विश्वस्य स्थितिः परिवर्तते तथा तथा विभिन्नानां आपत्कालानाम् समये प्रतिक्रियां दातुं विविधाः देशाः सैन्यप्रौद्योगिक्यां अपि निरन्तरं प्रगतिम् कुर्वन्ति, विशेषतः विमाननक्षेत्रे, स्पर्धा अधिकाधिकं तीव्रा अभवत्

अन्तिमेषु दिनेषु चीनीयविमान-उद्योगात् रोमाञ्चकारी-वार्ता आगता: स्वदेशीय-उत्पादित-षष्ठ-पीढी-युद्धविमानानाम् अनुसन्धान-विकासयोः महती प्रगतिः अभवत्, येषां अनावरणं निकटभविष्यत्काले भविष्यति, पूर्वं अपि स्थापितं भवितुम् अर्हति | संयुक्तराज्यसंस्थायाः अपेक्षया । एषा वार्ता निःसंदेहं मम देशस्य विमानन-उद्योगस्य विकासाय बाहौ एकं शॉट्-प्रक्षेपणं करोति |

आधुनिकयुद्धे वायुश्रेष्ठता विजयपराजयं वा निर्धारयति इति प्रमुखकारकेषु अन्यतमम् अस्ति । अमेरिकन-एफ-२२, एफ-३५ तथा चीनस्य जे-२० इत्यादीनां पञ्चमपीढीयाः विमानानाम् सेवायां प्रवेशेन अन्ये च उन्नतयुद्धविमानाः विश्वस्य देशाः सक्रियरूपेण अग्रिमपीढीयाः युद्धविमानानाम् विकासं कुर्वन्ति, यस्य उद्देश्यं भवति वा... वायुना निरपेक्षं श्रेष्ठतां प्राप्य . द्रष्टुं शक्यते यत् षष्ठपीढीयाः योद्धानां अनुसन्धानं विकासं च न केवलं तान्त्रिकशक्तेः प्रतिबिम्बं भवति, अपितु राष्ट्रियरणनीतिकआवश्यकतानां कृते अपरिहार्यः विकल्पः अपि अस्ति

अतः अस्माकं देशस्य षष्ठपीढीयाः योद्धानां पञ्चमपीढीयाः योद्धानां तुलने के तान्त्रिकलाभाः भवितुम् अर्हन्ति ?