समाचारं

केन्द्रीयबैङ्केन आरआरआर-कटाहस्य व्याजदर-कटाहस्य च कक्षस्य प्रतिक्रिया दत्ता : अद्यापि आरआरआर-कटाहस्य किञ्चित् स्थानं वर्तते, निक्षेप-ऋण-व्याज-दरयोः अग्रे न्यूनतायाः च कतिपयानां बाधानां सामना भवति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य जनबैङ्कस्य मौद्रिकनीतिविभागस्य निदेशकः ज़ौ लान् इत्यनेन राज्यपरिषदः सूचनाकार्यालये ५ सितम्बर् दिनाङ्के "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता।सः अवदत् यत् नीतिसमायोजनं यथा आरआरआर-कटाहः, व्याज-दर-कटाहः च अद्यापि अर्थव्यवस्थायाः प्रवृत्तिं अवलोकयितुं आवश्यकम् अस्ति ।
सः अवदत् यत् वैधानिकनिक्षेप-आरक्षित-अनुपातः दीर्घकालीन-तरलता-आपूर्तिः साधनम् अस्ति । तस्य विपरीतम्, 7-दिवसीय-विपरीत-पुनर्क्रयणं मध्यमकालीन-ऋण-सुविधाः च अल्प-मध्यम-कालीन-तरलता-उतार-चढावस्य अनुरूपाः साधनानि सन्ति अस्मिन् वर्षे केन्द्रीयबैङ्केन कोषबन्धकक्रयणविक्रयसाधनं योजितम् अस्ति एतेषां साधनानां व्यापकरूपेण उपयोगेन बैंकव्यवस्थायां उचितं पर्याप्तं च तरलतां निर्वाहयितुम् अस्ति वर्षम् अद्यापि दर्शयति। वित्तीयसंस्थानां कृते वर्तमानस्य औसतं वैधानिकनिक्षेपसंरक्षणानुपातः प्रायः ७% अस्ति, अतः अद्यापि किञ्चित् स्थानं वर्तते ।
व्याजदराणां दृष्ट्या ज़ौ लान् इत्यनेन उक्तं यत् केन्द्रीयबैङ्कः सामाजिकव्यापकवित्तपोषणव्ययस्य स्थिरीकरणाय, न्यूनीकरणाय च निरन्तरं प्रवर्तयति। अस्मिन् वर्षे आरम्भात् एकवर्षस्य पञ्चवर्षेभ्यः अधिकस्य च परिपक्वतायाः ऋणानां कृते मार्केट् उद्धृतव्याजदरेषु क्रमशः ०.१ तथा ०.३५ प्रतिशताङ्काः न्यूनाः अभवन्, येन औसतऋणव्याजदरेषु निरन्तरं न्यूनता अभवत् अस्माभिः सम्पत्तिप्रबन्धन-उत्पादानाम्, बैंक-शुद्धस्य, बङ्क-निक्षेपस्य विपथनस्य गतिः अपि द्रष्टव्या व्याज-प्रसारस्य संकुचनं, निक्षेपस्य, ऋण-व्याजदराणां च अग्रे न्यूनता इत्यादिभिः कारकैः प्रभाविताः अपि कतिपयानां बाधानां सामनां करिष्यन्ति |.
ज़ौ लान् इत्यनेन उक्तं यत् चीनस्य जनबैङ्कः नीतेः प्रभावं निकटतया अवलोकयिष्यति तथा च अर्थव्यवस्थायाः पुनरुत्थानस्य, लक्ष्याणां प्राप्तेः, स्थूल-आर्थिक-सञ्चालनेन सम्मुखीभूतानां विशिष्टानां समस्यानां च आधारेण मौद्रिक-नीति-विनियमनस्य तीव्रताम्, गतिं च यथोचितरूपेण गृह्णीयात् |.
द पेपर रिपोर्टर चेन् युएशी
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया