समाचारं

वर्षस्य अन्ते यावत् 30gw निर्यातयितुं शक्यते इति अपेक्षा अस्ति यत् हेटरोजंक्शन् प्रौद्योगिकीमार्गस्य व्ययस्य न्यूनीकरणं कार्यक्षमतायाः सुधारणं च कथं भवति?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्ययस्य न्यूनीकरणं, कार्यक्षमतायाः वर्धनं च प्रकाशविद्युत् उद्योगस्य प्रथमः सिद्धान्तः अस्ति ।
एन-प्रकारस्य topcon प्रौद्योगिकी (सुरङ्ग-आक्साइड-स्तर-निष्क्रिय-संपर्क-प्रौद्योगिकी), हेटरोजन्क्शन-प्रौद्योगिकी, पेरोव्स्काइट-प्रौद्योगिकी इत्यादयः अग्रिम-पीढीयाः प्रकाश-विद्युत्-प्रौद्योगिकी-मार्गाः इति ज्ञायन्ते ये प्रकाश-विद्युत्-उद्योग-क्रान्तिं नूतनं दौरं प्रारभन्ते एन-प्रकारस्य topcon प्रौद्योगिक्याः तुलने यत् वर्तमानकाले सामूहिकरूपेण उत्पादितं "बाजारं कब्जितम्" अस्ति, हेटरोजन्क्शन प्रौद्योगिक्याः व्ययनिवृत्तिमार्गः, बृहत्परिमाणस्य विकासप्रक्रिया च उद्योगे सर्वदा ध्यानं आकर्षितवती अस्ति
"अस्याः वर्षस्य अन्ते यावत् प्रकाशविद्युत् विषमसंयोजनोत्पादानाम् वास्तविकं प्रेषणं ३०gw यावत् भविष्यति इति अपेक्षा अस्ति। २०२५ तमे वर्षे प्रवेशं कृत्वा विषमसंयोजनकोशिकानां रूपान्तरणदक्षतायाः अद्यापि ०.५% तः न्यूनं न सुधारस्य स्थानं वर्तते, तथा च औसतमॉड्यूल् सामूहिक-उत्पादनस्य शिपमेण्ट्-शक्तिः 740w+ इत्येव भवति इति अपेक्षा अस्ति” इति प्रकाश-विद्युत्-उद्योग-सङ्गठनस्य solarzoom इत्यस्य उपाध्यक्षः मा यिवेइ अवदत् ।
"विषमजंक्शनकोशिकानां उन्नतउत्पादनक्षमतायाः वर्तमानस्य औसतसामूहिकउत्पादनरूपान्तरणदक्षता २५.६% अतिक्रान्तवती अस्ति। तस्मिन् एव स्केले हेटरोजन्क्शनकोशिकानां वर्तमानमुख्यधाराप्रौद्योगिकीमार्गस्य च मध्ये व्ययस्य अन्तरं ०.०४ युआन्/वाट् यावत् ०.०५ युआन्/वाट् यावत् संकुचितं जातम्। मा यिवेई इत्यस्य मतं यत् 0bb प्रौद्योगिक्याः (कोऽपि बसबार-प्रौद्योगिकी नास्ति, या प्रकाश-विद्युत्-पैनलस्य विद्युत्-उत्पादन-दक्षतायां सुधारं कर्तुं शक्नोति), स्केल-प्रभावः, मालस्य च सामूहिक-उत्पादनस्य कारणात् प्रति-वाट्-उत्पादन-व्ययः वर्तमान-मुख्यधारा-बैटरी-प्रौद्योगिकी-मार्गं पूर्णतया अतिक्रमयिष्यति मूल्यवृद्धिः हेटरोजन्क्शन् उत्पादानाम् उत्पादनव्ययस्य आधारेण गणितस्य एलसीओई (विद्युतस्य समतलव्ययः, ऊर्जायाः प्रति इकाईयाः औसतव्ययः) अधिकं न्यूनीकरिष्यते।
सिलिकॉन वेफरव्ययः विषमसंयोगकोशिकानां व्ययस्य बृहत्तमः भागः अस्ति ।
हुआशेङ्ग न्यू एनर्जी इत्यस्य उपाध्यक्षः सिलिकॉन् वेफरव्यापार-एककस्य महाप्रबन्धकः च वाङ्ग जिन् इत्यस्य मतं यत् "सिलिकॉन वेफरस्य कृते हेटरोजन्क्शन् कोशिकानां गहनतायाः आवश्यकताः प्रतिवाट् न्यूनव्ययः, अधिकस्थिरदक्षतानिर्गमः, सूक्ष्मतरः आकारः च इत्यस्मात् अधिकं किमपि नास्ति व्ययः।उपर्युक्तं सिलिकॉनसामग्री, स्फटिककर्षणं, स्लाइसिंग्, गेटरिंग् च प्रत्येकं पदे व्यापकव्ययनिवृत्त्या आरभ्यत” इति ।
हेटरोजन्क्शन् प्रौद्योगिक्याः प्रतिनिधिकम्पनी रिशेङ्ग डोङ्गफाङ्गस्य (300118.sz) ग्लोबल फोटोवोल्टिक रिसर्च इन्स्टिट्यूट् इत्यस्य निदेशकः याङ्ग बोचुआन् चीन बिजनेस न्यूज इत्यस्मै अवदत् यत्, "कम्पनी पतली सिलिकॉन वेफरः, न्यूनरजतयुक्ता इत्यादिभिः व्ययनिवृत्तिपद्धतिभिः व्ययस्य न्यूनीकरणं करोति slurries ६मिग्रा/वाट्” इति ।
tongwei co., ltd. (600438.sh) इत्यस्य फोटोवोल्टिक-प्रौद्योगिकीविभागस्य फोटोवोल्टिक-अनुसन्धान-संस्थायाः निदेशकस्य जियांग-फाङ्गडान्-इत्यस्य मते, कम्पनीयाः 1gw हेटरोजन्क्शन-पायलट्-रेखा मुख्यतया ताम्र-अन्तर-संयोजनं, 0bb तथा द्विपक्षीय-त्रिषु मूल-प्रौद्योगिकीषु केन्द्रीभूता अस्ति सूक्ष्मस्फटिकीय। सः मन्यते यत् हेटरोजन्क्शनस्य भावि औद्योगिकीकरणमार्गः द्विविधः भविष्यति । एकः दक्षता-उन्मुखः भविष्यति, अपरः च व्यय-उन्मुखः भविष्यति, येन समान-शक्ति-खण्डेषु अन्येषां प्रौद्योगिकीनां अपेक्षया व्यय-लाभः भवति ।
उपकरणपक्षे व्ययस्य न्यूनीकरणं विषमजंक्शन-उद्योगे समग्रलाभप्रदतां प्राप्तुं प्रक्रियायां अपि अत्यन्तं महत्त्वपूर्णं महत्त्वपूर्णं च कडिम् अस्ति
हेटरोजन्क्शन् उपकरणकम्पनी maiwei co., ltd. (300751.sz) इत्यस्य अध्यक्षः zhou jian इत्यनेन उक्तं यत् "कम्पनीयाः नवीनतमः heterojunction 4.0 उत्पादनपङ्क्तिः 1.2gw अस्ति। एषा नूतना उत्पादनरेखा 0.025 युआन/तुलने गैर-सिलिकॉनव्ययस्य न्यूनीकरणं कर्तुं शक्नोति पुरातन उत्पादनपङ्क्तौ वाट् तः ०.०३ युआन्/वाट् यावत्।”
आगामिवर्षस्य कम्पनीयाः लक्ष्याणां विषये वदन् झोउ जियान् अवदत् यत् अस्मिन् वर्षे चतुर्मासाभ्यः न्यूनेन समये हेटरोजन्क्शन् कोशिकानां सामूहिकनिर्माणदक्षता २६% अधिका भविष्यति इति अपेक्षा अस्ति, तथा च हेटरोजन्क्शन् पेरोव्स्काइट् स्टैक्ड् सेल्स् पूर्णतया पूर्णाकारेन विकसिताः भविष्यन्ति कार्यक्षमता ३०% अतिक्रान्तवती ।
उल्लेखनीयं यत् वर्तमानस्य हेटरोजन्क्शन् उत्पादनक्षमतायाः ८००gw topcon बैटरी उत्पादनक्षमतायाः च मध्ये विशालः अन्तरः अस्ति उद्योगसङ्गठनस्य solarzoom new energy think tank इत्यस्य आँकडानुसारं जून २०२४ तमस्य वर्षस्य अन्ते चीनदेशे प्रायः ६७ हेटरोजन्क्शन् सेल उत्पादनरेखाः उत्पादनं कुर्वन्ति, येषु हेटरोजन्क्शन् सेलस्य प्रभावी उत्पादनक्षमता ४२.३gw अस्ति, क्षमता च अस्ति 55.5gw इत्यस्य निर्माणाधीनम् अस्ति। तेषु बृहत्तमः हुआशेङ्ग् न्यू एनर्जी अस्ति, यस्य उत्पादनक्षमता २०gw अधिका अस्ति ।
परन्तु केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् अधिकाधिक-बृहत्-स्तरीय-बोल-परियोजनाभिः विषम-जंक्शन्-सम्बद्धानां कृते पृथक्-पृथक् बोली-खण्डानां स्थापना आरब्धा अस्ति
सितम्बरमासस्य आरम्भपर्यन्तं अस्मिन् वर्षे कुलम् १०.३३जीडब्ल्यू हेटरोजन्क्शन्-उत्पादानाम् निविदा कृता आसीत् । गतवर्षस्य अन्ते यावत् ९०० मेगावाट् राज्यविद्युत्निवेशस्य, ५०० मेगावाट् हुआनेङ्गस्य, ३.५gw हरितशक्तिः, १gw दाटाङ्गस्य, ५४० मेगावाट्+७८० मेगावाट् चीनस्य गुआंगडोङ्गपरमाणुशक्तिः, २gw सीएनएसी हुइनेङ्गस्य, १.५gw च चीनविद्युत्स्य च निविदाः अभवन् क्रमेण निर्माणस्य घोषणां कृत्वा कार्यान्वितं कृतम् अस्ति।
चीन-प्रकाश-उद्योग-सङ्घस्य मानद-अध्यक्षः वाङ्ग बोहुआ इत्यनेन अद्यैव सार्वजनिकरूपेण उक्तं यत् हेटरोजन्क्शन-सौर-कोशिकानां उच्च-रूपान्तरण-दक्षता, न्यून-क्षीणीकरण-दरः, उच्च-द्विमुख-अनुपातः च इत्यादीनां लाभानाम् कारणेन उत्तम-विपण्य-संभावनाः सन्ति "किन्तु यदि विषमसंयोगकोशिका: बृहत्-परिमाणेन सामूहिक-उत्पादनं प्राप्तुम् इच्छन्ति तर्हि अद्यापि उद्योगे व्ययस्य न्यूनीकरणे, उपकरणानां स्थिरतायाः सुधारणे च अटङ्काः सन्ति।"
चीन-प्रकाश-विद्युत्-उद्योग-सङ्घस्य अनुसारं हेटरोजन्क्शन्-सौर-कोशिकानां विपण्य-भागः २०२३ तमे वर्षे २.६% तः २०३० तमे वर्षे ३४.३% यावत् वर्धते
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया