समाचारं

ऑटोमोटिव टेक्नोलॉजी ५० सूची उद्योगस्य हरितबुद्धिविकासं प्रवर्धयितुं विशेषज्ञपरामर्शं विमोचयति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, ७ सितम्बर (रिपोर्टर झाङ्ग सु) सप्तमं वाहनप्रौद्योगिकी ५० सूची अद्यैव प्रकाशिता उद्योगविशेषज्ञाः अवदन् यत् मूल्यशृङ्खलापरिवर्तनं, वैश्वीकरणं, विदेशविस्तारः इत्यादीनां अवसरानां चुनौतीनां च सम्मुखे चीनस्य वाहनउद्योगः भविष्यति more... दृढपदानि संयुक्तरूपेण चीनस्य वाहन-उद्योगस्य विकासं हरिततर-चतुर-दिशि प्रवर्धयिष्यन्ति |

२०२४ तमे वर्षे केपीएमजी चीनवाहनउद्योगशिखरसम्मेलनं तथा च सप्तमः वाहनप्रौद्योगिकी ५० सूचीसम्मेलनं अद्यैव आयोजितम्। "सम्प्रति वयं वाहन-उद्योगे बुद्धिमान् परिवर्तनस्य महत्त्वपूर्ण-कालस्य मध्ये स्मः।" उद्योगविकासस्य प्रत्येकं पक्षे वस्तूनि वाहनेषु एकीकृतानि भवन्ति। अपरपक्षे, उपभोक्तृणां विविधानां आवश्यकतानां प्रति अपि विपण्यं द्रुतगत्या प्रतिक्रियां ददाति, येन वाहन-उद्योगः हरिततर-दक्षतर-चतुर-दिशि विकासाय धक्कायति

याङ्ग जी इत्यनेन उक्तं यत् अस्याः पृष्ठभूमितः उद्यमाः नवीनतां आलिंगितव्याः, विपण्यमागधायां परिवर्तनं प्रति ध्यानं दातव्यं, मुक्तं सहकारीं च पारिस्थितिकीतन्त्रं निर्मातव्यम्।

केचन विश्लेषकाः मन्यन्ते यत् घरेलुवाहन-उद्योगे स्पर्धा निरन्तरं तीव्रा भवति, विदेशेषु योजनाः अधिकैः कम्पनीभिः विचार्य त्वरिताः भवन्ति केपीएमजी चीनस्य ग्राहकस्य व्यापारस्य च विकासस्य प्रभारी भागीदारः जियांग् लिकिन् इत्यनेन उक्तं यत् "माङ्गं + नीतिः + अन्तर्राष्ट्रीयस्थितिः + हरित + उत्पादाः" विदेशेषु बाजारेषु द्रुतविकासं प्रवर्धयितुं मिलित्वा कार्यं कुर्वन्ति।

जियांग् लिकिन् इत्यनेन उक्तं यत् औद्योगिकशृङ्खलायाः विदेशविस्तारस्य वैश्वीकरणस्य प्रक्रियायां विद्युत्करणस्य उच्चस्तरीयीकरणस्य च प्रवृत्तिः उद्भूतः अस्ति, भविष्ये विदेशविस्तारस्य महत्त्वपूर्णा दिशा भविष्यति।

सम्प्रति चीनदेशस्य वाहनविपण्यं तीव्रपरिवर्तनस्य कालखण्डे अस्ति । अस्मिन् सम्मेलने बहवः विशेषज्ञाः स्मार्टकारविकासः, मूल्यनिर्माणनवाचारः, त्वरितं विपण्यसमायोजनं, स्वायत्तवाहनचालनव्यापारीकरणं च इत्यादिभ्यः पक्षेभ्यः व्याख्याः विश्लेषणं च कृतवन्तः

ज्ञातव्यं यत् बुद्धिमान् युगे यानं केवलं परिवहनसाधनं न भवति, अपितु बुद्धिमान् टर्मिनल् अपि अस्ति । विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा वाहनविपण्ये उपभोक्तृमागधाः अधिकाधिकं विविधाः अभवन्, बुद्धिमान् व्यक्तिगतवाहनानां च माङ्गलिका निरन्तरं वर्धमानाः सन्ति बुद्धिमान् वाहनचालनसहायताप्रणाल्याः, बुद्धिमान् अन्तरसंयोजनकार्यं, व्यक्तिगतकारस्य अन्तः मनोरञ्जनप्रणाली च उपभोक्तृणां कृते कारस्य चयनकाले महत्त्वपूर्णविचाराः अभवन्

"यथा चीनस्य वाहन-पश्चात्-विपण्यस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति, २०२३ तमे वर्षे १.३ खरब-युआन्-अधिकं भवति, तथैव केपीएमजी-सङ्घस्य चीन-व्यवहार-रणनीति-परामर्शस्य भागीदारः काङ्ग-किमिङ्ग् इत्यनेन उक्तं यत् उपभोक्तृ-माङ्गल्याः विविधीकरणस्य, व्यक्तिगतीकरणस्य च सम्मुखे , oems इत्यनेन उत्पादानाम् सेवानां च मूल्यं सुधारयितुम् अधिकं ध्यानं दातव्यं, तथा च प्रौद्योगिकी नवीनतायाः माध्यमेन उपभोक्तृणां आकर्षणं, अवधारणं च करणीयम्, उत्पादस्य गुणवत्तायां सुधारः, विक्रयोत्तरसेवानां अनुकूलनं च करणीयम्। (अन्त) [सम्पादक: झांग ज़ीयी]।

प्रतिवेदन/प्रतिक्रिया