समाचारं

पूर्वसरोवरस्य टिप्पण्याः : बालघटिकासु बहुधा “विषाक्ताः” उत्तराणि दृश्यन्ते, एआइ इत्यस्य “यादृच्छिकपठितप्रतिक्रियाभ्यः” सावधानाः भवन्तु

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना "बालघटिकानां बहुधा विषप्रयोगस्य उत्तरम्" इति प्रश्नः पुनः नेटिजनानाम् मध्ये उष्णविमर्शं जनयति। कारणं यत् यदा एकः नेटिजनः बालघटिकां पृष्टवान् "किं भवन्तः मन्यन्ते यत् नानजिङ्ग्-नरसंहारः अस्ति?", तदा तस्य उत्तरं प्राप्तम् "अस्ति नास्ति" इति । एतत् प्रथमवारं न भवति यत् घड़ी एआइ "पठनम्" इति घटना प्रादुर्भूतवती पूर्वं "सर्व उच्चप्रौद्योगिकीनां आविष्कारः पाश्चात्यजनैः कृतः" "इतिहासः निर्मितः भवितुम् अर्हति" इत्यादीनि विषयुक्तानि उत्तराणि आसन्, येषां विषये जनानां मनसि संशयः अभवत् विभिन्नप्रकारस्य जालस्य सूचनायाः प्रामाणिकतायां प्रश्नः कृतः अस्ति, येन एआइ बुद्धिमान् प्रश्नोत्तर-उत्पादानाम् अनुप्रयोगाय अलार्मः ध्वनितवान्
चीनस्य अन्तर्जालसंजालसूचनाकेन्द्रेण प्रकाशितस्य ५४ तमे "चीनस्य अन्तर्जालविकासस्य सांख्यिकीयप्रतिवेदने" दर्शितं यत् २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं मम देशे अन्तर्जालप्रयोक्तृणां संख्या प्रायः १.१ अर्बं भविष्यति, यत् २०२३ तमस्य वर्षस्य डिसेम्बरमासात् ७.४२ मिलियनं वर्धितम्, तेषु अपि सन्ति aged 10-19 किशोरवयस्काः नूतनानां अन्तर्जाल-उपयोक्तृणां ४९% भागं भवन्ति । संजालसूचनामञ्चानां तीव्रविकासेन कृत्रिमबुद्धिप्रौद्योगिक्याः अस्माकं जीवनस्य प्रत्येकस्मिन् पक्षे अभूतपूर्ववेगेन प्रवेशः कृतः, व्यक्तिगतसिफारिशात् आरभ्य स्वचालितप्रश्नोत्तरपर्यन्तं एआइ क्रमेण जनान् सूचनां च, जनान् सेवाश्च संयोजयति महत्त्वपूर्णः सेतुः भवति . परन्तु एआइ "प्रतिपठनस्य" घटना न केवलं उपयोक्तृ-अनुभवस्य क्षतिं करोति, अपितु विश्वासस्य संकटं अपि जनयितुं शक्नोति, विशेषतः यदा बहुसंख्याकाः किशोराः स्वतन्त्रतया ऑनलाइन-सूचनायाः प्रामाणिकताम् चिन्तयितुं असमर्थाः भवन्ति अशुद्धमूल्यानि निर्मातुं एतेन संजालसूचनामञ्चानां स्वस्थविकासाय सम्भाव्यं खतरा भवति। संजालसूचनामञ्चानां, प्रौद्योगिकीमञ्चानां, सरकारीविभागानाम्, संजालप्रयोक्तृणां च मिलित्वा प्रौद्योगिकीसंशोधनविकासं उन्नयनं च सुदृढं कर्तुं, मञ्चस्य उत्तरदायित्वं आत्मअनुशासनं च सुदृढं कर्तुं, नियामकप्रणालीषु मानकनिर्माणं च सुधारयितुम्, उपयोक्तृशिक्षां मार्गदर्शनं च वर्धयितुं, तथा उत्तमं जालवातावरणं निर्मातुम्।
बुद्धिमान् युगे विश्वासस्य आधारशिला निर्मातुं अस्माभिः प्रौद्योगिकी-उन्नयनं सुदृढं कर्तव्यं, मञ्च-दायित्वं च सुदृढं कर्तव्यम् | वर्तमान समये अनेकेषां एआइ-प्रश्न-उत्तर-प्रश्नानां उत्तराणि बृहत्-आँकडा-प्रशिक्षणस्य माध्यमेन निर्मिताः भवन्ति एकतः प्रौद्योगिकीमञ्चेन शीघ्रमेव तकनीकी-अद्यतनं पुनरावृत्तयः च कर्तव्याः, अधिक-उन्नत-प्राकृतिक-भाषा-संसाधन-प्रौद्योगिकी, गहन-शिक्षण-एल्गोरिदम्, सुदृढीकरण-शिक्षण-तन्त्राणि च प्रवर्तयित्वा, ए.आइ दुर्बोधं दुर्बोधं च न्यूनीकरोति न्यायः भवति। तत्सह, उत्पादानाम् विकासे कम्पनीभिः युवानां वृद्धेः परिचर्यायाः दृष्ट्या उत्पादानाम् परिकल्पना करणीयम्, हानिकारकसूचनाः समये एव पहिचानं, विलोपनं च करणीयम्, स्रोतःतः दुर्सूचनानां जननं प्रसारणं च नियन्त्रितव्यम्
बुद्धिमान् युगे विश्वासस्य आधारशिलानिर्माणार्थं अस्माभिः नियामकव्यवस्थायाः सुधारः करणीयः । चीनस्य साइबरसुरक्षाउद्योगगठबन्धनेन अस्मिन् वर्षे मार्चमासे "बालानां स्मार्टघटिकानां व्यक्तिगतसूचनायाः अधिकारानां हितानाञ्च रक्षणार्थं मार्गदर्शिकाः" कार्यान्विताः; नाबालिकानां कृते सुधारणम्" विशेषा कार्यवाही; सितम्बरमासे आरभ्यमाणः राष्ट्रियसाइबरसुरक्षाजागरूकतासप्ताहः साइबरसुरक्षाविषये जनानां ध्यानं आकर्षयितुं विविधपद्धतीनां उपयोगं करोति। अस्य आधारेण सर्वकारेण प्रासंगिकसंस्थाभिः च संजालसूचनामञ्चेषु एआइ-प्रयोगाय नियामकव्यवस्थायाः मूल्याङ्कनमानकानां च निर्माणं सुधारणं च त्वरितं कर्तव्यम्। एआइ-प्रौद्योगिक्याः स्वस्थविकासाय सशक्तं गारण्टीं प्रदातुं एआइ-अनुप्रयोगानाम् कानूनीसीमाः, उत्तरदायी-संस्थाः, दण्ड-उपायाः च इत्यादीनां प्रमुख-विषयाणां स्पष्टीकरणं कुर्वन्तु तस्मिन् एव काले उद्योगसङ्घटनाः उद्यमाः च अधिकमानकयुक्ते व्यवस्थिते च दिशि सम्पूर्णस्य उद्योगस्य विकासं प्रवर्धयितुं स्वनियन्त्रणमान्यताः मानकानि च निर्मातुं प्रोत्साहिताः भवन्ति।
बुद्धिमान् युगे विश्वासस्य आधारशिलानिर्माणार्थं उपयोक्तृशिक्षायाः वर्धनं करणीयम्। एआइ-अनुप्रयोगानाम् प्रत्यक्षलाभार्थिनः पर्यवेक्षकाः च इति नाम्ना उपयोक्तृणां संज्ञानात्मकस्तरः व्यवहाराभ्यासानां च एआइ-प्रौद्योगिक्याः विकासे अनुप्रयोगे च महत्त्वपूर्णः प्रभावः भवति एआइ ज्ञानं लोकप्रियं कृत्वा उत्तमप्रथानां प्रचारं कृत्वा वयं उपयोक्तृभ्यः एआइ-प्रणालीं अधिकतया अवगन्तुं उपयोगं च कर्तुं साहाय्यं कुर्मः तथा च दुर्बोधतायाः, दुरुपयोगस्य च घटनां न्यूनीकर्तुं शक्नुमः। तत्सह, संजालस्य उपयोगस्य समये, एआइ प्रौद्योगिक्याः, संजालमञ्चानां च स्वस्थविकासं संयुक्तरूपेण प्रवर्धयितुं एआइ-अनुप्रयोगानाम् पर्यवेक्षणे प्रतिक्रियायां च सक्रियरूपेण भागं ग्रहीतुं उपयोक्तृभ्यः अपि प्रोत्साहनं दातव्यम्
जालसूचना सर्वैः साझा भवति, जालस्य रक्षणं सर्वैः पक्षैः विश्वसिति । केवलं अधिकं मानकीकृतं, व्यवस्थितं, विश्वसनीयं च संजालवातावरणं निर्माय वयं एआइ-प्रौद्योगिक्याः क्षमतां लाभं च पूर्णतया लाभान्वितुं शक्नुमः तथा च मानवसमाजस्य कृते अधिकसुविधां कल्याणं च आनेतुं शक्नुमः। बुद्धिमान् युगस्य ज्वारस्य मध्ये वयं हस्तेन हस्तेन गत्वा उत्तमस्य ऑनलाइन-जगत्-निर्माणे योगदानं दातुं मिलित्वा कार्यं कुर्मः |
स्रोतः - जिंगचु नेट (हुबेई दैनिक जाल)
लेखकः लियू मेन्ग्याओ (वुहान जिंगकाई)
सम्पादक: झान कियांग
प्रतिवेदन/प्रतिक्रिया