समाचारं

वैश्विकविश्वासविरोधी एजेन्सीः "परिवेष्टयन्ति दमनं च" nvidia प्रतिक्रियां ददाति: बलेन विजयः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनवीडिया इत्यनेन सम्भाव्यविश्वासविरोधी अन्वेषणसम्बद्धं अमेरिकीन्यायविभागात् सबपोना प्राप्तम् इति समाचारस्य प्रतिक्रियारूपेण एनवीडिया इत्यनेन चाइना बिजनेस न्यूज इत्यस्य संवाददात्रे ६ सितम्बर् दिनाङ्के प्रतिक्रिया दत्ता यत् “अमेरिकनन्यायविभागेन सह वयं पृच्छाम् अकरोम किन्तु न कृतवन्तः तथापि एनवीडिया योग्यतायाः आधारेण विजयते, अस्माकं व्यवसायस्य विषये नियामकानाम् यत्किमपि प्रश्नं भवति तस्य उत्तरं दातुं वयं प्रसन्नाः स्मः।"
एकस्मिन् सप्ताहे विपण्यमूल्यं ४००० वाष्पितम् अभवत्अरब अमेरिकी डॉलर
अमेरिकीन्यायविभागेन सबपोना-पत्रस्य निर्गमनस्य अर्थः कम्पनीयाः न्यासविरोधी-अनुसन्धानस्य वर्धनं भविष्यति । पूर्वसूचनानुसारं अमेरिकीन्यायविभागः अन्तिमसप्ताहेषु प्रौद्योगिकीकम्पनीभ्यः एनविडियायाः व्यापारप्रथानां विषये प्रश्नं कुर्वन् अस्ति, यत्र कम्पनीयाः हार्डवेयरबण्डलिंगप्रथानां समस्याः अपि सन्ति
बण्डलिंग् इत्यस्य अतिरिक्तं अमेरिकीन्यायविभागः एनवीडिया इत्यस्य निवेश-अधिग्रहण-व्यवहारस्य अपि अन्वेषणं कुर्वन् अस्ति, यत्र ७० कोटि-डॉलर्-रूप्यकाणां सौदाः अपि अस्ति यस्मिन् एनवीडिया इत्यनेन अस्मिन् वर्षे एप्रिलमासे इजरायल्-कम्पनीं run:ai इति अधिग्रहणं कृतम्
एनवीडिया इत्यस्य शेयरमूल्यं गतसप्ताहे नवीनतमत्रैमासिकवित्तीयप्रतिवेदनं प्रकाशितवान् ततः परं विगतपञ्चव्यापारदिनेषु शेयरमूल्यं १५% अधिकं न्यूनीकृतम्, तस्य विपण्यमूल्यं च ४०० अरब अमेरिकीडॉलर् अधिकं वाष्पितम् अस्ति। केवलं सितम्बर्-मासस्य तृतीये दिने एव कम्पनीयाः शेयर-मूल्यं प्रायः १०% न्यूनीकृतम्, एन्विडिया-संस्थापकः मुख्यकार्यकारी च जेन्सेन् हुआङ्ग् इत्यस्य शुद्धसम्पत्त्याः प्रायः १० अरब-डॉलर्-रूप्यकाणां हानिः अभवत् ।
यद्यपि अमेरिकीन्यायविभागेन एनवीडियाविरुद्धं अद्यापि न्यासविरोधीशिकायतां न दाखिला, तथापि न्यासविरोधी अन्वेषणस्य सम्भाव्यवृद्धिः कृत्रिमबुद्धिगणनाविपण्ये एनवीडियायाः वर्धमानं नियन्त्रणमपि प्रतिबिम्बयति उद्योगस्य अनुमानानुसारं एनवीडिया सम्प्रति डाटा सेण्टर एआइ चिप्स् इत्यस्य मार्केट् भागस्य ८०% अधिकं भागं धारयति ।
न्यासविरोधी एजेन्सीनां मतं यत् एनवीडिया स्वस्य शक्तिशालिनः सॉफ्टवेयर इकोसिस्टम् मञ्चस्य माध्यमेन उपयोक्तृन् "बद्धुं" प्रयतते, येन उपयोक्तृभ्यः अन्येभ्यः एआइ चिप् आपूर्तिकर्ताभ्यः स्विच् कर्तुं अधिकं कठिनं भवति
फ्रांसदेशस्य न्यासविरोधी नियामकस्य पूर्वं कृते अन्वेषणे निष्कर्षः अभवत् यत् एआइ चिप् आपूर्तिकर्ताः स्वस्य प्रबलस्थानस्य दुरुपयोगस्य जोखिमं कुर्वन्ति । एजेन्सी विशेषतया एनवीडिया इत्यस्य cuda चिप् प्रोग्रामिंग सॉफ्टवेयर इत्यस्य उपरि उद्योगस्य अतिनिर्भरतायाः विषये उद्योगस्य चिन्तायां बलं दत्तवती, तथा च coreweave इत्यादिषु कृत्रिमबुद्धिषु केन्द्रितेषु क्लाउड् सेवाप्रदातृषु nvidia इत्यस्य निवेशेन सह तस्य असहजतायाः उल्लेखं कृतवती
फ्रांसदेशस्य स्पर्धाप्राधिकरणस्य अध्यक्षः बेनोइट् कोएरे इत्यनेन उक्तं यत् यदि अन्वेषणस्य परिणामः भवति तर्हि तस्य अर्थः अस्ति यत् एन्विडिया इत्यस्य विरुद्धं फ्रांसदेशस्य न्यासविरोधिसंस्थायाः मुकदमा भविष्यति। ये कम्पनयः फ्रांसदेशस्य न्यासविरोधी नियमानाम् उल्लङ्घनं कुर्वन्ति तेषां वैश्विकवार्षिककारोबारस्य १०% यावत् दण्डः दातुं शक्यते ।
एनवीडिया इत्यनेन गतवर्षे नियामकदाखिले उक्तं यत् यूरोपीयसङ्घस्य, चीनस्य, फ्रान्सस्य च नियामकाः तस्य जीपीयू ग्राफिक्स् कार्ड्स् विषये प्रासंगिकसूचनाः दातुं आहूतवन्तः।
डाटा सेण्टर एआइ चिप्स् क्षेत्रे स्वस्य प्रबलस्थानस्य लाभं प्राप्य एनवीडिया इत्यस्य प्रदर्शने अन्तिमेषु वर्षेषु महती वृद्धिः अभवत्, तथा च तस्य राजस्वं चतुर्णां त्रैमासिकानां कृते त्रिअङ्कीयवृद्धिं प्राप्तवान् अस्मिन् वर्षे द्वितीयत्रिमासे एन्विडिया-संस्थायाः विक्रयः ३० अरब अमेरिकी-डॉलर्-अधिकः अभवत्, तस्य लाभः च दुगुणाधिकः अभवत् ।
दशवर्षपूर्वं स्थापितं वर्चस्वम्
परन्तु कृत्रिमबुद्धियुगे एनवीडिया इत्यस्य वर्चस्वं प्रतिद्वन्द्वी एएमडी, इन्टेल् च एआइ चिप्स् विकसितुं आरब्धाः इति बहुपूर्वं स्थापितं आसीत् । अपि च, एनवीडिया इत्यनेन दशवर्षपूर्वमेव पारिस्थितिकीविन्यासः कृतः अस्ति अस्य सॉफ्टवेयर-मञ्चः cuda इति अभियंतानां कृते chatgpt इत्यादीनां उन्नत-ai मॉडल्-प्रशिक्षणार्थं प्रमुखं साधनम् अस्ति ।
जनरेटिव एआइ इत्यस्य युगे प्रवेशः, cuda सॉफ्टवेयर, एकं साधनं यत् विकासकान् एनवीडिया चिप्स् इत्यत्र कृत्रिमबुद्धिकार्यक्रमं चालयितुं साधनानि प्रदाति, एनवीडिया इत्यस्य निगमरणनीत्याः महत्त्वपूर्णः भागः अभवत् nvidia विकासकान् cuda gpu संस्थापितेषु प्रणालीषु जननात्मकान् ai सहायकान् निर्मातुं परिनियोजयितुं च अनुमतिं ददाति ।
यथा यथा एनवीडिया इत्यस्य एआइ चिप्स् इत्यस्य विक्रयः वर्धमानः अस्ति तथा तथा कम्पनी नूतनानां उद्यमसॉफ्टवेयरसदस्यतां अपि उन्नयनं कृतवती अस्ति तथा च कम्पनीभ्यः चिप्स् इत्यस्य कार्यक्षमतायाः पूर्णतया उपयोगाय सहायतार्थं महत्त्वपूर्णपूरकरूपेण स्वस्य नेटवर्क् उत्पादानाम् विपणनं कृतवती अस्ति nvidia इत्यस्य चिप्स् प्रायः सम्पूर्णे nvidia-निर्मितसर्वर-रैक् मध्ये पूर्वस्थापिताः भवन्ति एवं प्रकारेण nvidia शुद्धभागसप्लायरात् एकीकृतप्रणालीसप्लायरं प्रति परिणमति, यत् अधिकं प्रीमियमप्रभावं जनयितुं शक्नोति
एनवीडिया इत्यस्य व्यापारप्रतिरूपस्य विषये शोधसंस्थायाः गार्टनर् इत्यस्य विश्लेषकः शेङ्ग् लिङ्घाई चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् "एनवीडिया इत्यस्य मूलतः अधिकलाभप्रदः व्यापारः तस्य सॉफ्टवेयरव्यापारः अस्ति, यः अमेरिकीप्रौद्योगिकी-उद्योगस्य सॉफ्टवेयर-सेवा-केन्द्रित-संरचनायाः अपेक्षया बहु भिन्नः अस्ति। महान् सम्बन्धः ” इति ।
कठोरतापूर्वकं वक्तुं शक्यते यत् nvidia आधिकारिकतया अन्यचिप्स-सङ्गतिं कर्तुं cuda सॉफ्टवेयर-मञ्चस्य समर्थनं न करोति । परन्तु यतः cuda इत्यस्य प्रारम्भात् एव मुक्तस्रोतमञ्चः अस्ति, चीनीयचिप्कम्पनयः सहिताः केचन निर्मातारः तेषां चिप्स् cuda इत्यनेन सह सङ्गताः इति दावान् कुर्वन्ति । परन्तु केचन विश्लेषकाः वदन्ति यत् एतेषां चिप्स् इत्यस्य वास्तविकदक्षता अद्यापि अज्ञाता अस्ति ।
शेङ्ग लिङ्घाई इत्यनेन उक्तं यत् एनवीडिया इत्यस्य cuda इत्येतत् सम्प्रति अनुज्ञापत्रशुल्कं न गृह्णाति, परन्तु सॉफ्टवेयरं वस्तुतः अधिकं लाभं जनयितुं शक्नोति। "किन्तु अन्यतरे cuda इत्यस्य आरम्भादेव कोऽपि शुल्कः नास्ति तथा च सः पूर्णतया मुक्तस्रोतः अस्ति, यत् तस्य सफलतायाः सर्वाधिकं महत्त्वपूर्णं कारकम् अस्ति।"
वित्तीयप्रतिवेदनात् न्याय्यं चेत् एनवीडिया इत्यस्य सकललाभमार्जिनं द्वितीयत्रिमासे ७५.१% यावत् न्यूनीकृतम्, यत् पूर्वत्रिमासे ७८.४% आसीत्, परन्तु गतवर्षस्य समानकालस्य ७०.१% इत्यस्मात् अपि अधिकम् आसीत् कम्पनी अपेक्षां करोति यत् तस्याः पूर्णवर्षस्य सकललाभमार्जिनं ७०% परिमितम् एव तिष्ठति, यत् विश्लेषकाणां ७६.४% अपेक्षायाः अपेक्षया न्यूनम् अस्ति ।
अपरपक्षे यद्यपि वैश्विकविश्वासविरोधी नियामकाः एनवीडिया इत्यस्य उपरि दृष्टिपातं कुर्वन्ति तथापि तया न्यासविरोधी नियमानाम् उल्लङ्घनं कृतम् इति सिद्धयितुं अद्यापि अत्यन्तं युक्तियुक्तं प्रमाणं नास्ति
शङ्घाई दबङ्ग लॉ फर्मस्य भागीदारः यू युन्टिङ्ग् इत्यनेन चीन बिजनेस न्यूज इत्यस्मै विश्लेषणं कृतम् यत् "विश्वासविरोधी समीक्षायाः कुञ्जी अस्ति यत् प्रतियोगिनां विषये अनुचितप्रतिबन्धाः सन्ति वा प्रतिस्पर्धायाः क्रमं बाधितं च अस्ति वा। अद्यावधि प्रकटितसूचनायाः आधारेण एनवीडिया इत्यस्य अस्तित्वम् तावत्पर्यन्तं न प्राप्तः ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया