समाचारं

आत्मनिर्भरस्य आत्मनिर्भरस्य च पात्रस्य प्रतिबिम्बं प्रतिनिधियन्तु

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यदि अहं भवन्तं विश्वे सर्वाधिकं प्रेम्णा भवामि" इति चलच्चित्रात् अद्यापि। फोटो हू जियानली इत्यस्य सौजन्येन
सद्यः एव प्रदर्शितं चलच्चित्रं "इफ्, आई एम द वन हू लव्स् यू मोस्ट इन द वर्ल्ड" इति परित्यागात् आरभ्य न त्यक्तुं ततः प्रेम्णा "त्यागं" यावत् मार्मिककथां कथयति चलचित्रे प्रस्तुतस्य विकलाङ्गभ्रातृयुगलस्य दैनन्दिनकार्यं जीवनं च विकलाङ्गानाम् दृढतां, आशावादं, दयालुतां, प्रेम च दर्शयितुं शान्तिपूर्णदृष्टिकोणस्य उपयोगं करोति, येन प्रेक्षकाणां जीवनं अवगन्तुं नूतनं दृष्टिकोणं प्राप्यते।
"जीवनं मां दफनयितुम् इच्छति स्म, परन्तु अहं बीजः इति न अपेक्षितवान्।" फू जियायी एकः अनाथः अस्ति यः बाहुद्वयं विना जातः, परन्तु "बीजम्" इव तस्याः जीवनस्य दृढता अस्ति यत् "भूमौ बहिः भग्नः भवेत्" इति । न केवलं स्वतन्त्रतया जीवितुं कार्यं कर्तुं च समर्था आसीत्, अपितु सा बालिकां अपि दत्तकं गृहीतवती । युवा अभिनेता हुआङ्ग मिंघाओ फू मण्डुओ इति श्रवणशक्तिहीनः युवकस्य भूमिकां निर्वहति यः स्पष्टतया वक्तुं न शक्नोति तस्य फू जिया च भ्रातृभ्रातृरूपेण घनिष्ठः सम्बन्धः अस्ति, आजीवनं च परस्परं निर्भरः अस्ति ।
टोङ्ग लिया जीवनस्य प्रति फुजिया यी इत्यस्य सकारात्मकदृष्टिकोणं दर्शयितुं सावधानीपूर्वकं शरीरभाषायाः उपयोगं करोति । फू जियायी भूमिगतपार्किङ्गस्थाने कर्मचारीरूपेण कार्यं करोति, चलचित्रस्य उद्घाटनस्य बहुकालानन्तरं गृहं गमनस्य दीर्घः शॉट् भवति: सा स्वपदानां उपयोगेन दैनिककार्यं तुल्यकालिकरूपेण सुचारुतया सम्पन्नं करोति यथा कुञ्जीभिः द्वारं उद्घाटयति, तां दूरं स्थापयति विद्यालयस्य पुटं, तस्याः कोटं च उद्धृत्य। स्वस्थजनाः यत् हस्तेन सहजतया साधयितुं शक्नुवन्ति, तत् सा अपि स्वपादानाम् अन्येषां च शरीरस्य अङ्गानाम् उपयोगेन कुशलतया, सुव्यवस्थिततया च साधयितुं शक्नोति अभ्यासः सिद्धं करोति इति कल्पनीयं, आत्मनः पालनक्षमता च फुजिया यी इत्यस्याः सहस्राणि अभ्यासाभ्यः तस्याः अविश्वासात् च आगच्छति आत्मनिर्भरस्य आत्मनिर्भरस्य च पात्रस्य प्रतिबिम्बं पर्दायां दृश्यते ।
८ मासस्य बालिकायाः ​​फू डिउडिउ इत्यस्याः अप्रत्याशितरूपेण आगमनेन फू जियायी इत्यस्याः हृदये प्रेम जागृतम् अभवत् सा तस्याः भ्रात्रा फुमाण्डुओ इत्यनेन सह दिउडिउ इत्यस्य सम्यक् पालनं कृतवती । दिवारात्रौ एकत्र भवितुं क्रमेण दिउडिउ इत्यनेन सह तेषां सम्बन्धः गभीरः अभवत् । यत्र सा परित्यक्ता आसीत्, तस्याः नदीपार्श्वे फू जियायी डिउडिउ इत्यस्मै प्रतिज्ञातवती यत् "भविष्यत्काले त्वं यथापि दृश्यसे, पुनः कदापि न परित्यक्तः भविष्यसि।" भगिन्याः लघु दिउडिउ इत्यस्य च कृते सः शीघ्रमेव मनः परिवर्त्य बालकानां परिचर्यायां फुजियायी इत्यस्य सुसहायकः अभवत् ।
"एवं भवति चेत् कथं शिशुं पालनं कर्तुं शक्नुथ?" युवा दम्पती। सर्वेषां स्वकीया स्थानं भवति, न कश्चित् दुष्कृतं कृतवान् । अन्ते तर्कः भावं पराजितवान्, कथा च मानवतायाः तेजः प्रकटितवती, प्रेक्षकान् गभीरं स्पृशति स्म ।
निर्देशकः लियू फेण्डौ चतुराईपूर्वकं एकं दृश्यं व्यवस्थापितवान् यस्मिन् फुजिया यी वर्षारात्रौ गृहे पादैः बल्बं परिवर्तयितुं संघर्षं कृतवती, तस्याः मनः किमर्थं परिवर्तत इति कारणं संकेतयति स्म टोङ्ग लिया इत्यस्य अभिनयः सम्पूर्णे चलच्चित्रे उत्कृष्टः अस्ति एषः दृश्यः विशेषतया रोमाञ्चकारी, प्रदर्शनं कर्तुं कठिनः च अस्ति, येन बहवः दर्शकाः अश्रुपातं कृतवन्तः ।
फुजियायी, फुमाण्डो च आत्मनिर्भरौ, आत्मनिर्भरौ, आत्मप्रेमिणः च सन्ति, ते स्वस्य दृढतायाः सह जीवनस्य दुर्भाग्यानां सक्रियरूपेण सामनां कुर्वन्ति, परस्परं दयालुतया प्रेम्णा च उष्णतां कुर्वन्ति, समर्थनं च कुर्वन्ति, अन्यं परित्यक्तं बालकं च उद्धारयन्ति। अन्ते ते प्रेम्णा दत्तकग्रहणं त्यक्तुं चितवन्तः एषः उष्णः किञ्चित् खेदपूर्णः च अन्त्यः प्रेक्षकान् प्रेरितवान् ।
"इफ आई वेर् द वन हू लव्स् यू मोस्ट इन द वर्ल्ड" इति चलच्चित्रदृष्टिकोणस्य उपयोगेन विकलाङ्गसमुदायस्य विषये ध्यानं दत्तम् अस्ति । सृष्टेः मूल-अभिप्रायस्य विषये वदन् मुख्यनिर्माता झाङ्ग-मियाओ अवदत् यत् - "वयं आशास्महे यत् सरल-मर्मस्पर्शी-कथायाः माध्यमेन वयं व्यक्तिनां मध्ये दयालुतां सौम्य-परस्पर-सहायतां च प्रतिबिम्बयितुं शक्नुमः, आत्मनिर्भरतायाः आत्मनिर्भरतायाः च प्रतिबिम्बं पुनः प्रदर्शयितुं शक्नुमः" इति , प्रेक्षकैः सह मिलित्वा चिन्तनस्य अवसरं च ददातु ” इति ।
न तु वास्तविकजीवनस्य दुर्भाग्यं परिहरति न च जानी-बुझकर दुःखस्य अतिशयोक्तिं करोति, एतत् नायकस्य जीवनस्य प्रति सकारात्मकं दृढतां च धारयति, येन प्रेक्षकाः प्रत्येकं दृढजीवनस्य विषये अधिकं विस्मयम् अनुभवन्ति। चलचित्रं उष्णं, सरलं, भावविह्वलं च अस्ति, यथार्थसृष्टेः अन्वेषणरूपेण च वर्णयितुं शक्यते ।
लेखकः हू जियानली
स्रोतः - जनदैनिकः
प्रतिवेदन/प्रतिक्रिया