समाचारं

"how many cigarettes can you carry" इति बृहत्प्रमाणेन निर्मितं वृत्तचित्रं भवद्भ्यः निरन्तरं प्रसारितं भविष्यति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सेप्टेम्बर् दिनाङ्के यदा नानजिङ्ग् सीमाशुल्कस्य सहायककम्पनी वुक्सी सीमाशुल्कं आगच्छन्तीषु विमानेषु यात्रिकाणां सामानसामग्रीणां निरीक्षणं कुर्वती आसीत् तदा तेषां ज्ञातं यत् विमानेन गच्छन्त्याः यात्रिकस्य सामानस्य प्रतिबिम्बं असामान्यम् अस्ति तथा च सीमाशुल्काधिकारिणः तत्क्षणमेव निरीक्षणार्थं पेटीम् उद्घाटितवन्तः ज्ञातवान् यत् सः २४ सिगरेट्, इलेक्ट्रॉनिकवस्तूनि च वहति स्म । सम्प्रति सीमाशुल्केन अस्थायीरूपेण एतत् द्रव्यसमूहं कानूनानुसारं निरुद्धम् अस्ति।


सिगरेट्, ई-सिगरेट् कारतूसः च जप्ताः


तम्बाकू-उत्पादाः देशेन प्रतिबन्धिताः वस्तूनि सन्ति । हाङ्गकाङ्ग-मकाओ-देशयोः आगन्तुकाः तथा च व्यक्तिगतप्रयोजनार्थं हाङ्गकाङ्ग-मकाओ-देशयोः गच्छन्तः मुख्यभूमिनिवासिनः अन्येषां यात्रिकाणां (ये हाङ्गकाङ्ग-देशं गतवन्तः, ये च... मकाओ बहुवारं अल्पे काले) (ये जनाः बहुधा देशे प्रविशन्ति निर्गच्छन्ति च सीमाक्षेत्रेषु निवासिनः च) ४०० सिगरेट्, १०० सिगारं, ५०० ग्रामं तम्बाकू वा देशे शुल्कमुक्तं आनेतुं शक्नुवन्ति

सम्बन्धित पठन : १.

सीमाशुल्केन जप्तवस्तूनि कुत्र गच्छन्ति ?

द्विगुण सुख

नानजिंगनान्जिंग


सूटकेसः सिगरेटैः परिपूर्णः आसीत्


सूटकेसे सामानं नास्ति, किम् अस्ति ?

पुनः मुद्रणकाले कृपया "customs release" इति स्रोतः सूचयन्तु

नानजिंग सीमाशुल्क द्वारा योगदान

निर्माता/ताओ योंग

समीक्षक/बाओ यिंगहुई, कांग युए

सम्पादक/दाई जुन

कला सम्पादक/वेई हाओ

प्रतिवेदन/प्रतिक्रिया