समाचारं

अन्तर्राष्ट्रीय समीक्षात्मकटिप्पणी丨एकः नूतनः आरम्भबिन्दुः, चीन-आफ्रिका अर्थव्यवस्था व्यापारश्च कथं उत्तमरीत्या "उभयदिशि गन्तुं" शक्नोति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतदिनद्वये २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलने चीन-आफ्रिका-देशयोः आधुनिकीकरणस्य संयुक्तरूपेण प्रवर्धनार्थं नूतनं खाचित्रं कृतम् अस्ति । चीन-आफ्रिका-सहकार्यस्य महत्त्वपूर्णः आधारशिलारूपेण आर्थिकव्यापारक्षेत्रे सहकार्यं कथं गभीरं कर्तव्यम् इति उभयतः उद्यमिनः महत् ध्यानं आकर्षितवन्तः। शिखरसम्मेलने प्रस्तावितानां व्यावहारिकसहकार्यस्य नूतनानां उपायानां कृते ते नूतनान् अवसरान् अन्विषन्ति।
६ सेप्टेम्बर् दिनाङ्के बीजिंगनगरे ८ चीन-आफ्रिका उद्यमिनः सम्मेलनम् अभवत् । एतत् शिखरसम्मेलनस्य महत्त्वपूर्णं समर्थनकार्यम् अस्ति । चीनीव्यापारप्रतिनिधिनां अतिरिक्तं सेनेगल, दक्षिण आफ्रिका, केन्या इत्यादीनां ४८ आफ्रिकादेशानां व्यापारप्रतिनिधिः अपि आसीत्, येषु अनेके उद्योगाः आच्छादिताः आसन् एतेषु ऊर्जा, खननम्, आधारभूतसंरचना इत्यादयः पारम्परिकाः उद्योगाः, इलेक्ट्रॉनिकप्रौद्योगिकी, संचारउपग्रहाः, जैवचिकित्सा इत्यादयः उदयमानाः उद्योगाः अपि सन्ति सम्मेलनस्य उद्घाटनसमारोहे चीनस्य प्रधानमन्त्री ली किआङ्ग् इत्यनेन प्रस्तावः कृतः यत् चीन-आफ्रिका-देशयोः मार्केट्-डॉकिंग् इत्येतत् अधिकं सुदृढं कर्तव्यम्, औद्योगिक-एकीकरणं अधिकं प्रवर्धनीयं, नवीनता-सञ्चालितं विकासं च अधिकं सुदृढं कर्तव्यम् इति। चीनी-आफ्रिका-देशस्य उद्यमिनः अपि गहन-आदान-प्रदानं कृतवन्तः, सहकार्यस्य गहनतायै नूतनानां दिशानां विषये चर्चां कृतवन्तः, तेषां आशा अस्ति यत् ते "उभयदिशि गन्तुं" अधिकं परस्परं लाभं, विजय-विजय-परिणामं च प्राप्नुयुः |.
चीन-आफ्रिका-देशयोः आर्थिकव्यापारसहकार्यस्य ठोसः आधारः अस्ति । विशेषतः विगतदशवर्षेषु चीन-आफ्रिका-देशस्य "दश-प्रमुख-सहकार-योजना", "अष्ट-प्रमुख-कार्याणि", "नव-परियोजनानि" च इति मार्गदर्शनेन चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-सहकार्येन तस्य विकासः त्वरितः अभवत्, अनेके फलदाः परिणामाः च प्राप्ताः चीनदेशः आफ्रिकादेशस्य बृहत्तमव्यापारसाझेदारत्वेन स्वस्य स्थितिं १५ वर्षाणि यावत् निर्वाहितवान् अस्ति २०२३ तमे वर्षे चीन-आफ्रिका-व्यापारस्य परिमाणं २०१३ तमे वर्षस्य तुलने प्रायः ३५% वर्धते; आफ्रिकादेशे ६,००० किलोमीटर् तः अधिकाः मार्गाः इलेक्ट्रॉनिक-उत्पादानाम् एकः समूहः चीनीय-प्रौद्योगिकी-आधारित-कम्पनयः यथा वाणिज्यम्, मोबाईल-सञ्चारः च आफ्रिका-देशे जडाः सन्ति, तथा च २३ आफ्रिका-देशेभ्यः २०० तः अधिकाः विशेष-उत्पादाः "africa online shopping" इत्यत्र उत्तमं विक्रयणं कुर्वन्ति महोत्सवः"... पारम्परिकक्षेत्रेषु चीन-आफ्रिका-देशस्य आर्थिकव्यापारसहकार्यस्य गुणवत्तायां सुधारः अभवत्, नूतनानि क्षेत्राणि, नवीनव्यापारस्वरूपाणि च प्रफुल्लितानि सन्ति।
चीन-आफ्रिका-सहकार्यस्य मञ्चस्य अस्मिन् शिखरसम्मेलने चीनदेशः प्रस्तावितवान् यत् आगामिषु वर्षत्रयेषु आधुनिकीकरणस्य संयुक्तरूपेण प्रवर्धनार्थं आफ्रिकादेशेन सह दशसाझेदारीकार्याणि कर्तुं इच्छति। सामान्यतया जनमतस्य मतं यत् वर्तमानकाले भविष्ये च चीन-आफ्रिका-देशयोः व्यावहारिकसहकार्यस्य मुख्यरेखा एषा एव । नूतनप्रारम्भबिन्दौ स्थित्वा चीनदेशस्य आफ्रिकादेशस्य च उद्यमाः अधिकसहकार्यस्य अवसरान् प्रवर्तयिष्यन्ति।
औद्योगिक-आपूर्ति-शृङ्खलानां अधिक-एकीकरणात् अवसराः प्राप्यन्ते, यत् आर्थिक-व्यापार-सहकार्यस्य आधारः अस्ति । चीनदेशः विश्वस्य सर्वाधिकपूर्णा औद्योगिकशृङ्खलायुक्तः प्रमुखः विकासशीलः देशः अस्ति, आफ्रिकादेशः च विश्वस्य विकासशीलदेशानां बृहत्तमः एकाग्रतायुक्तः महाद्वीपः अस्ति चीन-आफ्रिका-देशः औद्योगिक-आपूर्ति-शृङ्खलानां दृष्ट्या अत्यन्तं पूरकौ स्तः यथा वयं आधुनिकीकरणस्य प्रक्रियायां हस्तं मिलित्वा चीनदेशः "मेड इन आफ्रिका" इत्यस्य गुणवत्तां सुधारयितुम् उन्नयनं च कर्तुं साहाय्यं कर्तुं तत्सम्बद्धानि प्रौद्योगिकीनि औद्योगिकशृङ्खलानि च प्रदातुं शक्नोति तत्सह, आफ्रिकादेशस्य उत्पादाः चीनस्य उत्पादसप्लाई श्रृङ्खलायां प्रवेशं कर्तुं शक्नुवन्ति तथा च अधिकविकासस्य अवसरान् प्राप्तुं शक्नुवन्ति .
यथा चीन-आफ्रिका-देशयोः संयुक्तरूपेण निर्मितेषु औद्योगिकनिकुञ्जेषु चीनीयकम्पनयः, स्थानीयकम्पनयः च सन्ति । अपि च, बहवः सामग्रीः स्थानीय-आपूर्तिकर्ताभ्यः आगच्छन्ति, येन चीन-आफ्रिका औद्योगिक-आपूर्ति-शृङ्खलानां एकीकरणं प्रभावीरूपेण प्रवर्धयति । अन्यत् उदाहरणार्थं चीनदेशस्य काफी-दुकानेषु आफ्रिकादेशस्य काफीबीजानि दृश्यन्ते, काफी-आपूर्ति-शृङ्खलायाः स्थापना च विजय-विजय-स्थितिम् आनयति । अस्मिन् शिखरसम्मेलने घोषिताः दश प्रमुखाः साझेदारीकार्याणि उद्योगशृङ्खलासाझेदारकार्याणि सन्ति । औद्योगिकसहकारवृद्धिवृत्तस्य निर्माणात् आरभ्य, चीन-आफ्रिका-योः मध्ये गहन-आर्थिक-व्यापार-सहकार्यस्य अग्रणीक्षेत्रस्य निर्माणे केन्द्रीकरणं यावत्, "आफ्रिका-लघु-मध्यम-उद्यम-सशक्तिकरण-योजनायाः" आरम्भः यावत्, चीन-आफ्रिका-औद्योगिकशृङ्खलानां एकीकरणं भविष्यति | भविष्ये नूतनस्तरं प्राप्नुवन्तु।
नूतनगतिस्य निरन्तरसञ्चयात् अपि अवसराः आगच्छन्ति। "सिल्क रोड ई-वाणिज्य" इत्यस्य विस्तारार्थं मिलित्वा कार्यं कर्तुं आरभ्य चीनस्य नवीन ऊर्जावाहनानि, सौरपटलानि, आफ्रिकादेशे नवीन ऊर्जायाः विकासाय समर्थनं कुर्वन्तः पवनशक्तिसाधनाः च, चीन-आफ्रिका-देशयोः डिजिटल-अर्थव्यवस्थायाः, हरितस्य च क्षेत्रेषु गहन-सहकार्यं वर्तते अन्तिमेषु वर्षेषु विकासः। सभायां भागं गृहीतवन्तः आफ्रिका-देशस्य उद्यमिनः मन्यन्ते यत् आफ्रिका-चीन-सहकार्यस्य कुञ्जी नवीनता एव, नूतन-ऊर्जा-विद्युत्-वाहन- इत्यादिषु नूतनेषु क्षेत्रेषु चीनस्य अनुभवः शिक्षितुं योग्यः अस्ति |. चीनेन घोषितेषु दशसु प्रमुखेषु साझेदारीकार्येषु चीन-आफ्रिका-डिजिटल-प्रौद्योगिकी-सहकार-केन्द्रस्य संयुक्तरूपेण निर्माणं, ई-वाणिज्य-अन्यक्षेत्रेषु सहकार्यं गभीरं करणं, आफ्रिकादेशे ३० स्वच्छ-ऊर्जा-परियोजनानां कार्यान्वयनम् च अन्तर्भवति एतेन द्वयोः पक्षयोः संयुक्तरूपेण विकासाय नूतनगतिः संवर्धयितुं अधिकानि नूतनानि आर्थिकवृद्धिबिन्दून् अन्वेष्टुं च साहाय्यं भविष्यति।
अत्यन्तं संगतसहकार्यसंकल्पनाभ्यः अवसराः आगच्छन्ति। अष्टमे चीन-आफ्रिका उद्यमिनः सम्मेलने उद्यमिनः सहकार्यस्य कृते मुक्ताः भवितुम् प्रबलं इच्छां दर्शितवन्तः। यस्मिन् काले संरक्षणवादः वर्धमानः अस्ति, तस्मिन् काले एतस्य महत् महत्त्वं वर्तते, तथा च एतत् विश्वे परस्परलाभस्य, विजय-विजयस्य च सकारात्मकशक्तिं आनयति तेषां विशेषतया चिन्ता अस्ति यत् चीनदेशेन प्रस्तावितं यत् सः एकपक्षीयरूपेण विपण्यविस्तारस्य उपक्रमं कर्तुं इच्छति, तथा च सर्वेभ्यः अल्पविकसितदेशेभ्यः शून्यशुल्कव्यवहारं दातुं निश्चयं कृतवान्, येषां चीनेन सह कूटनीतिकसम्बन्धः अस्ति, यत्र ३३ आफ्रिकादेशाः अपि सन्ति, १०० मध्ये % कर-वस्तूनाम् अस्ति तथा च साधारण-विकासाय आर्थिक-साझेदारानाम् वार्तायां त्वरितता भवति। एतेन चीनस्य बृहत् विपण्यं आफ्रिकादेशस्य कृते महत् अवसरं परिणमयिष्यति, मुक्तविश्वस्य अर्थव्यवस्थायाः निर्माणं च प्रवर्धयिष्यति।
सत्याः मित्राणि ते एव सन्ति ये एकत्र यात्रां कुर्वन्ति। चीन-आफ्रिका-देशयोः उद्यमिनः एषा सामान्या आकांक्षा अस्ति यत् चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-सहकार्यस्य “केकं” बृहत्तरं बृहत्तरं च कृत्वा चीन-आफ्रिका-सहकार्यस्य सामग्रीं निरन्तरं वर्धयन्तु |. आधुनिकीकरणं संयुक्तरूपेण प्रवर्धयितुं चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-सहकार्यस्य गहनतर-उच्च-स्तरस्य विकासस्य लक्ष्यं लंगरं कुर्वन्तु, येन न केवलं उभयपक्षस्य जनानां लाभः भविष्यति, अपितु विश्वस्य समृद्धेः लाभः अपि भविष्यति |.
(अन्तर्राष्ट्रीय आलोचकभाष्यकारः) २.
स्रोतः सीसीटीवी न्यूज क्लाइंट
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया