समाचारं

नोबुनागा गाबोनदेशस्य राष्ट्रपतिना न्गुएमा इत्यनेन सह मिलति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चौराहे समाचाराः ६ सितम्बर् दिनाङ्के प्रान्तीयदलसमित्याः सचिवः नोबुनागा होशी नानजिङ्ग्नगरे गाबोनदेशस्य राष्ट्रपतिना न्गुएमा इत्यनेन सह मिलितवान्।
जियाङ्गसु प्रान्तीयदलसमित्याः प्रान्तीयसर्वकारस्य च पक्षतः नोबुनागा स्टार इत्यनेन राष्ट्रपतिं न्गुएमा तस्य प्रतिनिधिमण्डलस्य च हार्दिकं स्वागतं कृतम्। सः अवदत् यत् चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनं चीन-आफ्रिका-सम्बन्धस्य इतिहासे एकः नूतनः माइलस्टोन्-कार्यक्रमः अस्ति। राष्ट्रपतिः शी जिनपिङ्गः शिखरसम्मेलनस्य उद्घाटनसमारोहे महत्त्वपूर्णं मुख्यभाषणं कृतवान्, यत्र नूतनयुगे चीन-आफ्रिका-सम्बन्धानां नूतन-स्थितिः स्पष्टीकृता, चीन-आफ्रिका-देशयोः कृते आधुनिकीकरणस्य प्रवर्धनार्थं मिलित्वा कार्यं कर्तुं दशसाझेदारी-कार्याणि प्रस्तावितानि, "वैश्विक"-सङ्घस्य नेतृत्वं च कृतवान् दक्षिण" आधुनिकीकरणस्य नूतनं अध्यायं लिखन् । अस्मिन् वर्षे चीन-गबन्-देशयोः कूटनीतिकसम्बन्धस्थापनस्य ५० वर्षाणि पूर्णानि भवन्ति । राष्ट्रपतिः शी जिनपिङ्ग् महामहिमराष्ट्रपतिना सह वार्तालापं कृत्वा द्विपक्षीयसम्बन्धविकासाय खाका निर्मितवान्। अन्तिमेषु वर्षेषु जियाङ्गसु-गबन्-देशयोः आदानप्रदानं सहकार्यं च अधिकाधिकं निकटं जातम्, विकासस्य च उत्तमं गतिं निर्वाहितवान् वयं राष्ट्रप्रमुखद्वयेन प्राप्तां महत्त्वपूर्णां सहमतिम् कार्यान्विष्यामः, पारम्परिकमैत्रीं निर्वाहयिष्यामः, समयस्य अवसरान् गृह्णीमः, गैबन-देशेन सह कार्मिक-अन्तर्क्रियाः, भ्रमणं च अधिकं तीव्रं करिष्यामः, आर्थिक-व्यापार-सहकार्यस्य स्थानं विस्तारयिष्यामः, जनानां कृते अभिप्रायं समृद्धं करिष्यामः | -जनाः सांस्कृतिकाः च आदानप्रदानं कुर्वन्ति, तथा च चीन-गैबन्-योः मध्ये व्यापक-रणनीतिक-साझेदारी-प्रवर्तनं कुर्मः, वयं सम्बन्धानां विकासे अधिकं योगदानं करिष्यामः तथा च नूतनयुगे साझा-भविष्यस्य सह सर्व-मौसम-चीन-आफ्रिका-समुदायस्य निर्माणे अधिकं योगदानं दास्यामः |.
चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलने भागं गृहीत्वा जियाङ्गसु-नगरं गत्वा सः अतीव प्रसन्नः इति न्गुएमा अवदत् । गैबन्-चीन-देशयोः सर्वदा मैत्रीपूर्णा, गहनमैत्री च अस्ति । शिखरसम्मेलने राष्ट्रपतिः शी जिनपिङ्गः आधुनिकीकरणस्य प्रवर्धनार्थं चीन-आफ्रिका-सहकार्यम् इत्यादीनां महत्त्वपूर्णानां उपायानां श्रृङ्खलां प्रस्तावितवान्, येन गैबन्-आफ्रिका-देशयोः विकासाय नूतनाः अवसराः आगमिष्यन्ति |. जियांगसु चीनदेशस्य एकः प्रमुखः आर्थिकप्रान्तः अस्ति यत् वयं आशास्महे यत् एतत् भ्रमणं जियांगसु इत्यनेन सह विभिन्नक्षेत्रेषु व्यावहारिकसहकार्यं सुदृढं कर्तुं तथा च कनाडा-चीन-सम्बन्धान् प्रवर्धयितुं निरन्तरं नूतनानि परिणामानि प्राप्तुं शक्नुमः। परस्परं लाभं, विजय-विजय-परिणामं, साधारण-विकासं च प्राप्तुं गैबन्-देशे निवेशं कर्तुं अधिकानां जियाङ्गसु-उद्यमानां हार्दिकी स्वागतं कुर्मः |
गैबन्देशे चीनदेशस्य राजदूतः झोउ पिंगः प्रान्तीयनेतारः च चू योङ्गहोङ्ग्, झाओ यान् च समागमे उपस्थितौ।
xinhua daily·चराहे संवाददाता huang wei/wu sheng द्वारा लिखित/photographed by
प्रतिवेदन/प्रतिक्रिया