समाचारं

विदेशमाध्यमाः : युक्रेनस्य नूतनः विदेशमन्त्री स्वस्य कार्यकाले स्वस्य सर्वोच्चप्राथमिकतानां प्रकाशनं कृत्वा दीर्घकालं प्रकाशितवान्, यत्र क्रमशः त्रिवारं “शस्त्राणां” उल्लेखः कृतः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क् इत्यनेन प्रशिक्षु संवाददाता चेन् यिटोङ्ग इत्यस्य सूचना दत्ता] "शस्त्राणि, शस्त्राणि, शस्त्राणि च "राजनैतिकसमाचारसंजालस्य", "युक्रेनीयप्राव्दा" इत्यादीनां माध्यमानां यूरोपीयसंस्करणस्य समाचारानुसारं युक्रेनस्य नूतनविदेशीयस्य शीर्षकार्येषु अन्यतमम् अस्ति मन्त्री सिबिगा स्वस्य कार्यकालस्य एकस्य कालस्य मध्ये प्रकाशितवान्।
युक्रेनस्य नूतनस्य विदेशमन्त्री सिबिगा इत्यस्य सूचनानां चित्राणां च स्रोतः : विदेशमाध्यमाः
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं स्थानीयसमये ५ सितम्बर् दिनाङ्के युक्रेनदेशस्य वर्खोव्ना राडा (संसदः) आन्द्रेई सिबिगा इत्यस्य नूतनविदेशमन्त्रीरूपेण नियुक्त्यर्थं मतदानं कृतवती समाचारानुसारं सिबिगा ४९ वर्षीयः अस्ति .
"राजनैतिकसमाचारजालस्य" यूरोपीयसंस्करणे उक्तं यत् सिबिगा कार्यभारं स्वीकृत्य समयं न व्ययितवान्, तत्क्षणमेव स्वस्य सर्वोच्चप्राथमिकतानां स्पष्टीकरणं कृतवान् ।
"युक्रेनस्य कूटनीतिस्य सर्वोच्चप्राथमिकता - राजदूतात् आरभ्य दूतावासस्य आयुक्तपर्यन्तं - युक्रेनस्य रक्षाक्षमता सुनिश्चिता भवति। शस्त्राणि, शस्त्राणि, शस्त्राणि च सिबिगा शुक्रवासरे (६ सितम्बर्) मार्गे सामाजिकमाध्यमेषु "फेसबुक" इत्यत्र दीर्घकालं यावत् लिखितवान्। सः अपि अवदत् यत् पाश्चात्यशस्त्राणां आपूर्तिः, रूसदेशे तेषां उपयोगे च सर्वाणि कृत्रिमप्रतिबन्धानि दूरीकर्तुं सर्वोच्चप्राथमिकता अस्ति।
"राजनैतिकसमाचारजालम्" यूरोपीयसंस्करणेन उल्लेखितम् यत् सिबिगा इत्यनेन अपि उक्तं यत् यूरोपीयसङ्घस्य नाटो-सङ्घस्य च सदस्यता युक्रेन-सर्वकारस्य अन्यत् सर्वोच्चप्राथमिकता अस्ति युक्रेनदेशस्य "कीव इन्डिपेण्डन्ट्" इति पत्रिकायाः ​​अनुसारं सिबिगा प्रथमेषु अधिकारिषु अन्यतमः आसीत् यः युक्रेनदेशस्य यूरोपीयसङ्घस्य सदस्यतां प्राप्तुं आवेदनपत्रे हस्ताक्षरं कृतवान् इति प्रतिवेदने उक्तं यत् रूस-युक्रेनयोः मध्ये द्वन्द्वस्य प्रारम्भस्य चतुर्दिनानां अनन्तरं एषा घोषणा कृता।
सिबिगा इत्यनेन युक्रेनदेशस्य कूटनीतिकसंस्थासु “नवीनभूराजनीतिकवास्तविकतायाः अनुकूलतायै” सम्यक् सुधारस्य अपि संकेतः दत्तः इति पोलिटिको यूरोप् इति वृत्तान्तः । सिबिगा अवदत् यत्, नूतनराजदूताः, महावाणिज्यदूताः च सन्ति इति कार्मिकपरिवर्तनं भविष्यति।
"युक्रेन-प्राव्दा" इति प्रतिवेदनानुसारं सिबिगा इत्यनेन उक्तं यत् युक्रेनस्य विदेशनीतिरणनीतिः "(रूसी-युक्रेन-सङ्घर्षस्य वर्तमानस्थित्यानुसारं" परिवर्तनं भविष्यति, परन्तु सः विशिष्टविवरणं न दत्तवान् तदतिरिक्तं सः अन्येषां कार्याणां उल्लेखं कृतवान् यथा विधायिक-आर्थिक-मोर्चेषु कूटनीति-विकासः, विदेशनीतिनिर्माणे व्यावसायिकानां व्यापारिणां च सहभागिता, विदेशेषु युक्रेन-देशवासिभिः सह सहकार्यं च
प्रतिवेदन/प्रतिक्रिया