समाचारं

हाइकोनगरस्य मेयरः - भवतः समर्थनं विना हैकोउ एतावत् सुचारुतया संकटं पारयितुं न शक्नोति स्म

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dong xin द्वारा लिखित |

७ सेप्टेम्बर् दिनाङ्के सायं हैनान्-प्रान्तस्य मकर-आपातकाल-आपातकाल-कमाण्ड्-संस्थायाः पत्रकारसम्मेलनं कृतम् ।

अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ६ दिनाङ्के १६:२० वादने हैनान्-प्रान्तस्य वेन्चाङ्ग-नगरे सुपर-आन्ध्र-तूफानरूपेण स्थलप्रवेशं कृतवान्, मम देशे 11 क्रमाङ्कस्य आन्ध्रप्रदेशस्य आन्ध्रप्रवेशः अभवत् । 9 "ramason" in 2014. मम देशस्य प्रबलतमः तूफानः।

सम्प्रति "मकरः" दूरं गतः, हैनन् द्वीपस्य तटस्य समीपे ज्वारमापकस्थानकेषु वर्धमानं जलं न्यूनीकृतम्, ज्वारस्य स्तरः क्रमेण सामान्यः अभवत् ७ सितम्बर् दिनाङ्के १८:०० वादनात् आरभ्य हैनान् प्रान्ते पर्यटनयात्रीवाहनानां कार्यं पुनः आरभ्यते।

"अस्माकं प्रति भवतः चिन्तायाः समर्थनस्य च कृते भवतः बहु धन्यवादः। भवतः समर्थनं विना हैकोउ इत्ययं आपदातः एतावत् सुचारुतया जीवितुं न शक्नोति स्म।"

"अस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य विनाशः प्रभावः च कल्पनातः परः असामान्यः च अस्ति। एतेन जनानां जीवनस्य सम्पत्तिस्य च महती हानिः अभवत्। वयं तस्य विषये अतीव खेदं अनुभवामः। आपदाकारणात् ये मृताः तेषां प्रति शोकं प्रकटयितुम् इच्छामः तथा च अस्माकं सौहार्दं प्रकटयितुम् इच्छामः injured condolences." हैनान् प्रान्तीय आपत्कालीनप्रबन्धनविभागस्य निदेशकः फैन् शाओली पत्रकारसम्मेलने अवदत्।

हैनान् प्रान्तस्य दृष्ट्या प्रारम्भिकानि आँकडानि दर्शयन्ति यत् ७ सितम्बर् दिनाङ्के १५:०० वादनपर्यन्तं १९ नगरेषु काउण्टीषु च कुलम् ५२६,१०० जनाः प्रभाविताः सन्ति, तथा च ३१२,६०० जनाः आपत्कालीननिष्कासनं पुनर्वासं च कृतवन्तः जनाः तत्कालं स्थानान्तरिताः सन्ति, आपदायाः कारणेन कुलम् १४०,७०० जनाः स्थानान्तरिताः, ४ जनाः मृताः, ९५ जनाः घातिताः च अभवन् ।

६ सेप्टेम्बर् दिनाङ्के प्रायः १८:०० वादने "मकर"-तूफानस्य केन्द्रं वेन्चाङ्ग-नगरात् हैको-नगरे प्रविष्टम्, ततः नगरीयक्षेत्रेण सर्वं मार्गं गत्वा, प्रायः २०:०० वादने हैको-नगरस्य पश्चिमतटे समुद्रं प्रति निर्गतम्

हैनान् प्रान्तीयमौसमवेधशालातः निगरानीयतायां ज्ञायते यत् ५ सितम्बर् दिनाङ्के ८:०० वादनतः ६ सितम्बर् दिनाङ्के २१:०० वादनपर्यन्तं हैनान् प्रान्ते प्रथमस्थानं प्राप्य नगरक्षेत्रे वर्षा अभवत् २७८.४ मि.मी.

डिङ्ग हुई इत्यनेन उक्तं यत् "मकरः" न केवलं चीनगणराज्यस्य स्थापनायाः अनन्तरं अस्माकं देशे अवतरितुं प्रबलतमः शरदऋतुः तूफानः अस्ति, अपितु प्रबलतमः वायुबलः अपि अस्ति, १२ स्तरीयस्य वायुवृत्तस्य दीर्घतमः अवधिः, बृहत्तमः वर्षा हानिः, तथा च नगरस्य स्थापनायाः अनन्तरं हाइकोउ इत्यस्य बृहत्तमः जनसंख्याव्याप्तिः अभवत् ।

सः परिचयं दत्तवान् यत् ७ सितम्बर् दिनाङ्के १७:०० वादनपर्यन्तं "मकर"-तूफानेन प्रभावितः, नगरस्य प्रभावितजनसंख्या १.२६८१ मिलियनं, १०५,५०० जनाः तत्कालं निष्कासिताः, २०९,८०० जनानां साहाय्यस्य आवश्यकता अस्ति, आपदाकारणात् १ व्यक्तिः आकस्मिकरूपेण मृतः, ४०१ गृहाणि च collapsed , ३२,४२४ गृहाणि क्षतिग्रस्ताः, १६७,८०० तः अधिकाः वृक्षाः कटिताः, ५६,७४२ हेक्टेर् सस्यानि च प्रभावितानि, येन प्रत्यक्षं आर्थिकहानिः प्रायः २६.३२४ अरब युआन् अभवत्

हैनान् इत्यस्य अतिरिक्तं गुआङ्गडोङ्ग्, गुआङ्ग्क्सी, युन्नान् च अस्मिन् समये "मकर" इत्यनेन प्रभाविताः सन्ति ।

७ सितम्बर् दिनाङ्के राष्ट्ररक्षासामान्यकार्यालयेन आपत्कालीनप्रबन्धनमन्त्रालयेन च मौसमविज्ञानं, जलसंरक्षणं, प्राकृतिकसंसाधनं इत्यादीनां विभागानां मध्ये रोलिंग आधारेण संयुक्तचर्चानां आयोजनं कृतम्

राष्ट्रीयरक्षाप्रशासनेन हैनान्-ग्वाङ्गडोङ्ग-नगरयोः बाढनिवारणं आन्ध्रप्रदेशस्य आपत्कालीनप्रतिक्रिया च चतुर्थस्तरं यावत् समायोजितं, युन्नान-नगरस्य कृते चतुर्थस्तरस्य बाढनियन्त्रण-आपातकालीनप्रतिक्रियायाः आरम्भः कृतः, गुआङ्गक्सी-नगरस्य कृते तृतीयस्तरस्य बाढ-आन्ध्र-आपातकालीन-प्रतिक्रियायाः निर्वाहः च निरन्तरं कृतः राष्ट्रीय आपदानिवारण, न्यूनीकरणं, राहतसमितिः हैनान्, गुआंगडोङ्ग च कृते राष्ट्रियस्तरस्य चतुर्णां आपदा राहत आपत्कालीनप्रतिक्रियां निर्वाहयति।

चर्चायां बोधितं यत् यद्यपि "मकर" तूफानः हैनान्-ग्वाङ्गडोङ्ग-नगरयोः मध्ये गतः, तथापि अस्माकं देशे तस्य प्रभावः अपि च उच्च-आपदा-जोखिमं निर्वाहयति |.

तदतिरिक्तं ७ सितम्बर् दिनाङ्के वित्तमन्त्रालयेन आपत्कालीनप्रबन्धनमन्त्रालयेन च बाढनिवारणे, तूफाने च हैनान्, गुआङ्गडोङ्ग, गुआङ्गक्सी, युन्नान् इत्यादिषु प्रान्तेषु (क्षेत्रेषु) समर्थनं कर्तुं केन्द्रीयप्राकृतिकविपदाराहतनिधिषु २७ कोटियुआन् तत्कालरूपेण आवंटितम् निवारणं, बाढ-उद्धारं, आपदा-राहत-कार्यं च अस्य उपयोगः आपदाग्रस्तानां कर्मचारिणां अन्वेषणं, उद्धारं, स्थानान्तरणं, पुनर्वासं च, खतरान् उन्मूलनं तथा अन्यं आपत्कालीनप्रतिक्रिया, द्वितीयक-आपदा-गुप्त-संकट-अनुसन्धानं, आपत्कालीन-निवारणं च कर्तुं, क्षतिग्रस्तानां गृहाणां मरम्मतं च इत्यादिषु भवति ., क्षतिं न्यूनीकर्तुं, आपदानां प्रभावं अधिकतमं न्यूनीकर्तुं, जनानां जीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चित्य सर्वप्रयत्नाः कर्तुं