समाचारं

वर्षस्य समाप्तेः पूर्वं झेजियांग-नगरे ७० कोटि उपभोक्तृवाउचराः निर्गताः भविष्यन्ति! सिनोपेक् उपभोगसहायताकार्याणि प्रारभते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता वांग यान्पिंग संवाददाता झांग याओवेन्
७ सितम्बर् दिनाङ्के सिनोपेकस्य “लव रनिंग” यात्रा उपभोगसहायताअभियानस्य प्रारम्भसमारोहः आयोजितः, यस्य संयुक्तरूपेण आयोजनं सिनोपेक् सेल्स कम्पनी लिमिटेड्, झेजियांग प्रान्तीयसंस्कृतिविभागः, रेडियो, दूरदर्शनं, पर्यटनविभागः, झेजियांग प्रान्तीयव्यापारविभागः च अभवत् in hangzhou, झेजियांग प्रान्त।
सिनोपेक् इत्यस्य “loverun” यात्रा उपभोगसहायता अभियानं हाङ्गझौ-नगरे आरब्धम् आसीत् चित्रे किआन्जियाङ्ग-नव-नगरस्य प्रकाश-प्रदर्शनं दृश्यते
अस्य आयोजनस्य उद्देश्यं उपभोगपरिदृश्यानां संवर्धनं विस्तारं च, आर्थिकविकासं प्रवर्धयितुं, "उद्यमानां स्थानीयतानां च मध्ये सम्बद्धता, व्यापारस्य यात्रायाः च सह-प्रचारः, यात्रायाः सहायता, उपभोगस्य उत्तेजनं च" इति नूतनं प्रतिरूपं निर्मातुं च अस्ति उपभोगं प्रोत्साहयितुं अर्थव्यवस्थां सक्रियं कर्तुं व्यापारसञ्चारं प्रवर्धयितुं च सिनोपेक् इत्यनेन आर्थिकविकासस्य प्रवर्धनार्थं मञ्चस्य निर्माणार्थं देशस्य शतशः नगरेषु सहस्रेषु भण्डारेषु च एकत्रैव क्रियाकलापाः आरब्धाः
सिनोपेक सेल्स कं, लिमिटेड ने झेजियांग प्रांतीय संस्कृति, रेडियो, दूरदर्शन तथा पर्यटन विभाग के साथ रणनीतिक सहयोग रूपरेखा सम्झौते हस्ताक्षर किया और झेजियांग प्रांतीय वाणिज्य विभाग के साथ सिनोपेक झेजियांग पेट्रोलियम शाखा के झेजियांग संचार निवेश समूह कं, लिमिटेड के साथ रणनीतिक सहयोग है .और झेजियांग प्रांतीय सांस्कृतिक उद्योग निवेश समूह कं, लिमिटेड रूपरेखा समझौता।
हस्ताक्षरसमारोहः
हस्ताक्षरसमारोहे सिनोपेक् कॉर्पोरेशनस्य उपाध्यक्षः, सिनोपेक् विक्रयकम्पनीयाः अध्यक्षः, पार्टीसमितेः सचिवः च ली युक्सिङ्ग् इत्यनेन स्थले एव घोषितं यत् सिनोपेक् जनानां जीवनस्य गुणवत्तायां केन्द्रितः अस्ति तथा च प्रचारशुल्कपरिपाटनानां श्रृङ्खलां प्रारभ्यते अस्य “लव रनिंग” यात्रा उपभोगसहायता-अभियानस्य कृते ऊर्जा, शॉपिंग, यात्रा इत्यादीनां सेवानां (तैल-उत्पाद-वाउचर-मध्ये 1.2 अरब-युआन्, वस्तु-वाउचर-मध्ये 2.4 अरब-युआन् च समाविष्टाः) 3.6 अरब-उपभोक्तृ-वाउचराः वर्षस्य अन्ते यावत् स्थास्यन्ति, येषु ७० कोटिः उपभोक्तृवाउचराः (उपभोक्तृवाउचरेषु २० कोटियुआन् सहितम्) झेजियांग-तैल-उत्पाद-उपभोग-कूपनेषु निर्गताः भविष्यन्ति तथा च ५० कोटि-युआन्-वस्तु-उपभोग-कूपनेषु) स्थानीय-आर्थिक-विकासस्य समर्थनं निरन्तरं कुर्वन्ति अन्येषु शब्देषु, झेजियांग-नगरे सिनोपेक्-संस्थायाः निर्गताः उपभोगकूपनाः देशस्य कुलस्य प्रायः २०% भागं भवन्ति ।
ग्राहकाः yijie सुविधाभण्डारे उत्पादाः क्रियन्ते
२०२४ तमे वर्षात् सिनोपेक् झेजियांग पेट्रोलियम शाखायाः जनानां विविधयात्राविधिनां पूर्तये नूतन ऊर्जा-उद्योगस्य द्रुतविकासाय विस्ताराय च सशक्तसमर्थनं प्रदातुं "तैल-गैस-हाइड्रोजन-विद्युत्-सेवानां" एकीकृत-ऊर्जा-सेवा-प्रदातुः निर्माणं त्वरितम् अस्ति ऑटोमोबाइल-उत्तर-विपण्यस्य । तस्मिन् एव काले "झेजियांग प्रान्त उपभोग" इति क्रियाकलापानाम् श्रृङ्खलायां अधिकं एकीकृत्य उपभोगप्रवर्धननिधिषु १.०८ अरबं निवेशं कृतवान्, परिवहनं, वाहनसेवा, जीवनशॉपिङ्ग इत्यादिषु १२.९१ अरबं उपभोगं च उत्तेजितवान्
उपभोगस्य विस्तारार्थं दीर्घकालीनतन्त्रस्य उन्नयनार्थं सम्भाव्य उपभोगं उत्तेजितुं विपण्य-उन्मुख-पद्धतीनां उपयोगः आवश्यकः ऊर्जा-उपभोगः उपभोक्तृ-बाजारस्य महत्त्वपूर्णः भागः अस्ति, ऊर्जा-उपभोगः यात्रा-पर्यटन-सांस्कृतिक-क्रियाकलापैः सह अत्यन्तं सम्बद्धः अस्ति, तथा एकीकरणस्य अन्तरक्रियायाः च महती क्षमता अस्ति। एषा कार्यवाही द्वयोः पक्षयोः कृते अधिकान् नूतनान् अवसरान् आनयिष्यति तथा च स्थानीय-राष्ट्रीय-उपभोगे नूतनं गतिं प्रविशति |
अस्मिन् वर्षे आरम्भात् एव सिनोपेक् सांस्कृतिकपर्यटन-उद्योगस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं देशस्य आह्वानस्य प्रतिक्रियां दातुं स्वस्य संजालस्य, मञ्चस्य, चैनलस्य च लाभस्य उपरि अवलम्बितवान्, वार्षिकब्राण्ड्-इवेण्ट् ip "sinopec bikers festival" इत्यस्य निर्माणे केन्द्रितः अस्ति " तथा च देशस्य ३१ प्रान्तेषु नगरेषु च २३० तः अधिकाः उच्चगुणवत्तायुक्ताः मार्गाः प्रारभ्यन्ते । प्रीमियमस्वचालितभ्रमणमार्गाः, ४,००० तः अधिकानि अफलाइनस्थानकानि स्वयमेव चालयितुं भ्रमणस्थानकेषु उन्नयनं कृतवन्तः, येषु ११ झेजियांग प्रीमियममार्गाः ३३७ स्वयम् भ्रमणस्थानकानि चालयितुं, कारस्वामिभ्यः शॉपिंग, जीवनं, यात्रा, कारस्य अनुरक्षणं, पर्यटनं, चलच्चित्रं इत्यादीनि क्षेत्राणि आच्छादयन्तः सेवाः प्रदातुं दश प्रमुखाधिकाराः हिताः च "जनानाम्, कारानाम्, जीवनस्य च" व्यापकं यात्रापारिस्थितिकीतन्त्रं निर्मितवन्तः यत् कारस्वामिनः सेवां करोति तथा उपयोक्तारः।
सहस्रद्वीपसरोवरस्य स्वयमेव वाहनचालनस्य भ्रमणमार्गः सिनोपेक् चुन'आन् सनशाइनगैसस्थानकम्
एकः ईंधनब्राण्ड् इति नाम्ना यः मैराथन-कार्यक्रमैः सह पूर्णतया सहकार्यं करोति, सिनोपेकस्य "airun" ब्राण्ड् देशे सर्वत्र मैराथन्-क्रीडायाः प्रचारार्थं निरन्तरं सहायतां करोति तथा च आयोजनस्य कृते सशक्तं शक्तिसमर्थनं प्रदाति सः ब्राण्ड्-नाम्ना बीजिंग, शङ्घाई, हाङ्गझौ इत्यादिषु १३ नगरेषु कार्यं करोति "run the world, run all year round" "विषयः देशस्य सर्वेभ्यः धावकान् एकत्र आनयति।
इदं कार्यं वर्षस्य अन्त्यपर्यन्तं स्थास्यति इति कथ्यते, यत्र देशे ३१ प्रान्तेषु नगरेषु च ३०,००० तः अधिकानि ऊर्जा-संयोजनस्थानकानि आच्छादयन्तः अफलाइन-क्रियाकलापाः, ई-वाणिज्य-सजीव-प्रसारणस्य, सामुदायिक-समूहस्य च रूपेण ऑनलाइन-क्रियाकलापाः च सन्ति क्रयणं, तथा तत्क्षणं खुदराविक्रयणं, प्रत्येकं ग्राहकं आनयन् सुविधाजनकसेवाः अनन्यछूटाः च उपभोगक्षमतायाः विमोचनं प्रवर्धयन्ति उपभोगवृद्धिं च प्रवर्धयन्ति।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया