समाचारं

राष्ट्रीयस्वास्थ्यआयोगः : एते समूहाः इन्फ्लूएन्जा-रोगेण अधिकं प्रवणाः भवन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर

राष्ट्रीयस्वास्थ्य आयोगः पत्रकारसम्मेलनं करोति

ऋतुकाले सौरपदानि स्वास्थ्यसम्बद्धानि सूचनानि च परिचययन्तु

विद्यालयस्य आरम्भात् परम्

श्वसनसंक्रामकरोगसञ्चारस्य जोखिमः वर्धते

विद्यालयं प्रति गमनस्य ऋतुस्य आगमनेन बालकाः कक्षा इत्यादिषु तुल्यकालिकरूपेण बन्दस्थानेषु निकटसम्पर्केन संक्रामकरोगाणां प्रसारस्य सम्भावना वर्धते, विशेषतः इन्फ्लूएन्जा, चेचक, मम्प्स इत्यादीनां श्वसनसंक्रामकरोगाणां प्रसारस्य सम्भावना वर्धते .

संक्रामकरोगाणां निवारणं संक्रमणस्य स्रोतस्य नियन्त्रणं, संक्रमणमार्गाणां कटनं, संवेदनशीलसमूहानां रक्षणं च इत्यादीनि त्रयाणां पक्षेभ्यः आरभ्यते यथा, विद्यालयस्य प्रातःकाले अपराह्णे च जाँचः, रोगकारणात् अनुपस्थितीनां निरीक्षणं पञ्जीकरणं च, स्वास्थ्यनिरीक्षणं च संक्रमणस्य स्रोतांसि शीघ्रं पत्ताङ्गीकरणं नियन्त्रणं च कर्तुं उपायाः सन्ति यदि छात्रेषु ज्वरः, कासः, कण्ठवेदना, सूजनं पारोटिड् ग्रन्थिः, अतिसारः, वमनं, दाहः, नेत्रपटलस्य संकुचनम् इत्यादयः लक्षणाः भवन्ति तर्हि मातापितरौ समये एव शिक्षकाय सूचनां ददातु, यथाशीघ्रं च वैज्ञानिकरूपेण मुखौटं धारयन्तु दैनन्दिनजीवने, बहुधा हस्तप्रक्षालनं, बहुधा वायुप्रवाहः, तथा च कासशिष्टाचारं प्रति ध्यानं दत्तुं, रोगी सन् कक्षां गन्तुं न वकालतम्, महामारीऋतुषु बृहत्समागमेषु न्यूनतया सहभागिता च संक्रमणमार्गं कटयितुं उपायाः सन्ति व्यायामे मध्यमभागीदारी, सन्तुलित आहारः, नियमितकार्यं विश्रामं च प्रतिरक्षां वर्धयितुं भवति टीकाकरणं जनसंख्याविशिष्टप्रतिरक्षां सुधारयितुम् अस्ति, येन संवेदनशीलजनानाम् अधिकं रक्षणं भवति।

अत्र यत् बोधनीयं तत् अस्ति यत् प्रत्येकं देशे नूतनानां छात्राणां विद्यालये प्रवेशे टीकाकरणप्रमाणपत्राणां जाँचस्य व्यवस्था अस्ति मुख्य उद्देश्यं भवति यत् बालकाः टीकाकरणं त्यक्तवन्तः वा इति ज्ञातुं शक्नुवन्ति यदि टीकाः चूकिताः सन्ति समये पुनः टीकाकरणं करणीयम् ।

एते समूहाः इन्फ्लूएन्जा-रोगेण अधिकं प्रवणाः भवन्ति

इन्फ्लूएन्जा एकः सामान्यः श्वसनसंक्रामकः रोगः अस्ति यस्य सर्वाः जनसंख्याः प्रवणाः भवन्ति । अतः के जनानां समूहाः विशेषतया संक्रमणस्य प्रवणाः सन्ति येषां कृते वायरसस्य संपर्कस्य अधिकाः अवसराः सन्ति, यथा चिकित्साकर्मचारिणः; , इत्यादि। परन्तु अधिकांशः इन्फ्लूएन्जा स्वयमेव सीमितः भवति अतः अधिकं चिन्तायाः आवश्यकता नास्ति । परन्तु केचन समूहाः तीव्र इन्फ्लूएन्जा-रोगस्य अधिकं जोखिमं प्राप्नुवन्ति तथा च इन्फ्लूएन्जा-रोगेण संक्रमिताः भवन्ति चेत् तेषां गम्भीराः रोगाः जटिलताः च भवन्ति एतेषु समूहेषु अन्तर्भवन्ति : ६५ वर्षाधिकाः जनाः, ५ वर्षाणाम् अधः बालकाः, गर्भिणीः, अन्तर्निहितरोगयुक्ताः जनाः, न्यूनप्रतिरक्षा कार्यं, स्थूलता च ।

एतेषां जोखिमसमूहानां कृते प्रथमं इन्फ्लूएन्जा-टीकं प्राप्तुं अनुशंसितं भवति, यत् सम्प्रति इन्फ्लूएन्जा-निवारणाय सर्वाधिकं प्रभावी उपायः अस्ति । उच्चजोखिमसमूहानां अतिरिक्तं शिशुनां वृद्धानां च पालनं कुर्वन्तः परिवारपरिचर्याकर्तारः टीकाकरणार्थं प्राथमिकतासमूहे समाविष्टाः भवेयुः इति अनुशंसितम् यतो हि प्रायः टीकाकरणानन्तरं न्यूनातिन्यूनं २ सप्ताहाः यावत् समयः भवति यत् रक्षणं प्राप्तुं पर्याप्तप्रतिपिण्डानां निर्माणं भवति, अतः प्रतिवर्षं अक्टोबर्-मासस्य अन्ते पूर्वं इन्फ्लूएन्जा-टीकाकरणं सम्पन्नं कर्तुं सर्वोत्तमम्

टीकाकरणस्य, रक्षात्मकपरिहारस्य च ध्यानस्य अतिरिक्तं वृद्धानां, दीर्घकालीनरोगयुक्तानां च रोगिणां कृते मूलभूतरोगाणां प्रबन्धने, मूलभूतरोगाणां सुस्थितौ नियन्त्रणे च अधिकं ध्यानं दातव्यम् तदतिरिक्तं गृहे शिशुभिः, लघुबालैः, वृद्धैः च सह परिवारजनैः अपि बालकानां, वृद्धानां च संक्रमणं न भवतु इति रक्षणस्य विषये अपि ध्यानं दातव्यम् ।

स्रोतः - हुबेई विमोचनं, सीसीटीवी समाचारग्राहकः

(स्रोतः : hubei release)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया वार्तासुरागं प्रदातुं स्वागतं न कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया