समाचारं

वुहान-१ उपग्रहसञ्चालनं अपेक्षां पूरयति, आधिकारिकतया च आँकडासेवा प्रारभते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, वुहान, ७ सितम्बर् (रिपोर्टरः मा फुरोङ्ग) वुहान-१ उपग्रहस्य (लुओजिया-३-०२) आँकडा सम्मेलनस्य आयोजनं वुहान विश्वविद्यालये ७ दिनाङ्के अभवत्। कक्षायां परीक्षणस्य, कार्यप्रदर्शनपरीक्षणस्य च मासत्रयाधिककालानन्तरं वुहान-१ उपग्रहेण प्राप्तानां चित्रोत्पादानाम् सटीकता अपेक्षितानि डिजाइनसूचकानि प्राप्तवती, तथा च आधिकारिकतया बहिः जगति आँकडासेवाः प्रदातुं आरब्धा अस्ति

वुहान-१ उपग्रहस्य स्वतन्त्रतया वुहानविश्वविद्यालयस्य एयरोस्पेस् विज्ञानप्रौद्योगिकीसंस्थायाः परिकल्पना विकसिता च अस्मिन् वर्षे मेमासस्य २१ दिनाङ्के प्रक्षेपणं कृतम् उपग्रहस्य भारः ३४५ किलोग्रामः अस्ति, तस्य उत्कृष्टविशेषतासु ०.५-मीटर्-रिजोल्यूशन-पैन्क्रोमैटिक-इमेजिंग्, १०-मीटर्-रिजोल्यूशन-हाइपरस्पेक्ट्रल्-इमेजिंग्, त्रि-आयामी-मानचित्रणं, रात्रौ-प्रकाश-प्रतिबिम्बनं, कक्षायां बुद्धिमान्-प्रतिबिम्ब-प्रक्रियाकरणम् इत्यादीनि मिशन-विधानानि सन्ति

चीनी विज्ञान-अकादमीयाः शिक्षाविदः, वुहान-विश्वविद्यालयस्य एयरोस्पेस्-विज्ञान-प्रौद्योगिकी-संस्थायाः डीनः च गोङ्ग-जियान्या अवदत् यत् वुहान-१ उपग्रहः वुहान-महानगरस्य निरन्तरं निरीक्षणं कर्तुं शक्नोति, तस्य मासिकं दूरसंवेदन-प्रतिबिम्बं निर्मातुं क्षमता च अस्ति 0.5 मीटर् इत्यस्य स्थानिकसंकल्पेन सह वुहान इत्ययं त्रिविमप्रतिबिम्बस्य माध्यमेन वास्तविकनगरीयदृश्यानां त्रिविम-मानचित्रणस्य आवश्यकतां अपि पूरयितुं शक्नोति ।

गोङ्ग जियान्या व्याख्यातवान् यत् ०.५ मीटर् रिजोल्यूशनस्य अर्थः अस्ति यत् उपग्रहः भूमौ ५३० किलोमीटर् अन्तरिक्षात् न्यूनातिन्यूनं ०.५ मीटर् बाय ०.५ मीटर् आकारस्य वस्तुनः भेदं कर्तुं शक्नोति, तथा च मार्गाः, भवनानि, वाहनानि, कृषिभूमिः इत्यादीनां विवरणानां स्पष्टतया अवलोकनं कर्तुं शक्नोति , वृक्षाश्च ।

अगस्तमासस्य ७ दिनाङ्के वुहान-१ उपग्रहेण वुहान विश्वविद्यालयस्य परिसरस्य चित्रं प्राप्तम् । (फोटो वुहान विश्वविद्यालयस्य एयरोस्पेस विज्ञानं प्रौद्योगिकी च संस्थानस्य सौजन्येन)

समाचारानुसारं कक्षायां स्थित्वा वुहान-१ उपग्रहः ०.५ मीटर्-रिजोल्यूशन-उच्च-रिजोल्यूशन-प्रतिबिम्बैः सह वुहान-नगरस्य पूर्णकवरेजं सम्पन्नवान् अस्ति । तेषु वुहान पूर्वसरोवरस्य परिसरेषु च निरीक्षणं जलस्य चित्राणि स्पष्टतया गृहीतुं कृतम्, येन जलपृष्ठस्य विसंगतयः निरीक्षणस्य आधारः प्राप्तः भविष्ये वयं उद्योग-अनुप्रयोग-विभागानाम् कृते स्थानिक-काल-दत्तांशं प्रदातुं वुहान-नगरे तथा हुबेई-प्रान्तस्य अन्येषु क्षेत्रेषु अवलोकनं निरन्तरं करिष्यामः |.

अन्तिमेषु वर्षेषु वुहानविश्वविद्यालयेन दूरसंवेदनउपग्रहानां लुओजिया-श्रृङ्खलायाः विकासः, प्रक्षेपणं च कृतम्, उपग्रहविकासे, परीक्षणे, प्रेषणे, स्वागते, प्रसंस्करणे च पूर्णशृङ्खलाक्षमतायुक्तं वैज्ञानिकसंशोधनदलं संवर्धितम् वुहानविश्वविद्यालयस्य पार्टीसमितेः सचिवः हुआङ्ग ताइयन् इत्यनेन उक्तं यत् वुहान-१ उपग्रहः वुहानविश्वविद्यालयस्य वैज्ञानिकसंशोधनशक्तेः स्थानीयउद्योगस्य च एकीकरणस्य प्रकटीकरणम् अस्ति, तथा च वुहानस्य एयरोस्पेस् सूचनाउद्योगस्य विकासाय सहायतां करिष्यति।

वुहाननगरपालिकविज्ञानप्रौद्योगिकीनवाचारब्यूरो-निदेशकः डोङ्ग-दानहोङ्ग् इत्यनेन दर्शितं यत् वुहान-नगरस्य राष्ट्रिय-वायु-अन्तरिक्ष-उद्योगस्य आधारः अस्ति, सः १०० अरब-मूल्यकस्य वाणिज्यिक-वायु-अन्तरिक्ष-उद्योग-समूहस्य निर्माणं कुर्वन् अस्ति आशास्ति यत् वुहान विश्वविद्यालयेन सह सहकार्यं कृत्वा वयं उच्च-सटीक-स्थानिक-काल-स्थापनम् इत्यादीनां प्रमुखानां मूल-विषयाणां पराभवं निरन्तरं कर्तुं शक्नुमः, तथा च प्राकृतिक-संसाधनेषु, कृषि-वानिकी, आपत्कालीन-प्रबन्धने, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां अनुप्रयोगं परिवर्तनं च त्वरितुं शक्नुमः पर्यावरणनिरीक्षणं, स्मार्टनगराणि इत्यादीनि क्षेत्राणि च। (उपरि)

[सम्पादकः झाङ्ग ज़ीयी] ।
प्रतिवेदन/प्रतिक्रिया