समाचारं

इराकस्य प्रतिनिधिमण्डलं देशे विदेशीयसैनिकानाम् उपस्थितेः समाप्तेः घोषणां कर्तुं अमेरिकादेशं गमिष्यति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराक-सुरक्षा-स्रोतानां अनुसारं ६ दिनाङ्के इराक-सुरक्षा-प्रतिनिधिमण्डलं अस्य मासस्य अन्ते अमेरिका-देशं गत्वा इराक्-देशे विदेशीयसैनिकानाम् उपस्थितेः समाप्तेः घोषणां करिष्यति वस्तुतः अमेरिकीनेतृत्वेन अन्तर्राष्ट्रीयसङ्घटनं इराक्-देशे बहुकालात् विद्यते । इराक्-देशस्य अन्तः अमेरिकीसैनिकानाम् आगमनाय प्रबलाः आह्वानाः अभवन् । अतः अमेरिका-इराक्-देशयोः मध्ये किं सम्झौता अभवत् ? इराक्-राजधानी-बगदाद्-नगरात् पुनः प्रेषितस्य मुख्यालयस्य संवाददातृणां मि चुन्जे-इत्यस्य अवलोकनं पश्यामः |

अमेरिका-इरान्-देशयोः बहुवारं वार्ता आरब्धा, अधुना एव सैनिकनिष्कासनस्य सम्झौता अभवत्

मुख्यालयस्य संवाददाता मि चुन्जे : इराकस्य राजधानी बगदाद् इति एतत् । अस्मिन् वर्षे जनवरीमासे २५ दिनाङ्के इराक्-देशस्य विदेशमन्त्रालयेन घोषितं यत् देशस्य सर्वकारेण इराक्-देशे विदेशीयसैनिकानाम् स्थापनस्य अवधिः निर्धारयितुं विशिष्टा समयसूची निर्मातुं योजना कृता अस्ति प्रायः अर्धवर्षं बहुवारं वार्तायां, निकटभविष्यत्काले निवृत्तिसम्झौता भविष्यति।

योजनानुसारं सर्वाणि अन्तर्राष्ट्रीयगठबन्धनसैनिकाः पश्चिमे इराक्-देशस्य अन्बार-प्रान्ते स्थितात् अल-अस्साद्-वायुसेनास्थानकात् निवृत्ताः भविष्यन्ति, इराक-राजधानी-बगदाद्-नगरे अन्तर्राष्ट्रीय-गठबन्धनस्य सैन्यदलस्य सितम्बर-मासस्य २०२५-मासपर्यन्तं महत्त्वपूर्णं न्यूनीकरणं करिष्यन्ति

उत्तरे इराक्-देशस्य कुर्द्-स्वायत्तक्षेत्रे विशेषतः तस्य राजधानी-अर्बिल्-नगरे स्थिताः अन्तर्राष्ट्रीय-गठबन्धन-सैनिकाः २०२६ तमस्य वर्षस्य अन्त्यपर्यन्तं स्थिताः भविष्यन्ति, निवृत्ताः च भविष्यन्ति

दीर्घकालीन अमेरिकी हस्तक्षेपेण इराक्-देशे अस्थिरता अभवत्

२००३ तमे वर्षात् आरभ्य अमेरिकादेशः "इराक्-देशे सामूहिकविनाशशस्त्राणि सन्ति" इति आधारेण इराक्-देशः बेशर्मतया आक्रमणं कृत्वा अन्तर्राष्ट्रीयसमुदायस्य व्यापकविरोधस्य अवहेलना कृत्वा दशकद्वयाधिकं यावत् सैन्यहस्तक्षेपं प्रारब्धवान् एतत् युद्धं न केवलं इराक्-देशे वास्तविकशान्तिं आनेतुं असफलम् अभवत्, अपितु तस्य स्थाने देशं अधिकदीर्घकालीनसङ्घर्षेषु, अशान्तिषु च निमज्जितवान् ।

अमेरिकादेशः २०११ तमस्य वर्षस्य अन्ते इराक्-देशात् स्वसैनिकं निष्कासितवान् इति दावान् करोति, इराक्-देशे अमेरिकी-दूतावासे केवलं अल्पसंख्याकाः सैनिकाः एव स्थिताः परन्तु "इस्लामिक स्टेट्" इति अतिवादीसङ्गठनेन २०१४ तमे वर्षे पश्चिमोत्तर-इराक्-देशस्य विशालाः क्षेत्राणि गृहीतस्य अनन्तरं अमेरिका-देशः पुनः अतिवादस्य निवारणस्य आधारेण स्वसैनिकानाम् वृद्धिं कृत्वा इराक्-देशे सैन्य-कार्यक्रमं आरभ्य अनेकेषां देशानाम् एकीकरणाय अन्तर्राष्ट्रीय-गठबन्धनस्य निर्माणं कृतवान् प्रायः वर्षत्रयं यावत् । अद्यत्वे यद्यपि इराक्-सीरिया-देशयोः अतिवादीनां संस्थानां मुख्यशक्तयः पतिताः सन्ति तथापि इराक्-देशे अमेरिकीसैन्यस्य उपस्थितिः देशे अस्थिरतायाः मुख्यकारणं जातम्

गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य इराक्-देशे मिलिशिया-समूहाः इजरायल-देशस्य अनेकस्थानेषु, इराक्-देशे अमेरिकी-सैनिकानाम् आवासीय-सैन्य-अड्डेषु च आक्रमणं कर्तुं बहुधा ड्रोन्-क्रूज्-क्षेपणास्त्र-प्रयोगं कृतवन्तः | militia groups has not only इराकसर्वकारस्य प्राधिकरणस्य अभावेन देशस्य सुरक्षास्थितिः अधिका अभवत्, तस्य परितः क्षेत्रेषु तनावः अपि तीव्रः अभवत्।

अमेरिकीसैनिकानाम् निवृत्त्या क्षेत्रीयस्थितौ सकारात्मककारकाणि योजयिष्यन्ति

इराकस्य शैक्षणिकमण्डलानां सामान्यतया मतं यत् इराक्-सीरिया-देशयोः अमेरिका-देशस्य सैन्य-उपस्थितिः अद्यपर्यन्तं वर्तते, यस्य उद्देश्यं इरान्-विरुद्धं रक्षा-रेखासु अन्यतमं भवति तथापि द्विपक्षीय-सम्बन्धानां तापने अस्य नकारात्मकः प्रभावः भविष्यति इति निःसंदेह इराक-इरान्-योः मध्ये अन्तिमेषु वर्षेषु, तथा च क्रमेण इराकस्य आन्तरिककार्याणि प्रभावितं करोति तथा च कूटनीतिः हस्तक्षेपं आकारयति ।

अन्तर्राष्ट्रीयगठबन्धनस्य योजना आगामिवर्षद्वये इराक्-देशात् निवृत्तेः योजना देशे अमेरिकीसैनिकानाम् दीर्घकालीन-उपस्थितेः एकः मोक्ष-बिन्दुः अस्ति इराक्-देशे अमेरिकी-सैन्य-नेतृत्वेन विदेशीय-सैन्य-सैनिकानाम् उपस्थितेः समाप्तिः न केवलं इराक्-देशस्य राष्ट्रिय-संप्रभुतायाः अधिकं सुदृढीकरणस्य प्रतीकं भवति, अपितु देशस्य सुरक्षा-स्थितेः स्थिरीकरणाय अधिक-सकारात्मक-कारकाणि अपि योजयति |. आगामिवर्षद्वये इराकदेशात् अन्तर्राष्ट्रीयगठबन्धनस्य निवृत्तिः सफलतया कार्यान्वितुं शक्यते वा, सीमासुरक्षा, अतिवादस्य निवारणम् इत्यादिषु क्षेत्रेषु समीपस्थैः देशैः सह इराकस्य सहकारीसम्बन्धः कथं विकसितः भविष्यति इति, अद्यापि सर्वेषां पक्षेभ्यः निकटतया ध्यानं दातुं अर्हति।

स्रोतः सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया