समाचारं

युआन् यिकुन् - त्रिपादमञ्चे सः २० वर्षाणि यावत् आड़ू-प्लम-वृक्षाणां कृषिं कर्तुं समर्पितः अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : युआन यिकुन् : विंशतिवर्षपर्यन्तं आड़ू-प्लम-वृक्षाणां कृषिं कर्तुं समर्पितं त्रिपादमञ्चम्

युआन् यिकुन् कक्षायां छात्रैः सह संवादं करोति।

रेड नेट् मोमेण्ट् न्यूज् इत्यस्य संवाददाता चेन् ज़ोन्घाओ इति संवाददाता वाङ्ग ज़ुआन् शाओयङ्ग इत्यनेन उक्तम्

२० वर्षाणां शिक्षणस्य अनन्तरं युआन यिकुनस्य अनेके लेबलाः सन्ति: हुनानप्रान्तस्य प्राथमिकगणितपरिषदः सदस्यः, शाओयाङ्गनगरे उत्कृष्टः वर्गशिक्षकः, शाओयाङ्गनगरे सर्वाधिकगुणवान् शिक्षाविदः, डोङ्गकोउमण्डले च प्रमुखगणितशिक्षकः.

प्रभामण्डलस्य अधः शुद्धं हृदयं वर्तते यत् शिक्षां प्रेम्णा छात्राणां चिन्तां करोति। सः अवदत् यत् प्रत्येकं बालकं बीजं भवति, यदा सः "आचार्यः" इति वदति तदा सः आजीवनं माली भवति। अतः सः छात्रैः सह चरति स्म, सह उपविष्टवान्, अध्ययनं च करोति स्म, तेषां जलं दत्त्वा, सहचरं कृत्वा, वर्षत्रयं च परिचर्याम् अकरोत् ।

अद्यत्वे एतानि बीजानि सम्पूर्णे विश्वे प्रसृतानि सर्वेषु क्षेत्रेषु उज्ज्वलतया प्रकाशन्ते ।

आचार्यस्य परोपकारः वसन्तवायुरूपेण परिणमति

प्रथमं जनान् शिक्षयन्तु, पश्चात् पाठयन्तु, युआन् यिकुन् इत्यस्य अपरिवर्तनीयः पन्थः अस्ति ।

२००४ तमे वर्षे विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा युआन् यिकुन् अध्यापनार्थं डोङ्गकोउ क्रमाङ्कस्य ३ मध्यविद्यालये प्रवेशं कृतवान् । २००५ तमे वर्षे सः कक्षाशिक्षकरूपेण सेवां कर्तुं आरब्धवान् ।

यदा तस्य अनुभवः अद्यापि अपर्याप्तः आसीत् तदा सः एकं किञ्चित् कठिनं आव्हानं प्राप्नोत् - सङ्गीत-क्रीडा-कला-विषये प्रतिभाशालिभिः छात्रैः निर्मितस्य वर्गस्य प्रबन्धनं यद्यपि सः ऊर्जायाः, सृजनशीलतायाः च पूर्णः आसीत्, तथापि तया अनेकानि प्रबन्धन-कठिनताः अपि आगताः

अस्य बालसमूहस्य शिक्षणस्य आत्मविश्वासस्य निर्माणे कथं साहाय्यं कर्तव्यम् इति प्रथमा समस्या तस्य समाधानं कर्तव्यम्। कक्षासमागमे युआन् यिकुन् पृष्टवान् यत् - "भवन्तः किमर्थं अध्ययनं कर्तुम् इच्छन्ति?"

छात्राः उत्साहेन उत्तरं दत्तवन्तः यत् "उत्तमजीवनस्य कृते, मातापितृणां अपेक्षाणां कृते..." सः सहमतिपूर्वकं शिरः उन्नमयितवान्, ततः स्वस्य उत्तरम् अवदत् यत् "चीनस्य उदयाय अध्ययनं कुरुत, विश्वस्य लाभाय च अन्येषां साहाय्यं कुरुत , समाजं प्रभावितं करोति।”

"चीनस्य उदयाय पठन्तु", पुस्तके एतत् आदर्शवाक्यं कदाचित् छात्राणां कृते परिचितम् आसीत् किन्तु मेघात् दूरं दृश्यते। परन्तु तस्य समर्पिताभ्यासेन वसन्तवायुः वर्षारूपेण परिणतः, भव्यः आदर्शः च शान्ततया हृदये प्रविश्य प्रत्येकं युवा हृदयं प्रेरयति स्म ततः परं शिक्षणयात्रा शक्तिना, अनुरागेण च परिपूर्णा यात्रा अभवत्, वर्गक्रमाङ्कनं च प्रायः उत्तमानाम् अन्तर्गतम् आसीत् ।

अहं क्रीडाजीवने अतीव सक्रियः अस्मि, अहं च सर्वदा क्रीडालुः अस्मि, अधिकं बास्केटबॉलक्रीडां कर्तुम् इच्छामि च । युआन् यिकुन् अन्धरूपेण आक्षेपं न कृतवान्, परन्तु आदानप्रदानस्य शर्तं प्रस्तावितवान् यत् "यदि भवान् कन्दुकं क्रीडितुं इच्छति तर्हि प्रथमं मां पराजयितुं शक्नोति" इति अनेकक्रीडाणाम् अनन्तरं छात्राः आश्वस्ताः अभवन्, तेषां शिक्षणवृत्तिः, उत्साहः च महत्त्वपूर्णतया उन्नतः अभवत्

छात्रविग्रहाणां विवादानाञ्च सम्मुखे सः "लोहमुखः न्यायाधीशः" इति द्वौ अपि कार्यं करोति यत् किं उचितं किं च अयोग्यं इति निर्णयं करोति, तथा च "अन्तर्निहितः मार्गदर्शकः" यः तेषां स्वरं शृणोति सप्ताहदिनेषु सः न केवलं परिसरस्पर्धासु "चीयरलीडर" भवति, अपितु छात्रजन्मदिनपार्टिषु "मुख्यनियोजकः" अपि भवति...

सः स्वसन्ततिं पुत्रवत् प्रेम करोति। २०१४ तमस्य वर्षस्य कक्षायाः छात्रः जिओ ली स्वपितरं त्यक्तवान्, तस्य माता च दुर्बलः अस्ति, विगतत्रिषु वर्षेषु युआन् यिकुन् तस्य कृते कार्यं कृतवान् यत् सः स्वस्य शिक्षणशुल्कस्य भागं माफं कर्तुं शक्नोति। उच्चविद्यालयस्य वरिष्ठवर्षस्य अनन्तरं ग्रीष्मकाले सा स्वमातुः कृते क्राउड्फण्डिंग्-अभियानं प्रारब्धवती यस्याः कर्करोगः आसीत्, व्यक्तिगतरूपेण च १,००० युआन्-रूप्यकाणि दानं कृतवती

आचार्यस्य चातुर्यं “संख्यासु” अद्वितीयम् ।

गणितं जटिलव्यवस्थायाः अमूर्तसामग्रीयाश्च कारणात् अनेकेषां छात्राणां कृते "कठिनः" विषयः अभवत् ।

परन्तु युआन् यिकुन् इत्यस्य मतं यत् गणितं तान्त्रिकविषयः अस्ति, तस्मात् यंत्रवत् न शिक्षितव्यम् । गणितस्य शिक्षणं सुलभं कर्तुं सः पद्धतिसमूहस्य अन्वेषणं कृतवान् ।

२०१८ तमस्य वर्षस्य सितम्बरमासे सः डोङ्गकोउ प्रथमक्रमाङ्कस्य मध्यविद्यालये स्थानान्तरितः अभवत्, ततः परं सः अध्यापनं करोति । अध्यापनवातावरणे छात्राधारे च परिवर्तनेन तस्य अध्यापनस्य अधिकानि आग्रहाणि स्थापितानि, आधारस्थापनम् अद्यापि तस्य कृते महत्त्वपूर्णः पक्षः अस्ति

पुस्तकात् आरम्भः कुञ्जी अस्ति। तस्य वर्गस्य बृहत्तमं वैशिष्ट्यम् अस्ति यत् गणितस्य समस्या कियत् अपि कठिना भवतु, सः प्याजस्य छिलका इव भवति, तथा च सः तत् पुस्तकस्य मूलभूततमं ज्ञानबिन्दून् यावत् न्यूनीकरोति, तस्मात् समस्यां प्राप्नोति -समाधानविधयः।

ठोस आधारं स्थापयित्वा भवता स्वचिन्तनस्य विस्तारः करणीयः। युआन् यिकुन् इत्यनेन छात्राणां कृते रिक्तस्थानं पूरयितुं प्रश्नान् चयनं कर्तुं केचन "तत्क्षणहत्याः" अपि सज्जीकृताः - ल'ओबिटैट् इत्यस्य नियमः, वर्गानां योगस्य असमानता, कौची इत्यस्य असमानता इत्यादयः, ये छात्रैः अतीव प्रियाः आसन्

वैज्ञानिकं कुशलं च कक्षां प्राप्तुं सः हुनानप्रान्तीयप्राथमिकगणितपरिषदे सम्मिलितः अभवत् तथा च शिक्षणसंशोधनार्थं सक्रियरूपेण भागं गृहीतवान्; : he won the 2022 young teachers thesis competition 2022 तमे वर्षे विषमप्रतियोगितायां विद्यालयस्य प्रथमं पुरस्कारं द्वितीयं पुरस्कारं च dongkou no. 1 middle school इत्यस्य kinglan project report class इत्यस्य प्रशिक्षकः xie yijie; , २०२३ तमे वर्षे विद्यालयस्य विशेषपुरस्कारं प्राप्तवान्; (चेन् ज़ोन्घाओ तथा वाङ्ग ज़ुआन्)

प्रभारी सम्पादकः : xiaoyun
प्रतिवेदन/प्रतिक्रिया