समाचारं

सूचौ विश्वविद्यालये सहस्राणि नवीनछात्राः पञ्जीकरणं कुर्वन्ति! सम्पूर्णं अन्तर्जालं स्थानान्तरितवान् मस्तिष्कपक्षाघातस्य अभ्यर्थी याओ जुन्पेङ्गः स्नातकविद्यालयस्य यात्रां आरभते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा सेप्टेम्बरमासे शरदऋतुः सूचोवद्वारस्य पुरतः तरङ्गं करोति, यदा च वृक्षस्य दालचीनीगन्धः परिसरस्य प्रत्येकं कोणं पूरयति तदा अन्यः नूतनवर्षस्य प्रवेशस्य ऋतुः भवति ७ सितम्बर् दिनाङ्के ६५०० तः अधिकाः स्नातकनवशिक्षकाः ६९०० तः अधिकाः स्नातकछात्राः च पञ्जीकरणं कृत्वा नूतनं अध्ययनजीवनं आरभ्य सूचौ विश्वविद्यालये आगतवन्तः ।

"नमस्ते, नवीनसहपाठिनः" "यौवने स्वप्ननिर्माणार्थं पालम् अयच्छन्तु"... घटनास्थले स्वयंसेवकाः स्वागतचिह्नानि धारयन्ति स्म, तेषां उज्ज्वलमुस्कानानि, हार्दिकानि अभिवादनानि, विचारणीयसेवाः च सुन्दरस्य सूचौ विश्वविद्यालयस्य प्रथमानुभूतिम् अकुर्वन् छवि।

साइन-इन-पुष्ट्यर्थं, प्रवेशसामग्रीणां समीक्षां कर्तुं, नवीनशिक्षकसामग्रीप्राप्त्यर्थं च qr कोडं स्कैन कुर्वन्तु... नवीनशिक्षकाणां केवलं "yunzhongsu university" app पूर्वमेव डाउनलोड् कर्तुं, प्रासंगिकसूचनाः भर्तुं, इलेक्ट्रॉनिकपञ्जीकरणप्रपत्रं सज्जीकर्तुं, तथा च पूर्णं कर्तुं आवश्यकम् -विद्यालये प्रवेशानन्तरं एकस्मिन् वा द्वौ वा निमेषे स्थलपञ्जीकरणं। एतादृशीनां विचारणीयानां सुविधानां च सेवानां लाभः सूचौ विश्वविद्यालयस्य गहनदत्तांश-अभिमुखीकरण-अनुप्रयोगेन भवति, येन नूतनानां छात्राणां पञ्जीकरणं कुशलं व्यवस्थितं च भवति।

स्वागतकक्षे वरिष्ठाः प्रत्येकस्य नूतनस्य छात्रस्य हार्दिकं स्वागतं कृतवन्तः, धैर्यपूर्वकं तेषां प्रश्नानाम् उत्तरं दत्तवन्तः, नूतनानां छात्राणां परिसरजीवने शीघ्रं समावेशं कर्तुं च साहाय्यं कृतवन्तः। महाविद्यालयः स्वागतक्रीडां कृतवान्, दानभोजनकूपनं, आवश्यकतावशात् छात्राणां कृते दान-उपहार-पैक्, सूचो-विश्वविद्यालयस्य तत्त्वैः सह नवीनशिक्षक-उपहारं च वितरितवान्... व्यस्ताः आकृतयः जनसमूहस्य मध्ये भ्रमणं कृतवन्तः, परिसरे सुन्दरं दृश्यं जातम्।

स्वप्नाः दूरस्थपर्वतनद्यः न बिभ्यन्ति, सूचोवविश्वविद्यालये अध्ययनार्थं विश्वस्य सर्वेभ्यः भागेभ्यः नवीनाः छात्राः आगच्छन्ति । सूचोव विश्वविद्यालयः अपि रोचकं आँकडानि कृतवान् स्नातकस्य नवीनशिक्षकाणां मध्ये उत्तरतमः हेइलोङ्गजियाङ्ग-प्रान्तस्य हेइहे-नगरस्य ली डिङ्गः, पूर्वतमः हेइलोङ्गजियाङ्ग-प्रान्तस्य जियामुसी-नगरस्य झाओ युझुओ, पश्चिमतमः च सिन्जियांग-उयगुर् स्वायत्तक्षेत्रस्य अस्ति काशगरक्षेत्रस्य छात्रः रेइलै अब्दुश्कुलः, दक्षिणतमः च हैनान् प्रान्तस्य सान्यानगरस्य छात्रः मा लेचेन् अस्ति । ज्ञातव्यं यत् अस्मिन् वर्षे सूचौ विश्वविद्यालयेन मस्तिष्कपक्षाघातरोगेण पीडितस्य बालकस्य याओ जुन्पेङ्ग् इत्यस्य स्वागतं कृतम् यः एकदा सम्पूर्णं अन्तर्जालं चालयति स्म । बाल्यकालात् एव सः मस्तिष्कपक्षाघातरोगेण पीडितः आसीत्, स्वस्य परिश्रमेण, दृढतायाः च कारणेन सः विज्ञानस्य प्रथमस्तरीयं स्कोरं अतिक्रम्य १०८ अंकैः चीन औषधविश्वविद्यालये प्रवेशं प्राप्तवान्

अद्यत्वे याओ जुन्पेङ्गः राजनीति-लोकप्रशासनविद्यालये नूतनः स्नातकः छात्रः अस्ति प्रारम्भिकेषु दिनेषु विद्यालयः अन्यैः विद्यालयैः सह समन्वयं कृत्वा शिक्षणभवनस्य प्रथमतलस्य कक्षासु राजनीतिशास्त्रस्य पाठ्यक्रमस्य व्यवस्थां कृतवान् यत् व्हीलचेयर-प्रवेशस्य सुविधां प्राप्नोत् जीवनस्य सुविधा, विद्यालयः व्यवस्थापितवान् प्रथमतलस्य छात्रछात्रावासस्य कृते आवेदनं कर्तुं तस्य सहायतां कृतवान्, तथा च छात्रावासं बहुवारं गत्वा बाधारहितनवीनीकरणस्य सफाईयाश्च समन्वयं कृतवान् सम्पत्तिप्रबन्धनस्य छात्रावासस्य च प्रबन्धनस्य चाची अपि विचारपूर्वकं हरितवनस्पतयः स्थापयित्वा स्थापितवन्तः टकरावविरोधी कोणेषु उपरि। महाविद्यालयस्य "हुइहान·जेड बर्ड" स्वयंसेवीसेवासमूहेन याओ जुन्पेङ्गस्य सहपाठिनः, पार्टीसदस्याः, स्नातकछात्रसङ्घस्य सदस्याः च नियुक्ताः येन याओ जुन्पेङ्गस्य विद्यालयस्य प्रारम्भिकयात्रायां, छात्रावासव्यवस्थायां, नवीनीकरणे च सहायतार्थं स्वयंसेवीसेवासमूहस्य निर्माणं कृतम्, तथा च... नवीनछात्राणां पञ्जीकरणं नामाङ्कनं च वयं कक्षाभ्यः गन्तुं गन्तुं च यथाशक्ति सहायतां कृतवन्तः, सूचनासञ्चारः, व्यावसायिकशिक्षणं च वयं सावधानीपूर्वकं परीक्षितवन्तः यत् परिसरस्य बाधारहितसुविधानां परिपालनस्य मरम्मतस्य च आवश्यकता अस्ति वा याओ जुन्पेङ्गस्य कृते भोजनं, वस्त्रं, आवासं, परिवहनं च समाविष्टानि विविधानि जीवन-अध्ययन-रणनीतयः सावधानीपूर्वकं अनुकूलितवन्तः । "मम विचारेण सुविधाः अतीव विचारणीयाः सुविधाजनकाः च सन्ति, आशासे च अहम् अत्र उत्तमं जीवनं जीवितुं शक्नोमि!" पुत्रस्य स्मितं दृष्ट्वा तस्याः माता वाङ्ग किङ्ग्हुआ इत्ययं अधिकं निश्चिन्तः अभवत् यत् "विद्यालये पुनः रङ्गः कृतः, बाधारहिताः हस्तरेखाः च स्थापिताः। अहं मन्ये बालकः अत्यन्तं सन्तुष्टः अस्ति। सः अत्र स्वतन्त्रतया निवसितुं शक्नोति।

प्रत्येकं नवीनः छात्रः सूचौ विश्वविद्यालये जीवनस्य नूतनं अध्यायं उद्घाटयिष्यति, स्वप्नानां अनुसरणं करिष्यति, स्वकीयां युवाकथां च लिखिष्यति। एतेषां नूतनानां रक्तानां योजनेन सूचौ विश्वविद्यालयः अपि अधिकं जीवन्तं ऊर्जावानं च भविष्यति।

(स्रोतः : मॉडर्न एक्स्प्रेस् आल् मीडिया)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया