समाचारं

चाङ्गझी शाङ्गडाङ्गमण्डलस्य विद्यालयेषु "विद्यालयस्य प्रथमः पाठः" स्वागतसमारोहाः रङ्गिणः सन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शान्क्सी न्यूज, सितम्बर् ६ - २०२४ तमस्य वर्षस्य शरदऋतुसत्रस्य प्रथमदिने शाङ्गडाङ्गमण्डले चाङ्गझीनगरे छात्राणां स्वप्नानां उड्डयनं कर्तुं सर्वोत्तमरूपेण च प्रोत्साहयितुं समृद्धसामग्रीभिः विविधरूपेण च "प्रथमपाठः" सावधानीपूर्वकं आयोजितः mental state नवीनसत्रस्य स्वागतम्।
अद्यैव शाङ्गडाङ्गमण्डलस्य क्षियाङ्गयाङ्गप्राथमिकविद्यालयस्य प्रथमश्रेणी, पञ्चमश्रेण्याः कक्षायां छात्राः "सहस्राणि माइलयात्रा" इति यात्रां साझां कुर्वन्ति स्म एकः सहपाठी मञ्चं प्रति गन्तुं प्रतीक्षां कर्तुं न शक्तवान्, स्वस्य यात्रानुभवस्य विषये कथयन्, तस्य यात्रायाः पीपीटी दर्शयन् च। छात्राणां नेत्राणि सुन्दरदृश्यानि आकृष्टानि आसन्, ते च काले काले उद्घोषेण उद्घोषयन्ति स्म । कक्षा हास्यहसनेन परिपूर्णा आसीत्, छात्राः साझां कुर्वन्तः विभिन्नस्थानानां रीतिरिवाजानां, रीतिरिवाजानां च विषये ज्ञातवन्तः ।
क्षियाङ्गयाङ्ग प्राथमिकविद्यालयस्य छात्राः स्वयात्राः साझां कृतवन्तः
शाङ्गडाङ्गमण्डलस्य क्षियाङ्गयाङ्गप्राथमिकविद्यालयस्य प्रथमश्रेणीयाः पञ्चमश्रेण्याः छात्रः याङ्ग सिकी इत्यस्याः कथनमस्ति यत् - "यात्रायाः विषये भवद्भिः सह साझां कर्तुं अतीव रोचकम् अस्ति। अद्यापि मातृदेशे बहवः स्थानानि सन्ति येषु अहं न गतः, अहं च भविष्ये अधिकानि स्थानानि भ्रमितुं आशास्ति!"
छात्रछात्रावासस्य मध्ये प्रशिक्षकः धैर्यपूर्वकं छात्रान् गृहकार्यं व्यवस्थितं कर्तुं मार्गदर्शनं करोति - रजतानां तन्तुः। छात्राः प्रशिक्षकस्य परितः समागताः, प्रशिक्षकस्य प्रत्येकं चालनं निकटतया प्रेक्षमाणाः आसन् । तदनन्तरं छात्राः सावधानीपूर्वकं रजतस्य क्रीडां कृत्वा वर्गाकारं, स्टाइलिशं च आकारं कृतवन्तः ।
अवगम्यते यत् शाङ्गडाङ्गमण्डलस्य क्षियाङ्गयाङ्गप्राथमिकविद्यालयः शाङ्गडाङ्गमण्डलस्य नगरीयग्रामीणक्षेत्रयोः सङ्गमे सार्वजनिकः अर्ध-आवासीयविद्यालयः अस्ति प्रत्येकं सेमेस्टरं विद्यालयः प्रवेशप्रशिक्षणक्रियाकलापं दैनिकं अनुशासनसुधारं च कर्तुं विद्यालये निवसितुं व्यावसायिकप्रशिक्षकान् नियुक्तं करोति येन छात्राणां सद्वृत्तीनां विकासे सहायता भवति तथा च नूतनसत्रस्य स्वागतं नूतनरूपेण भवति।
सितम्बर्-मासस्य ३ दिनाङ्के शाङ्गडाङ्ग-मण्डलस्य क्षिझुआङ्ग-प्राथमिकविद्यालये "नव-सत्रस्य आरम्भः, नूतन-भविष्यस्य कृते स्वप्नस्य निर्माणम्" इति विषये अद्वितीय-संस्कारैः परिपूर्णः स्वागत-कार्यक्रमः आयोजितः परिसरस्य प्रवेशद्वारे गन्ट्री स्थापिता, छात्रस्वयंसेवकाः सुव्यवस्थितरूपेण पट्टिकाधारिणः पङ्क्तिं कृतवन्तः, परिसरः च गुब्बारेण अलङ्कृतः आसीत्, यत् समारोहपूर्णम् आसीत्
क्षिझुआङ्ग प्राथमिकविद्यालयस्य प्रथमश्रेणीयाः छात्राः तेषां मातापितरौ च वृद्धिद्वारेण गच्छन्ति स्म
यथा यथा रोमाञ्चकारी ढोलः ध्वनितवान् तथा तथा विद्यालयस्य प्रवेशसमारोहः आधिकारिकतया आरब्धः प्रथमवर्षस्य नवीनाः छात्राः तेषां मातापितरौ च वृद्धेः द्वारेण गत्वा ज्ञानमार्गस्य प्रतीकं रक्तकालीनम् उपरि पदानि स्थापयित्वा आशीर्वादैः शीर्षविद्वान् स्तम्भं लङ्घितवन्तः, स्वस्य च अभिव्यक्तिं कृतवन्तः स्वशिक्षकाणां मातापितृणां च कृतज्ञतां सलामीं कुर्वन्तु, "प्रवेशप्रमाणपत्रस्य" प्रदर्शनफलकस्य सम्मुखे फोटोग्राफं गृह्णन्ति, जीवने च नूतनयात्राम् आरभन्ते।
शाङ्गडाङ्ग-मण्डलस्य सुडियन-विद्यालये प्राथमिकविद्यालयस्य प्रथमश्रेणीयां, कनिष्ठ-उच्चविद्यालयस्य सप्तमश्रेण्यां च नवीनशिक्षकाणां कृते अद्वितीयं प्रवेशसमारोहं कृत्वा नवीनपरिसरजीवनस्य आरम्भार्थं नवीनशिक्षकाणां स्वागतं कृतम्।
छात्राः आचार्यस्य ड्रोनानां उड्डयनसिद्धान्तान् व्याख्यातुं शृण्वन्ति
प्रथमश्रेणीयाः छात्राः तेषां मातापितरौ च हस्तेन हस्तेन परिसरं प्रविष्टवन्तः, अपरिपक्वहस्तैः मुष्टिभ्यां संगृहीतवन्तः, शिक्षकाणां प्रति सम्मानं प्रकटयितुं नत्वा अभिवादनं कृतवन्तः cinnabar, which meant opening gate of wisdom अन्ते नवीनाः छात्राः ग्रन्थे अङ्गुलिचिह्नानि स्थापयित्वा विद्यालये स्वस्य पदचिह्नानि त्यक्तवन्तः।
प्रवेशसमारोहस्य अनन्तरं विद्यालयेन प्रेरणादायकव्याख्यानानि दातुं व्यावसायिकदलम् अपि विशेषतया आमन्त्रितम्। वक्ता छात्रान् उच्छ्रितान् आदर्शान् स्थापयितुं, साहसेन स्वप्नानां अनुसरणं कर्तुं, परिश्रमं कर्तुं, स्वभविष्यस्य कृते प्रयत्नार्थं च प्रेरयितुं सजीव उदाहरणानि, संक्रामकभाषा च प्रयुक्तवान्
शाङ्गडाङ्गमण्डलस्य हण्डियनप्राथमिकविद्यालये शिक्षकाः बालकानां कृते अध्ययनयोजनां नूतनसत्रस्य सावधानतां च सावधानीपूर्वकं व्याख्यातवन्तः, येन बालकाः आगामि अध्ययनजीवनस्य प्रारम्भिकबोधं प्राप्तवन्तः।
छात्राः शिक्षकं नमस्कारं कुर्वन्ति
ततः, एकः अद्वितीयः परिसर-अन्वेषण-यात्रा आरब्धा । बालकाः उत्साहेन बालप्रोग्रामिंगकक्षायां प्रविश्य, ड्रोन्-इत्यस्य उड्डयनसिद्धान्तानां विषये शिक्षकस्य व्याख्यानं श्रुत्वा, रोबोट्-इत्येतत् कथं जटिल-निर्देशान् सम्पन्नं कुर्वन्ति, तेषां नेत्राणि अज्ञात-जगतः जिज्ञासा-इच्छया च स्फुरन्ति स्म
प्रवेशसमारोहेन न केवलं नवीनशिक्षकाणां विद्यालये उत्तमरीत्या शीघ्रं च समावेशः भवति, अपितु तेषां यौवनस्य एकं तेजस्वी वर्णं अपि योजयति। आशा-जीवन्तता-पूर्णे परिसरे स्वप्नबीजानि रोपितानि, अचिरेण भविष्ये ते तेजस्वीपुष्पाणि पुष्पितानि भविष्यन्ति इति मम विश्वासः |. (उपरि)
प्रतिवेदन/प्रतिक्रिया