समाचारं

शेङ्ग लिहाओ इत्यस्य नूतना परिचयः अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के सुझोउ शूटिंग् स्पोर्ट्स् एसोसिएशन् आधिकारिकतया स्थापितः पेरिस ओलम्पिकस्य "डबल चॅम्पियन" तथा च सूझोउ शूटिंग् स्पोर्ट्स् एथलीट्शेङ्ग लिहाओ इत्यनेन स्वस्य अन्यस्याः नूतनायाः परिचयस्य आरम्भः कृतः - सूझौ शूटिंग् क्रीडासङ्घस्य प्रचारराजदूतः
शेङ्ग लिहाओ उक्तवान्, .शूटिंग् न केवलं स्पर्धाक्रीडा, अपितु इच्छायाः, आत्म-आव्हानस्य च संयमः अपि अस्ति । एसोसिएशनस्य स्थापना शूटिंग्-उत्साहिनां कृते व्यापकं संचार-विकास-मञ्चं प्रदाति ।एकः क्रीडकः इति नाम्ना अहं प्रतियोगिताप्रशिक्षणे अधिकं ध्यानं दास्यामि, मम तकनीकीस्तरस्य निरन्तरं सुधारं करिष्यामि, देशस्य कृते गौरवं निरन्तरं प्राप्स्यामि, मम गृहनगरे गौरवं च योजयिष्यामि।, शूटिंग्-क्रीडायाः सक्रियरूपेण प्रचारं प्रचारं च करिष्यति, येन अधिकाः जनाः शूटिंग्-क्रीडासु ध्यानं ददति, तस्मिन् सम्मिलितुं च, स्वगृहनगरे क्रीडायाः विकासे च योगदानं दास्यन्ति |.
सुझोउ शूटिंग् स्पोर्ट्स् एसोसिएशन् इत्यस्य स्थापनायाः अनन्तरं १९६८ तमे वर्षे ।निम्नलिखित उत्तरदायित्वं भविष्यति।
एकं शूटिंग् संस्कृतिं लोकप्रियं कर्तुं।एसोसिएशनः विविधप्रशिक्षणपाठ्यक्रमानाम्, व्यावसायिकव्याख्यानानां, सांस्कृतिकप्रदर्शनानां च आयोजनं करिष्यति येन अधिकाः जनाः शूटिंग्क्रीडायाः दीर्घकालीन-इतिहासः, प्रतिस्पर्धा-नियमाः, आध्यात्मिक-अर्थं च अवगन्तुं शक्नुवन्ति, शूटिंग्-क्रीडायां जनस्य प्रबल-रुचिं उत्तेजयन्ति, शूटिंग्-क्रीडां च अधिकस्य भागं कुर्वन्ति | जनानां जीवनस्य भागः।
द्वितीयं क्रीडास्तरस्य उन्नयनम् ।संघः सूझौ क्रीडाब्यूरो तथा सूझौ क्रीडासङ्घस्य नेतृत्वे उच्चस्तरीयं प्रशिक्षणदलं निर्मास्यति यत् सदस्यानां शूटिंग् कौशलं सुधारयितुम् अधिकं अन्तर्राष्ट्रीयरूपेण प्रतिस्पर्धात्मकं शूटिंग् एथलीटं संवर्धयितुं च सहायतां कर्तुं व्यावसायिकं व्यवस्थितं च शूटिंग् प्रशिक्षणं प्रदास्यति शूटिंग् क्रीडा।
तृतीयः आदानप्रदानस्य, सहकार्यस्य च प्रवर्धनम् अस्ति ।सदस्यानां मध्ये गहन-आदान-प्रदानं सहकार्यं च प्रवर्तयितुं, घरेलु-विदेशीय-शूटिंग्-सङ्गठनैः सह सम्पर्कं सहकार्यं च सुदृढं कर्तुं, शूटिंग्-क्रीडायाः विकासं च संयुक्तरूपेण प्रवर्धयितुं च संघः एकं मुक्तं समावेशी च मञ्चं निर्मातुं प्रतिबद्धः अस्ति
चतुर्थः सुरक्षितगोलीकाण्डस्य वकालतम् अस्ति ।सुरक्षा शूटिंगक्रीडायाः जीवनरेखा अस्ति, प्रत्येकस्य प्रशिक्षणस्य प्रतियोगितायाः च सुरक्षां सुनिश्चित्य शूटिंग्क्रीडायाः सुरक्षाविनियमानाम् सख्तीपूर्वकं पालनम् करिष्यति, येन सुरक्षा शूटिंग्क्रीडायाः सर्वाधिकं ठोसप्रतिश्रुतिः भविष्यति।

अधिकानि वार्तानि

शेङ्ग लिहाओ, पुरुषः, २००४ तमे वर्षे डिसेम्बर्-मासस्य ४ दिनाङ्के सुझोउ-नगरस्य झाङ्गजियागाङ्ग-नगरस्य याङ्गशे-नगरस्य डोङ्ग्लै-ग्रामे अभवत् सः अन्तर्राष्ट्रीय-क्रीडकः चीन-देशस्य शूटिंग्-क्रीडकः च अस्ति ।२०१७ तमे वर्षे सुझोउ-क्रीडाविद्यालयस्य शूटिंग्-दले चयनितः, २०१८ तमे वर्षे जियाङ्गसु-प्रान्तीयशूटिंग्-दले चयनितः, २०१९ तमे वर्षे च राष्ट्रिय-दले चयनितः

२०२१ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्के २०२० तमस्य वर्षस्य टोक्यो-ओलम्पिकस्य पुरुषाणां १० मीटर्-वायु-राइफल-अन्तिम-क्रीडायां शेङ्ग-लिहाओ २५०.९-वलय-अङ्केन उपविजेता अभवत्, ओलम्पिक-शूटिंग्-प्रतियोगितायाः इतिहासे कनिष्ठतमः पदकविजेता वर्षीयः 16.

अस्मिन् वर्षे जुलै-मासस्य २७ दिनाङ्के .शेङ्ग लिहाओ तथाहुआंग युटिंगमहभागी,२०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां शूटिंग्-मिश्रित-दले १० मीटर्-वायु-राइफल-विजेतृत्वं प्राप्तुं पेरिस्-ओलम्पिक-क्रीडायाः चीन-प्रतिनिधिमण्डलस्य च प्रथमं स्वर्णपदकं अपि अस्ति २९ जुलै २०१९.शेङ्ग लिहाओपेरिस् ओलम्पिकस्य पुरुषाणां १० मीटर् वायुराइफलशूटिंग् अन्तिमस्पर्धायां सः २५२.२ रिंग्स् इति स्कोरेन स्वर्णपदकं प्राप्तवान्, ओलम्पिकस्य अभिलेखं च भङ्गं कृतवान्

स्रोतः |जन दैनिक ऑनलाइन जियांगसु व्यापक सूझोउ समाचार

प्रतिवेदन/प्रतिक्रिया