समाचारं

सिङ्गापुरस्य विदेशमन्त्री विवियन् बालकृष्णन् ८ सितम्बर् तः ९ पर्यन्तं चीनदेशस्य भ्रमणं करिष्यति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य विदेशमन्त्रालयस्य जालपुटस्य ७ सितम्बर् दिनाङ्के वार्तानुसारं विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः घोषितवान् यत् सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यस्य वाङ्ग यी इत्यस्य आमन्त्रणेन विदेशमन्त्री च सिङ्गापुरस्य विदेशमन्त्री विवियन बालकृष्णन् ८ सेप्टेम्बर् तः ९ पर्यन्तं चीनदेशं गमिष्यति।
सिङ्गापुरस्य विदेशमन्त्रालयस्य ६ सितम्बर् दिनाङ्के प्रकाशितस्य वक्तव्यस्य अनुसारं सिङ्गापुरस्य विदेशराज्यमन्त्री तथा राष्ट्रियविकासमन्त्रालयस्य वरिष्ठः शेन् यिंग् विदेशमन्त्रालयस्य अधिकारिणः च विक्टोरिया ब्रन्च् इत्यस्य चीनयात्रायां सह गमिष्यन्ति।
विवियन् बालकृष्णन् अपि २०२३ तमस्य वर्षस्य फेब्रुवरीमासे आधिकारिकतया चीनदेशं गतः, तस्मिन् एव वर्षे मार्चमासे चीनदेशस्य तत्कालीनप्रधानमन्त्री ली ह्सिएन् लूङ्ग् इत्यनेन सह चीनदेशस्य भ्रमणं कृतवान्
विदेशमन्त्रालयस्य जालपुटानुसारं २०२४ तमस्य वर्षस्य जुलैमासस्य २७ दिनाङ्के सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-सदस्यः विदेशमन्त्री च वाङ्ग यी इत्यनेन सिङ्गापुरस्य विदेशमन्त्री विवियन् बालकृष्णेन सह विएन्टियान्-नगरे मिलितः वाङ्ग यी तस्मिन् समये अवदत् यत् चीन-न्यूजीलैण्ड्-सम्बन्धेषु विकासस्य उत्तमः गतिः अस्ति तथा च द्वयोः देशयोः निकटं उच्चस्तरीयं आदानप्रदानं वर्तते। द्वयोः पक्षयोः संयुक्तरूपेण उच्चगुणवत्तायुक्तस्य "बेल्ट् एण्ड् रोड्" इत्यस्य निर्माणं करणीयम्, द्वयोः देशयोः मध्ये सहकार्यस्य गुणवत्तां उन्नयनं च प्रवर्तनीयं, कृत्रिमबुद्धिः, डिजिटल अर्थव्यवस्था, हरितविकासः, समुद्रीयसहकार्यं च इत्यादीनि अधिकदृश्यानि परिणामानि सृजितव्यानि, आदानप्रदानं च सुदृढं कर्तव्यम् चिन्तनसमूहानां, विद्वांसस्य, माध्यमानां च मध्ये।
विवियन् तदा अवदत् यत् न्यूजीलैण्ड्-चीन-देशयोः एशिया-सांस्कृतिकमूलानि सन्ति, ते स्वजनानाम् उत्तमजीवने साहाय्यं कर्तुं प्रतिबद्धाः सन्ति । दीर्घकालीनविकासयोजनानां निर्माणे पक्षद्वयं महत् महत्त्वं ददाति, तस्याः कार्यान्वयनार्थं च केन्द्रितः अस्ति । न्यूजीलैण्ड्-देशः न्यूजीलैण्ड्-चीन-सम्बन्धेषु महत् महत्त्वं ददाति, एक-चीन-नीतेः पालनम् करोति, "ताइवान-स्वतन्त्रतायाः" च दृढतया विरोधं करोति । सिङ्गापुरं चीनं च परस्परं अवगच्छन्ति विश्वासं च कुर्वन्ति, उच्चस्तरीयं आदानप्रदानं कुर्वन्ति, उभयदिशि परस्परं वीजामुक्तिं प्राप्नुवन्ति, प्रत्यक्षविमानयानानि च पुनः आरभन्ते इति आनन्ददायकम्। न्यूजीलैण्ड् आगामिवर्षे न्यूजीलैण्ड्-चीनयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ३५ वर्षाणि अधिकफलं प्राप्तुं विभिन्नक्षेत्रेषु सहकार्यं प्रवर्धयितुं अवसररूपेण ग्रहीतुं इच्छति।
द पेपर रिपोर्टर नान बोयी
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया