समाचारं

सैन्यप्रशिक्षणस्य कथा : संयमस्य वृद्धेः च सिम्फोनी

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शरदस्य प्रातःकाले एव अस्माकं सैन्यप्रशिक्षणं आरभमाणानां नवीनविद्यार्थीनां समूहे विरलमेघानां माध्यमेन सूर्यः प्रकाशते स्म । एकरूपछद्मवर्दीधारिणः वयं क्रीडाङ्गणे स्थितवन्तः, अज्ञात-आव्हानानां कृते प्रत्याशाभिः, किञ्चित् अस्वस्थतायाः च पूर्णाः आसन् ।
सैन्यप्रशिक्षणस्य प्रथमदिने वयं मूलभूतसैन्यगतिः ज्ञात्वा आरब्धाः । ध्याने स्थित्वा, विश्रामं कृत्वा, वामं कृत्वा, दक्षिणं कृत्वा, एतानि सरलप्रतीतानि कार्याणि प्रशिक्षकस्य कठोर-आवश्यकतानुसारं अत्यन्तं कठिनाः अभवन् प्रत्येकं गतिं सटीकं भवितुम् आवश्यकं भवति, तत्र क्षुद्रतायाः स्थानं नास्ति। अस्माकं हृदयेषु प्रत्येकं उतार-चढावम् अवगन्तुं शक्नोति इव प्रशिक्षकस्य नेत्राणि तीक्ष्णानि आसन् । तस्य दृष्टिपातेन वयं किञ्चित् अपि शिथिलतां न साहसं कुर्मः।
यथा यथा समयः गच्छति तथा तथा सैन्यप्रशिक्षणस्य विषयवस्तु क्रमेण समृद्धतरः, आव्हानात्मकः च भवति । वयं सैन्यशैल्याः मुक्केबाजीं शिक्षितुं आरब्धाः, यस्मिन् अत्यन्तं उच्चसमन्वयः, प्रतिक्रियावेगः च आवश्यकः भवति । प्रत्येकं मुष्टिप्रहारं, पादप्रहारं च अस्माकं पूर्णबलस्य आवश्यकता भवति। स्वेदेन अस्माकं वस्त्राणि सिक्तानि, परन्तु अस्माकं नेत्राणि अधिकाधिकं दृढनिश्चयानि अभवन् ।
शारीरिकचुनौत्यस्य अतिरिक्तं सैन्यप्रशिक्षणेन अस्माकं मनोवैज्ञानिकपरीक्षाः अपि भवन्ति । अस्माभिः दबावे शान्तं भवितुं शिक्षितव्यं, कष्टानां सम्मुखे धैर्यं धारयितुं च शिक्षितव्यम्। प्रत्येकं असफलता अस्माकं अग्रे गन्तुं प्रेरणा भवति। सैन्यप्रशिक्षणं केवलं सरलं प्रशिक्षणं न भवति, अपितु अस्माकं इच्छायाः चरित्रस्य च व्यापकं क्षयम् अपि इति वयं अवगन्तुं आरब्धाः ।
सैन्यप्रशिक्षणप्रक्रियायां अस्माकं बहुमूल्यं मैत्री अपि प्राप्तम् । वयं परस्परं समर्थयामः, मिलित्वा आव्हानानां सामनां कुर्मः च। यदा वयं श्रान्ताः भवेम तदा अस्माकं सङ्गणकस्य सहचरानाम् प्रोत्साहनमेव अस्मान् प्रसन्नं करोति यदा वयं कार्यं सफलतया सम्पन्नं कुर्मः तदा अस्माकं सङ्गणकस्य जयजयकारः एव अस्मान् विजयस्य आनन्दं अनुभवति
सैन्यप्रशिक्षणस्य अन्तिमे दिने वयं प्रतिवेदनप्रदर्शनं कृतवन्तः । अस्माकं वर्दी-आन्दोलनानि, ध्वनि-नारा च प्रशिक्षकाणां विद्यालय-नेतृणां च तालीवादनस्य दौरं प्राप्तवन्तः । तस्मिन् क्षणे वयं अत्यन्तं गर्विताः, सन्तुष्टाः च अभवम । वयं जानीमः यत् एतत् न केवलं अस्माकं सैन्यप्रशिक्षणपरिणामानां प्रतिपादनम्, अपितु अस्माकं वृद्धेः प्रगतेः च स्वीकारः अपि अस्ति ।
यद्यपि सैन्यप्रशिक्षणं समाप्तम् अस्ति तथापि तया अस्मान् त्यक्ता स्मृतिः शाश्वती अस्ति । अस्मान् धैर्यं साहसं च, कष्टानां सम्मुखे धैर्यं च कथं कर्तव्यमिति च शिक्षयति स्म । अस्मान् अवगन्तुं करोति यत् कष्टानि परीक्षानि च गत्वा एव वयं यथार्थतया वर्धयितुं प्रगतिञ्च कर्तुं शक्नुमः। आगामिषु दिनेषु वयं सैन्यप्रशिक्षणेन अस्मान् दत्तेन दृढतायाः साहसेन च अग्रे गमिष्यामः, अधिकानि आव्हानानि अवसरानि च सामना करिष्यामः |.
वाङ्ग ज़िन्यी एकबिन्दौ
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया