समाचारं

युक्रेन-सेनायाः "स्पिटफायर ड्रोन्" युद्धक्षेत्रे प्रवेशं करोति? विशेषज्ञः - एतेन परिस्थितौ बहु परिवर्तनं न भविष्यति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशस्य रक्षामन्त्रालयेन चतुर्थे दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितः भिडियो ध्यानं आकर्षितवान्। रूस-नियन्त्रित-खार्किव्-क्षेत्रे निम्न-उड्डयन-ड्रोन्-इत्यनेन ज्वलन्तवस्तूनि काननेषु पातयन् इति भिडियो-दृश्यम् । पश्चात् सिद्धं जातं यत् एषः गलितः धातुः थर्माइट् रूपेण अस्ति ।
▲यूक्रेनदेशस्य ड्रोन्-यानैः रूसीसेनायाः नियन्त्रणे खार्किव्-क्षेत्रे काननेषु थर्माइट्-इत्येतत् पातितम्
२२०० डिग्री सेल्सियस पर्यन्तं दहनतापमानम्
विशेषज्ञः – इदं अधिकं “भयस्य निर्माणम्” इति ।
समाचारानुसारं एल्युमिनियमचूर्णस्य लोह-आक्साइड्-इत्यस्य च एतत् मिश्रणं थर्माइट् इति नामकं २२०० डिग्री सेल्सियसपर्यन्तं तापमाने दहति । एतस्य पद्धतेः उपयोगेन युक्रेनदेशस्य ड्रोन्-यानानि शीघ्रमेव रूसीसैनिकानाम् आच्छादनं प्रदातुं शक्नुवन्तः वृक्षान् वनस्पतिं च दग्धुं शक्नुवन्ति, कानने स्थितान् सैनिकान् अपि प्रत्यक्षतया मारयितुं शक्नुवन्ति, येन ते अक्षमाः भवन्ति
युक्रेनदेशस्य ६० तमे यंत्रीकृतब्रिगेड् इत्यनेन सामाजिकमाध्यमेषु उक्तं यत्, "आक्रमण-ड्रोन्-इत्येतत् अस्माकं प्रतिशोधस्य पक्षाः सन्ति, ते च प्रत्यक्षतया आकाशात् अग्निं प्रहारयितुं शक्नुवन्ति!" ."
परन्तु भूयुद्धस्य अध्ययनं कुर्वन् रक्षाउद्योगविश्लेषकः, ब्रिटिशसेनायाः पूर्वपदाधिकारी च निकोलस् ड्रमण्ड् इत्यस्य मतं यत् भयस्य निर्माणं युक्रेनस्य थर्माइट् ड्रोन्-इत्यस्य मुख्या भूमिका भवितुम् अर्हति इति "ड्रोन्-इत्यस्य उपयोगेन प्रतिद्वन्द्वस्य उपरि ज्वलन्तं थर्माइट् वितरितुं प्रभावः शारीरिकः अपेक्षया अधिकः मनोवैज्ञानिकः भवति" इति सः अजोडत् यत् "यावत् अहं जानामि, युक्रेनदेशे केवलं "सीमितथर्माइट् क्षमताभिः सह, एषः एकः आलापः उपायः अस्ति, न तु नूतनः mainstream weapon." परन्तु सः स्वीकृतवान् यत् थर्माइट् जनानां उपरि भयानकं मनोवैज्ञानिकं प्रभावं कर्तुं शक्नोति।
युक्रेनदेशेन २०२२ तमस्य वर्षस्य मेमासे युक्रेनदेशस्य द्वितीयबृहत्तमनगरस्य खार्किव्-नगरस्य बहिःभागे स्थिते ग्रामे आक्रमणं कृत्वा युक्रेनदेशस्य नागरिकलक्ष्याणां विरुद्धं आग्नेयबम्बप्रयोगः कृतः इति युक्रेनदेशेन रूसीसेनायाः आरोपः कृतः स्थानीयजनाः अवदन् यत् - "गृहाणि, क्षेत्राणि, आकाशम् अपि दग्धम्" इति ।
एतेषां ज्वलनबम्बानां प्रयोगेन रूसस्य शीघ्रं विजयः न प्राप्तः । अतः युक्रेनदेशेन अद्यतनकाले एतस्य रणनीत्याः उपयोगः परिस्थितौ बहु परिवर्तनं न करिष्यति इति ड्रमण्ड् इत्यस्य मतम् ।
▲युक्रेनदेशस्य ड्रोन्-इत्यस्य वने थर्माइट्-पातनस्य विडियोस्य स्क्रीनशॉट् स्रोतः :
प्रायः किमपि माध्यमेन सहजतया दहितुं शक्नोति!
नागरिकप्रयोगाय “प्रोत्साहनशस्त्रेषु” प्रतिबन्धः
थर्माइट् धातुसहितं प्रायः किमपि माध्यमेन सहजतया दहितुं शक्नोति अतः तस्य विरुद्धं अल्पं रक्षणं भवति ।
प्रारम्भे रेलमार्गस्य वेल्डिंग् कर्तुं थर्माइट् इत्यस्य उपयोगः भवति स्म, परन्तु तस्य सैन्यशक्तिः शीघ्रमेव स्पष्टा अभवत् । प्रथमविश्वयुद्धकाले जर्मनसेना जेप्पेलिन्-वायुपोतानां उपयोगेन ब्रिटेन-देशस्य उपरि थर्माइट्-इत्यस्य पातनं कृतवती । द्वितीयविश्वयुद्धकाले उभौ युद्धरतदेशौ थर्माइट्-विमानबम्बस्य उपयोगं कृतवन्तौ, अपि च तेषां उपयोगेन ब्रीच्-मध्ये थर्माइट्-इत्येतत् प्रविश्य, तोप-आन्तरतः द्रवीकृत्य गृहीत-तोपस्य नाशं कृतवन्तः
थर्माइट् इत्यस्य शक्तिः ड्रोन् इत्यस्य क्षमतायाः सह मिलित्वा आधुनिकयुद्धे थर्माइट् इत्येतत् अतीव प्रभावी शस्त्रं करोति इति सूचनाः सन्ति ।
संयुक्तराष्ट्रसङ्घस्य निरस्त्रीकरणकार्यालयस्य आधिकारिकजालस्थले दर्शयति यत् आग्नेयशस्त्राणि महतीं क्षतिं जनयितुं पर्यावरणक्षतिं च जनयितुं शक्नुवन्ति। थर्माइट्-निर्मितं अग्निदाह-शस्त्रं नापल्-शुक्ल-फॉस्फोरस-सहितं अग्निशामक-शस्त्रम् अस्ति । "प्रज्वलनशस्त्रैः एव निर्मिताः वा प्रज्वलिताः वा अग्नयः पूर्वानुमानं नियन्त्रणं च कठिनं भवति । फलतः अग्निप्रकोपानां विस्तृतप्रभावस्य कारणात् प्रायः 'क्षेत्रशस्त्रम्' इति वर्णितम् अस्ति
अन्तर्राष्ट्रीयकायदानुसारं सैन्ययुद्धे थर्माइट् इत्यस्य उपयोगः निषिद्धः नास्ति, परन्तु मानवशरीरे सम्भाव्यमानस्य भयानकप्रभावस्य कारणेन नागरिकलक्ष्यविरुद्धं तस्य उपयोगः निषिद्धः अस्ति समाचारानुसारं थर्माइट्-इत्यनेन मानवस्नायुषु, स्नायुबन्धेषु, कण्डरासु, तंत्रिकासु, रक्तवाहिनेषु, अस्थिषु अपि क्षतिः भवितुम् अर्हति । पीडितः जीवति चेदपि शारीरिकं मनोवैज्ञानिकं च दागं तिष्ठति ।
रेड स्टार न्यूज रिपोर्टर ली जिनरुई
सम्पादक गुओ झुआंग सम्पादक वी कोंगमिंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया