समाचारं

“परपक्षः मां स्पष्टतया द्रष्टुं शक्नोति” रिपोर्टरः अनन्यतया सिरियादेशे सम्मुखीकरणस्य अग्रपङ्क्तिं गच्छति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीरियादेशस्य गृहयुद्धस्य आरम्भात् त्रयोदशवर्षं गतम्, परन्तु सिरियादेशे अद्यापि शान्तिः पूर्णतया न प्राप्ता । अस्तिवायव्यसीरियादेशस्य इद्लिब्प्रान्ते, अग्रपङ्क्तिक्षेत्रं यत्र सीरियासर्वकारस्य सैनिकाः विपक्षस्य सशस्त्रसेनाः च सम्मुखीभवन्ति, अग्निविनिमयाः काले काले भवन्ति स्म, स्थितिः च अधिकाधिकं गम्भीरा भवति स्म । अनेकानुप्रयोगानन्तरं .मुख्यालयस्य संवाददातासम्मुखीकरणरेखां प्रति गमनम् कइद्लिब्-प्रान्तस्य सीरिया-सर्वकारनियन्त्रितक्षेत्रे प्रवेशं कृतवान् एकमात्रः विदेशीयः मीडिया-सम्वादकः ।

द्रष्टुं विडियो क्लिक् कुर्वन्तुमुख्यस्थानकात् संवाददातृणां अनन्ययात्रापूर्ण सामग्री↓

ड्रोन्-आक्रमणं सामान्यं भवति, संवाददातृणां भ्रमणं च संकटपूर्णं भवति

इद्लिब्-प्रान्ते प्रवेशे प्रथमं संवाददाता खान-शायखुन्-नगरं नीतः । इद्लिब-नगरस्य प्रान्तीयराजधानी खान-शायखुन्-नगरं प्रति निष्कासिता अस्ति । राज्यपालः अवदत् यत् सीरिया-सर्वकारस्य सैनिकाः सम्प्रति इद्लिब्-प्रान्ते खान-शायवन्, मात-अल्-नुमान्, सेराकिब् च इति त्रीणि नगराणि नियन्त्रयन्ति ।

हान शेखौनतः उत्तरदिशि गच्छन्तु,संवाददाता मात-अल्-नुमान-नगरं प्रविष्टवान्, यत् अग्रपङ्क्तौ अधिकं समीपे अस्ति ।

अधुना सीरियादेशस्य युद्धक्षेत्रे ड्रोन्-आक्रमणं सामान्यपद्धतिः अभवत् । माअत् अल-नुमानः प्रायः साप्ताहिकरूपेण विद्रोहीसमूहानां ड्रोन्-आक्रमणैः आहतः अस्ति ।

युद्धेन माअत् नुमान् इत्यस्य अक्षुण्णभवनानि अल्पानि एव अभवन् । यथा यथा वयं अग्ररेखायाः समीपं समीपं गच्छामः तथा तथा नागरिकाः न दृश्यन्ते स्म । सैनिकाः सर्वे बङ्करे आसन्, शान्ततया।

खिडक्याः बहिः नेत्रयोः आकर्षकः सीरियादेशस्य ध्वजः लम्बितः अस्ति, यस्य अर्थः अस्ति यत् सर्वकारस्य अग्रपङ्क्तिकमाण्डपोस्ट् समीपे एव अस्ति।

सर्वकारीयसैनिकानाम् पिकअप-वाहनैः मशीनगनैः च रक्षिताः संवाददातारः अतिदीर्घकालं यावत् अग्रपङ्क्तौ स्थिताः आसन्, साक्षात्कारः अपि बाधितः अभवत् ।

यदा वयं सीरिया-सर्वकारसैनिकैः नियन्त्रितक्षेत्राणां विपक्षस्य सशस्त्रसेनानां च नियन्त्रितक्षेत्राणां मध्ये सङ्घर्षरेखां प्राप्तुं प्रवृत्ताः स्मः तदासंवाददाता निरुद्धः अभवत्।अग्रे गन्तुं तेषां साहाय्यस्य आवश्यकता अस्ति इति सर्वकारीयसैनिकाः अवदन्।

द्वयोः पक्षयोः मध्ये यथा यथा सम्मुखीकरणरेखायाः समीपं गच्छन्ति तथा तथा सर्वकारीयसैनिकानाम् स्नाइपरस्थानानि अधिकानि दृश्यन्ते, विपरीतपक्षे विपक्षसशस्त्रसेनानां नियन्त्रितग्रामाः अपि द्रष्टुं शक्यन्ते सर्वत्र गोलाकारस्य वा वायुप्रहारस्य वा लेशाः दृश्यन्ते ।कृष्णानि दाहचिह्नानि संवाददातृभ्यः वदन्ति इव यत् सम्मुखीकरणरेखा कथमपि शान्तिपूर्णा नास्ति इति ।

दिवसस्य गोलीकाण्डस्य समाप्तेः पूर्वं संवाददातुः पिकअप-वाहनं "तत्क्षणमेव निष्कासनं" इति सूचितम्, साक्षात्कारस्य च आकस्मिकः समाप्तिः अभवत्

तत् निवृत्त्वा अहं ज्ञातवान् यत् एतत् स्यात्यतः संवाददाता अतिदीर्घकालं यावत् सम्मुखीकरणरेखायाः सम्मुखः आसीत्, तस्मात् सर्वकारीयसेनायाः कॅमेरा विपरीतपक्षे सङ्घर्षरेखां प्रति गच्छन्तं मोटरसाइकिलं गृहीतवान्, यस्य अर्थः प्रायः ड्रोन्-आक्रमणस्य सम्भावना इति

"अहं ५०० मीटर् दूरे विपक्षनियन्त्रितक्षेत्रं द्रष्टुं शक्नोमि, प्रतिद्वन्द्वी अपि मां द्रष्टुं शक्नोति।"

कतिपयदिनानां सम्पर्कस्य आवेदनस्य च अनन्तरंमुख्यालयस्य संवाददातापुनः इद्लिब-प्रान्तस्य अग्रपङ्क्तिक्षेत्रेषु गतः, तथा च...सम्मुखीकरणरेखायाः समीपं आगत्य। अस्मिन् समये संवाददातारः प्रविष्टाःसम्मुखीकरणरेखातः प्रायः ५०० मीटर् दूरे एकः कमाण्डपोस्ट् ।

कमाण्डपोस्टस्य त्रिमहलभवने द्वौ तलौ अनेकविस्तृतयुद्धवालुकापेटिकाभिः पूरितौ स्तः । अस्मिन् समये संवाददातृभ्यः अद्यापि चलच्चित्रं कर्तुं अनुमतिः नासीत् यतोहि सर्वकारीयसैनिकाः तेषां सैन्यनियोजनस्य विवरणं प्रकाशयितुम् न इच्छन्ति स्म ।

अधुना इद्लिब्-प्रान्तस्य अग्रपङ्क्तिक्षेत्रेषु ड्रोन्-रॉकेट-आक्रमणानां आवृत्तिः वर्धमाना अस्ति । विपक्षस्य सशस्त्रप्रवेशः निरन्तरं भवति इति कारणेन टकरावरेखा अधिकाधिकं अस्थिरतां प्राप्नोति इति सर्वकारीयसैनिकाः अवदन्।

(cctv news client) ९.

प्रतिवेदन/प्रतिक्रिया