समाचारं

इदं "गोफन" इव अनुभूयते, रॉकेट-प्रक्षेपक इव च दृश्यते, परन्तु वस्तुतः एतत् उलूखलम् अस्ति: द्वितीयविश्वयुद्धे ब्रिटिश-piat-विरोधी-टङ्क-प्रक्षेप्यम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

piat इति प्रोजेक्टर इन्फैन्ट्री एण्टी टैंक इत्यस्य संक्षिप्तनाम अस्ति यत् द्वितीयविश्वयुद्धे आङ्ग्लैः सुसज्जितं पोर्टेबल सुपर-कैलिबर-एण्टी-टैंक-शस्त्रम् अस्ति तथापि तस्य आकारः, संरचना, कार्यस्य सिद्धान्तः च सामान्य-टैङ्क-विरोधी-शस्त्रेभ्यः बहु भिन्नः अस्ति रॉकेट-प्रक्षेपक-राइफल-ग्रेनेड्-रूपेण च । विशेषतः तस्य विशेषसंरचनायाः, संचालनपद्धत्याः च कारणात् प्रायः एतत् चिन्तितम् अस्ति यत् प्रक्षेप्यानां बहिः "उच्छ्वासं" कर्तुं विशालः वसन्तः उपयुज्यते, तस्य उपनाम अपि "स्कॉटिश-क्रॉसबो" इति भवति वस्तुतः पीआईएटी इजेक्शन्, अर्धस्वचालितप्रक्षेपणं च प्राप्तुं शक्तिरूपेण बारूदवायुस्य उपयोगं करोति यद्यपि द्वितीयविश्वयुद्धस्य अनन्तरं अन्तर्धानं जातम्, तथापि पदाति-टङ्कयोः संघर्षस्य इतिहासे स्थानं न निवारयति

piat, तस्य कवच-भेदन-गोलाबारूदः, तस्य पोर्टेबल-त्रि-पैक् च

मेजर मिलिस् जेफ्रीस् इत्यनेन पूर्वतोपलेफ्टिनेंट् कर्णेल् ब्लेक् इत्यस्य आविष्कारेण पीआईएटी इत्यस्य सुधारः कृतः, १९४२ तमे वर्षे अगस्तमासे आधिकारिकतया उत्पादनं प्रारब्धम् । अस्य संरचना रॉकेट-प्रक्षेपक-मोर्टार-इत्येतयोः अपेक्षया अधिका जटिला अस्ति, अग्रे च पिपासा, पृष्ठीय-पिपासा च इति द्वयोः भागयोः विभक्तम् अस्ति । अग्रभागः इस्पातस्य प्लेट् मोचयित्वा निर्मितः भवति । पृष्ठीयः पिपासा सम्पूर्णः निर्विघ्नः इस्पातस्य नली अस्ति, यस्याः पकडः ग्राहकः च अधः स्थापितः भवति, तथा च अर्धनक्षत्रं, स्केल आधारः च बैरलस्य उपरि वेल्ड्ड् भवति पृष्ठभागस्य पिपासायां बृहत् द्रव्यमानयुक्तं मुख्यं बोल्टशरीरं भवति, तत्र भारदण्डः, फायरिंगपिनदण्डः, अग्रे बोल्टशरीरः इत्यादयः भागाः सन्ति भारदण्डस्य पुच्छं स्कन्धस्य स्तम्भेन सह सम्बद्धं भवति यदा स्कन्धस्य स्तम्भः आकृष्यते तदा भारदण्डः गोलीकाण्डपिनदण्डं चालयिष्यति, यत् क्रमेण बोल्टशरीरं फायरिंगपिनदण्डस्य वसन्तं मुख्यवसन्तं च पृष्ठतः संपीडयितुं चालयति यन्त्रं लम्बयति।

piat द्वयोः भागयोः भवति : अग्रनलिकां पृष्ठनलिकां च "t" आकारस्य स्कन्धविश्रामस्थानं, पृष्ठभागस्य नलीपुच्छं च कैनवासेन आच्छादितं भवति लम्बवत् क्षैतिजं वा स्थितिः । तत्र एकः कुण्डलाकारः खन्धः अस्ति यत्र पृष्ठस्य पिपासा अग्रे पिपासा सह मिलति, शूटिंग् कोष्ठकं च विशालेन भृङ्गस्य अङ्गुष्ठेन खातेन निहितं भवति प्रारम्भिकः कोष्ठकः "h" आकारे द्वयोः कृश इस्पातनलिकयोः निर्मितः आसीत्, यस्य तलभागे इस्पातस्य प्लेट् एकस्मात् आकारेण नतम् आसीत्

piat इत्यस्य फायरिंग पिन-दण्डः अग्रभागस्य बैरल्-मध्ये अतीव गभीरं विस्तृतं भवति इस्पातं विस्फोटकस्य पुरतः एकलम्। विस्फोटस्य ऊर्ध्वतां सुनिश्चित्य प्रक्षेप्यस्य लम्बः प्रक्षेप्यस्य अग्रभागः भवति, यः स्प्लेशबैक् इम्पैक्ट फ्यूज इत्यनेन सुसज्जितः भवति । तस्य पृष्ठतः चतुःपुच्छपर्णयुक्तः पुच्छनलिकां भवति यत् उड्डयनकाले क्षेपणास्त्रस्य स्थिरतां निर्वाहयितुम् एकः प्रक्षेपणनलिका पुच्छस्य अन्तः प्रक्षेपणकाले शक्तिस्रोतरूपेण स्थापिता भवति अस्य बम्बस्य लम्बवत् कवचभेदनशक्तिः ७५ मि.मी.

यूके-देशे piatpiat-इत्यस्य उपयोगः कथं करणीयः इति अभ्यासं कुर्वतां कनाडादेशस्य सैनिकानाम् प्रक्षेपणप्रक्रिया अतीव अद्वितीया अस्ति, सहजतया च दुर्बोधः भवितुम् अर्हति । शूटरः शूलं आकृष्य सीयरं मुक्तं कृत्वा मुख्यं बोल्ट्-शरीरं वसन्तस्य क्रियायाः अन्तर्गतं अग्रे गच्छति, तथा च फायरिंग-पिन्-दण्डं, अग्र-बोल्ट्-शरीरं च अग्रे धक्कायति यावत् सः प्रक्षेप्यस्य पुच्छ-नलिकां न प्राप्नोति ततः गतिं त्यजति forward.the firing pin rod fires the primer due to inertia , ततः प्रणोदकं प्रज्वालयति, उच्च-दाब-वायुः उत्पादयति यत् अग्रे बोल्ट-शरीरे कार्यं करोति, मुख्य-बोल्ट-शरीरे च प्रसारितः भवति अस्मिन् समये मुख्यबोल्टशरीरस्य अग्रे जडगतिशक्तिः भवति, दिशा च वायुस्य पश्चात्तापबलदिशायाः सम्यक् विपरीता भवति यदा मुख्यं बोल्ट्-शरीरं स्थगितम् अस्ति, पश्चात् गच्छति च तदा प्रतिगमनबलस्य भागः विक्षिप्तः भवति । अस्मिन् समये बारूदवायुस्य शक्तिः अपि प्रक्षेप्यस्य उपरि समाप्तं भवति, प्रक्षेप्यस्य प्रारम्भिकवेगः प्राप्य अग्रे उड्डीयते यदा अग्रभागस्य बोल्ट्-शरीरं ब्रीच्-नलिकेः पंखस्य उपरि चतुर्णां समानरूपेण वितरितानां वेण्ट्-छिद्राणां कृते पश्चात्तापं करोति तदा बारूद-वायुः सीलिंगमेखलां भग्नं कृत्वा अग्रे पिपासायाः पृष्ठभागात् अधः च निर्गच्छति । मुख्यं बोल्ट्-शरीरं पश्चात् गत्वा स्थाने भवति ततः परं सेयर-इत्यनेन गृहीतं भवति, पुनः अग्नि-सज्ज-अवस्थां निर्माति यावत् नूतनाः गोलिकाः भारिताः भवन्ति तावत् शूटिंग् निरन्तरं कर्तुं शक्यते

इटलीदेशे कनाडादेशस्य सैनिकाः piat इत्यस्य प्रक्षेपणस्य सज्जतां कुर्वन्ति उपर्युक्तवर्णनात् वयं प्रथमं द्रष्टुं शक्नुमः यत् piat प्रक्षेप्यः वसन्तेन "निष्कासितः" न भवति, अपितु "the longest day" तथा "the distant bridge" इति "the gunpowder" इत्यादिषु चलच्चित्रेषु प्रयुक्तस्य अस्य शस्त्रस्य शॉट् भवन्तः द्रष्टुं शक्नुवन्ति यत् प्रक्षेपणक्षणे स्पष्टः ज्वलतिः धूमः च भवति एतेन अपि सिद्धं भवति यत् बारूदस्य शक्तिः एव प्रक्षेप्यस्य बहिः उड्डीयते, न वसन्तस्य ऊर्जा । द्वितीयं, स्वरूपस्य प्रक्षेपणप्रक्रियायाः च दृष्ट्या piat इत्येतत् उलूखलैः सह किञ्चित् सदृशं भवति, परन्तु ते अपि बहु भिन्नाः सन्ति: समानं वस्तु अस्ति यत् अग्रेतः गोलाबारूदं भारितम् अस्ति, तथा च प्रक्षेप्यशरीरं पुच्छपर्णेन, प्रणोदकेन च स्थिरं भवति प्रक्षेप्यस्य उपरि अपि भारितम् अस्ति the launch phase of the piat, all the gunpowder gas is enclosed in the tail tube of the projectile, and the length of the actual work is अपि पुच्छपाइपस्य उपरिभागात् वेण्ट् छिद्रपर्यन्तं केवलं लघुखण्डः एव अस्ति वस्तुतः piat इत्यस्य अर्धस्वचालितसञ्चालनप्रक्रिया मुक्तक्रियासिद्धान्तस्य अग्रे प्रहारस्य च उपयोगेन अग्निबाणस्य समीपे एव भवति, केवलं एतत् व्यतिरिक्तं यत् एतत् बन्दुकम् अतीव विशालं भवति, तस्य पिपासा नास्ति

एकं कारणं यत् piat इत्यस्य स्थायिस्थाने यथा कोक् भवति तथा जनाः भूलवशं चिन्तयन्ति यत् piat इत्यनेन प्रक्षेप्यस्य "पॉप" वसन्तेन भवति तस्य अद्वितीयः कोकिंग् प्रक्रिया अस्ति piat इत्यस्य प्रथमप्रक्षेपणात् पूर्वं प्रक्षेप्यस्य प्रक्षेपणार्थं सज्जः भवितुमर्हति यत् प्रक्षेप्यस्य स्कन्धविश्रामं अधः लम्बवत् भूमौ स्थापयित्वा "t" आकारस्य स्कन्धविश्रामस्य उभयतः पदानि स्थापयितव्यानि पादद्वयेन ततः हस्तकं धारयित्वा यावत् यन्त्रं लम्बते तावत् उपरि उत्थापयन्तु, इजेक्टरं शरीरस्य समानान्तरेण स्थापयित्वा, स्कन्धविश्रामस्य उभयतः पादद्वयेन पदानि स्थापयन्तु, ततः आकर्षयन्तु; एकेन हस्तेन मुखवलयः, अपरेण हस्तेन च मुखवलयः आकर्षयन्तु, एकेन हस्तेन एव करकं आकर्षयन्तु, आक्रमणं पूर्णं कर्तुं हस्तपादयोः संयुक्तबलं अवलम्ब्य piat इत्यस्य "स्कॉटिश क्रॉस्बो" इति नामकरणस्य कारणं वस्तुतः मुख्यतया अस्ति यत् शीतलशस्त्रयुगे क्रॉसबो इत्यस्य सदृशं गोलीकाण्डप्रक्रिया अस्ति परन्तु piat इत्यस्य मुख्यवसन्तः अतीव स्थूलः अस्ति, तस्मात् कोकिंग् पूर्णं कर्तुं न सुकरम् । अपि च, बृहत् शूलं आकर्षयितुं आवश्यकं बलं सामान्यजनानाम् कल्पनातः परं भवति, अङ्गुलीद्वयेन अपि तस्य सहजतया कर्षणं कठिनम् अस्ति । परन्तु ये नवीनाः piat इत्यस्य सम्पर्कं कृतवन्तः तेषां कृते सर्वाधिकं कठिनं वस्तु सटीकता अस्ति, यतः ट्रिगरं आकर्षयित्वा प्रक्षेप्यस्य प्रक्षेपणात् पूर्वं किञ्चित् विलम्बः भविष्यति यदि प्रक्षेप्यस्य सम्यक् नियन्त्रणं कर्तुं न शक्यते अन्तिमक्षणे लक्ष्यात् व्यभिचरति।

प्रवणस्थितौ piat इत्यस्य शूटिंग् करणस्य प्रदर्शनं कृपया ध्यानं दत्तव्यं यत् यदा भवान् ट्रिगरं आकर्षयति तदा अधिकतमं मुखरवेगः 135 मीटर् प्रति सेकण्ड् भवति यदा टङ्कादिकं लक्ष्यं मारयति तदा प्रभावी परिधिः 100 मीटर् भवति नियतबृहत् लक्ष्यैः सह व्यवहारं कुर्वन् प्रभावी परिधिः ३०० मीटर् यावत् प्राप्तुं शक्नोति । द्वितीयविश्वयुद्धकाले बहुविधसाल्वो-प्रहारार्थं बखरीवाहनेषु समानान्तरेण पीआइएट्-इत्येतत् अपि स्थापितं । अवश्यं अद्यतनदृष्ट्या piat न्यूनशक्तिः, थूकवेगः च, दुर्बलसुरक्षा, विशालता, असुविधाजनकसञ्चालनम् इत्यादयः अभावैः परिपूर्णः अस्ति परन्तु तत्कालीनाः तान्त्रिकपरिस्थितौ piat इत्येतत् अद्यापि प्रभावी पदातिविरोधी शस्त्रं इति गणयितुं शक्यते स्म यदि तत् रॉकेटप्रक्षेपकात् अपि उत्तमम् आसीत् यदि पुच्छज्वाला नासीत् तर्हि एतत् क संकीर्णं स्थानं च रॉकेट-प्रक्षेपकस्य क्षतिं न करिष्यति स्म, धूमं जनयति स्म, शूटरस्य स्थितिं च उजागरयति स्म । अत्यन्तं महत्त्वपूर्णं वस्तु अस्ति यत् piat इत्यनेन सह सैनिकाः टङ्कयोः उपरि टङ्कविरोधी ग्रेनेड् अथवा विस्फोटकपैकेट् क्षिप्तुं स्वप्राणान् जोखिमं दातुं प्रवृत्ताः भवन्ति, सा स्थितिः बहु न्यूनीकृता अस्ति अतः द्वितीयविश्वयुद्धे ब्रिटिशसेनायाः मुख्यपदातिविरोधीशस्त्रेषु अन्यतमम् अभवत्, यावत् १९४५ तमे वर्षे उत्पादनं निवृत्तं जातम्, तावत् कुलम् ११५,००० तः अधिकाः यूनिट्-आयुधाः निर्मिताः आसन्

ब्रिटिशसैनिकः फ्रांसिस् इत्यनेन piat इत्यस्य उपयोगः कृतः यत् सः टङ्कद्वयं नष्टवान् । यथा, १९४४ तमे वर्षे अक्टोबर्-मासस्य २१ दिनाङ्के निजी-अर्नेस्ट्-स्मिथः उत्तर-इटली-देशस्य साविओ-नद्याः युद्धे जर्मन-टङ्कद्वयं, स्वयमेव चालित-तोप-वाहनद्वयं च नष्टुं piat-इत्यस्य उपयोगं कृतवान् one " लेपर्ड टङ्कं प्रायः १० मीटर् दूरे, ततः शान्ततया तस्य नाशार्थं अग्निप्रहारं कृतवान्, एवं च प्रथमः कनाडादेशीयः अभवत् यः विक्टोरियाक्रॉस्-पुरस्कारं प्राप्तवान् । १९४४ तमे वर्षे मित्रराष्ट्रैः आरब्धे "मार्केट् गार्डन्"-कार्यक्रमे अपि piat इत्यनेन उत्तमं प्रदर्शनं कृतम् ।स्टैफोर्ड्स् सेतुस्य रक्षणार्थं युद्धे ब्रिटिश-प्रथम-वायुवाहन-विभागः भारी-शस्त्र-समर्थनं विना पूर्णतया piat-इत्यस्य उपरि निर्भरः आसीत् यत् तेन जर्मन-बख्रबंद-सैनिकानाम् प्रतिरोधः कृतः सम्पूर्णं सेना नष्टं भवितुं। वार्सा-विद्रोहस्य समये आङ्ग्लविमानानि अपि विद्रोहिणां उपरि एतादृशानि शस्त्राणि पातितवन्तः ।

वार्सा-विद्रोहस्य समये विद्रोहिणः piat इति प्राप्तवन्तः, यत् ब्रिटिश-सेनायाः वायु-निपातितम् आसीत्, ततः परं सरलतर-संरचनायुक्तानि, अधिका-शक्तियुक्तानि च विविधानि टङ्क-विरोधी-शस्त्राणि अचिरेण एव अप्रचलितानि अभवन्, तस्य समस्या च fuse safety has not been completely solved , एतावत् यत् युद्धस्य अनन्तरं ब्रिटिशसेना piat इत्यस्य लाइव-फायर-प्रशिक्षणं प्रतिषिद्धवती । १९५० तमे वर्षे कोरियायुद्धकाले ब्रिटिशसेना अमेरिकननिर्मितस्य "बाजूका" रॉकेटप्रक्षेपकस्य उपयोगं कर्तुं आरब्धा । १९५१ तमे वर्षे यूनाइटेड् किङ्ग्डम्-देशेन स्वीडिश-देशस्य "गुस्ताव्"-रिकोइललेस-राइफलं आधिकारिकतया सुसज्जितम्, ततः ब्रिटिश-सेनायाः सक्रिय-उपकरण-सूचिकातः piat-इत्येतत् निवृत्तम्