समाचारं

विश्वविजेता वेन्जी इत्यस्य नूतनं m7 yu chengdong इति वाहनं क्रीणाति: २२०,००० यूनिट् वितरिताः सन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ७ सितम्बर् दिनाङ्के ज्ञापितं यत् २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकविजेता हुआङ्ग याकिओङ्गः वेन्जी एम ७ प्रो इत्यस्य स्वामी अभवत् तस्मिन् एव काले सः अपि प्रकटितवान् यत्,एतत् २२०,०००तमं वेन्जी एम ७ वितरितम् अस्ति, अयं कारः अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं नूतनानां शक्तिमाडलानाम् विक्रयविजेता अपि अस्ति ।

आदेशसूचनायाः आधारेण huang yaqiong इत्यनेन wenjie m7 pro पञ्चसीट् रियर-व्हील ड्राइव् स्मार्टड्राइविंग् संस्करणं (गाइड् मूल्यं २४९,८००) क्रीतवान्, यस्य बाह्यभागः नीलवर्णीयः, लालचायनारङ्गवर्णीयः च आसीत्, २०-इञ्च् चक्रैः सुसज्जितः, अपि च प्रौद्योगिकी अपि प्रदत्ता शुक्सियाङ्गबाओ ।

वेन्जी इत्यस्य नूतनं m7 pro इत्येतत् m7 परिवारस्य एकं नूतनं संस्करणम् अस्ति यत् इदं 26 अगस्त दिनाङ्के चतुर्णां विन्यासमाडलानाम्, मूल्यपरिधिं 249,800-289,800 युआन् च अस्ति ।

नवीन m7 ultra इव pro संस्करणस्य लम्बता, चौड़ाई, ऊर्ध्वता च 5020*1945*1760mm अस्ति तथा च 2820mm इति व्हीलबेस् अस्ति तथा च एतत् मध्यतः बृहत् suv इत्यस्य रूपेण स्थितम् अस्ति तथा च तस्मिन् एव काले, नूतनः डिजाइनः अस्ति । छतस्य लिडार् रद्दः भवति, येन समग्रं अधिकं सरलं दृश्यते ।

तदतिरिक्तं m9 इत्यस्य समानैः शुयुन् आसनैः सह मानकरूपेण अपि आगच्छति ।तथा cdc विद्युत्चुम्बकीयकम्पननिवृत्तौ उन्नतीकरणं कृतम्, यत् विशालस्य कारस्य भावनां अनुकूलितुं शक्नोति तथा च नियन्त्रणक्षमतां चालनसुखं च सुधारयितुं शक्नोति।

यद्यपि लिडार् रद्दं कृतम् अस्ति तथापि नूतनं m7 pro huawei इत्यस्य उच्चस्तरीयं दृश्यस्मार्टड्राइविंग् समाधानं ads इत्यस्य मूलभूतसंस्करणेन सुसज्जितम् अस्ति तथा च अस्मिन् समाधानेन सुसज्जितं प्रथमं suv मॉडलं भवति हार्डवेयरमध्ये 3 मिलीमीटर्-तरङ्गाः रडाराः सन्ति, 10 दृश्यधारणा उच्चपरिभाषा कॅमेरा सेट् तथा १२ अल्ट्रासोनिक रडार।

इदं राष्ट्रिय-उच्चगति-नगरीय-एक्सप्रेस्-स्मार्ट-ड्राइविंग्-नेविगेशनस्य समर्थनं करोति, अपि च नगरीय-एलसीसी-एलसीसी+-इत्येतयोः समर्थनं करोति तथापि हार्डवेयर-इत्यादीनां सीमानां कारणात् सम्प्रति नगरीय-एनसीए-इत्यस्य समर्थनं न करोति

शक्तिस्य दृष्ट्या नूतनं m7 pro पृष्ठचक्रचालकसंस्करणं अधिकतमशक्तियुक्तेन मोटरेण सुसज्जितम् अस्ति यस्य शक्तिः २०० किलोवाट् अस्ति, तथा च ८.२ सेकेण्ड् मध्ये ० तः १०० मील प्रतिघण्टापर्यन्तं गतिं प्राप्तुं शक्नोतिcatl इत्यस्मात् 38 डिग्री लिथियम आयरन फॉस्फेट् बैटरी, cltc शुद्धविद्युत् 230 किलोमीटर् यावत् सुसज्जितम्, परन्तु यदि भवान् अक्टोबर् ८ तः पूर्वं आदेशं ददाति तर्हि भवान् ultra संस्करणस्य समाने ४२-डिग्री त्रिगुणात्मके लिथियम-बैटरी-मध्ये निःशुल्कं उन्नयनं कर्तुं शक्नोति, दीर्घकालं बैटरी-जीवनेन सह ।