समाचारं

अल्ट्रामैनस्य नवीनतमः १०,००० शब्दानां साक्षात्कारः : तूफानस्य केन्द्रे एआइ-क्रान्तिस्य नेतृत्वं, अशान्तिविषये संवादः, प्रौद्योगिक्याः भविष्यं च

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम्: सैम आल्टमैन्: तूफानस्य केन्द्रे ए.आइ.क्रान्तिं नेतृत्वं—अशांति-प्रौद्योगिक्याः भविष्यस्य विषये एकः संवादः |

पाठः जाल३ आकाशनगरम् · नगरप्रभुः

किञ्चित्कालं गतम्, परन्तु openai इत्यस्य ceo sam altman इत्यस्य openai इत्यत्र प्रत्यागमनानन्तरं सम्मुखसाक्षात्कारस्य सम्पूर्णः विडियो प्रकाशितः अस्ति । एषः एव समयः यदा ग्रेग् अवकाशं प्राप्नोति, इल्यायाः नूतना कम्पनी स्थापिता भवति, ओपनएआइ इत्यस्य निरन्तरहानिः नूतनवित्तपोषणं च इति वार्ता बहिः आगच्छति।

अस्य साक्षात्कारस्य आतिथ्यं प्रसिद्धेन मेजबानेन trevor cui wa इत्यनेन कृतम् यत् किञ्चित् आश्चर्यं यत् trevor इत्यस्य ai प्रौद्योगिक्याः विषये अतीव गहनबोधः अस्ति, यत् 95% गैर-तकनीकी मेजबानानाम् अपेक्षया उत्तमम् अस्ति।

अस्मिन् साक्षात्कारे ट्रेवरः सैम च कृत्रिमबुद्धेः, ओपनएआइ, सैमस्य व्यक्तिगतवृत्तेः यात्रायाः च चर्चां कृत्वा व्यापकं वार्तालापं कृतवन्तौ । ओपनएआइ-इत्यत्र पुनरागमनात् आरभ्य सैमः अराजकतायाः अनिश्चिततायाः च श्रृङ्खलायाः मध्ये व्यक्तिगत-कम्पनी-मिशनयोः सम्बन्धस्य विषये कथं चिन्तयति इति साझां कृतवान्, एजीआई-इत्यस्य भविष्यस्य विकासदिशायाः विषये च चर्चां कृतवान्

सैम न केवलं संज्ञानं, उत्पादकतायां, सामाजिकप्रभावेषु च एजीआई इत्यस्य विशालक्षमतायाः विषये विस्तारं कृतवान्, अपितु एआइ-सुरक्षायाः, नैतिकविषयाणां, पूंजीवादीनां व्यापारस्य, प्रौद्योगिकीक्रान्तिनां च चुनौतीनां प्रतिक्रियां दत्तवान् तस्मिन् एव काले सः ओपनएआइ-संस्थायाः निगमशासनस्य विषये, प्रौद्योगिकीप्रगतेः सामाजिकदायित्वस्य च सन्तुलनं कथं करणीयम् इति विषये स्वविचारानाम् विषये निष्कपटतया चर्चां कृतवान्, पारदर्शितायाः लोकतान्त्रिकप्रौद्योगिकीशासनस्य च महत्त्वं च बोधितवान्

ओपनएआइ इत्यस्य पतवारस्य पुनः प्राप्तेः यात्रा: सैम आल्टमैन् स्वस्य संक्षिप्तप्रस्थानस्य विषये चिन्तयति तथा च साझां करोति यत् अस्मिन् अशान्तिकाले सः कथं ओपनएआइ प्रति स्वस्य प्रेम्णः तस्य मिशनस्य च पुनः आविष्कारं कृतवान्। यद्यपि सः संक्षेपेण निष्कासितः अभवत् तथापि सः अनुभवात् शिक्षितवान् इति बोधयति स्म, एजीआई-विकासं निरन्तरं प्रवर्तयितुं महत्त्वं च अनुभवति इति ।

एजीआई तथा प्रौद्योगिकीक्रान्तिः भविष्यम्: सैम आल्टमैनस्य दृढं विश्वासः अस्ति यत् एजीआई अभूतपूर्वं प्रौद्योगिकीक्रान्तिं आनयिष्यति, यद्यपि सामाजिका आर्थिकपरिवर्तनानि अपेक्षितवत् द्रुतगत्या न भवेयुः। सः मन्यते यत् यद्यपि प्रौद्योगिकी एजीआई-समीपं समीपं गमिष्यति तथापि समाजे तस्य वास्तविकः प्रभावः क्रमिकः भविष्यति, येन समाजः क्रमेण नूतनानां प्रौद्योगिकीभिः आनयितानां परिवर्तनानां अनुकूलतां प्राप्तुं शक्नोति।

पूंजीवादस्य एआइ च मध्ये सन्तुलनम्: साक्षात्कारे सैम आल्टमैन् विस्तरेण चर्चां करोति यत् ओपनएआइ कथं पूंजीवादीप्रणाल्याः अन्तः कार्यं करोति तथा च यदा तस्य निर्माणं जातम् तदा तस्य मूल अभिप्रायं निर्वाहयति, यत् एजीआई इत्यस्य लाभाः व्यापकरूपेण वितरिताः इति सुनिश्चितं भवति। यद्यपि विकासाय आवश्यकानि संसाधनानि प्राप्तुं ओपनएआइ इत्यस्य पूंजीवादस्य स्पर्धा आवश्यकी अस्ति तथापि प्रौद्योगिकीप्रगतिः नैतिकतायाः सामाजिकदायित्वस्य च व्ययेन न भवेत् इति सः बोधितवान्

एआइ इत्यस्य लोकतान्त्रिकशासनं सामाजिकप्रभावः च: सैम आल्टमैन् इत्यनेन महत्त्वपूर्णं बिन्दुः उक्तः, अर्थात् एआइ प्रौद्योगिक्याः शासनं अधिकं लोकतान्त्रिकं भवितुमर्हति। सः मन्यते यत् एआइ-प्रणालीनां उपयोगः कथं भवति इति निर्णये नियमनिर्धारणे च जनसमूहः अधिकं संलग्नः भवेत्, तथा च तकनीकीपारदर्शितायाः विविधशासनस्य च महत्त्वं बोधितवान्

एआइ सुरक्षा नैतिकता च विषये चिन्ता: साक्षात्कारे सैम आल्टमैन् इत्यनेन स्वीकृतं यत् यद्यपि एआइ इत्यस्य विशालक्षमता अस्ति तथापि तस्य अनेके सम्भाव्यसुरक्षाजोखिमाः अपि सन्ति। सः विशेषतया सङ्गणकसुरक्षायां, कृत्रिमजीवविज्ञानम् इत्यादिषु एआइ-इत्यस्य जोखिमान् दर्शितवान्, समाजं च उत्तरदायीरूपेण प्रौद्योगिकीविकासं प्रवर्तयितुं आह्वानं कृतवान्

कृत्रिमबुद्धेः कृते विस्तृततरदृष्टिः: सैम आल्टमैन् भविष्यस्य विषये आशावादी अस्ति। सः मन्यते यत् यथा यथा एजीआई परिपक्वः भवति तथा तथा सर्वेषां व्यक्तिगतरुचिं साधयितुं अधिकाः अवसराः भविष्यन्ति, प्रौद्योगिक्याः वैश्विकशिक्षायाः चिकित्सामानकानां च महती उन्नतिः भविष्यति। यद्यपि प्रौद्योगिकी-नवीनता कार्ये सामाजिक-प्रतिमानयोः च परिवर्तनं करिष्यति तथापि अन्ततः मानवीय-भावना, सृजनशीलता च अस्मान् अधिक-समृद्ध-भविष्यस्य कृते प्रेरयिष्यति इति सः मन्यते |.