समाचारं

सनशाइन रोज् सड़्गफलानां ७,००० गुच्छाः, पुलिस: ग्रामजनाः स्वस्य क्रोधं निवारयितुं अन्येषां द्राक्षाक्षेत्रेषु सिञ्चनार्थं कीटनाशकं क्रीतवन्तः, जेलम्!

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूर्यप्रकाशस्य द्राक्षाफलं सुष्ठु वर्धते, बम्पर-फसलं च दृश्यते तथापि ते सहसा आपदां प्राप्नुवन्ति, यत्र मृतपत्राणां सड़्गफलानां च विशालाः क्षेत्राणि सन्ति । ७ सितम्बर् दिनाङ्के रेड स्टार न्यूज इत्यस्य संवाददाता सिचुआन्-नगरस्य लिआङ्गशान्-पुलिसतः ज्ञातवान् यत् अद्यैव लिआङ्गशान्-नगरस्य मिआनिङ्ग्-नगरस्य एकः ग्रामजनः स्वस्य क्रोधं प्रकटयितुं अन्यैः उत्पादितानां द्राक्षाफलानाम् उपरि कीटनाशकानां सिञ्चनं कृतवान्, अन्ततः सः निरुद्धः अभवत्

▲सड़्गः सूर्यप्रकाशः द्राक्षाफलं गुलाबम्

अधुना एव मियानिङ्ग-मण्डलस्य होङ्गक्सिङ्ग्-ग्रामस्य निवासी झाङ्ग-मौमौ-इत्यनेन ज्ञातं यत्, येषु द्राक्षाफलेषु सः एतावत् परिश्रमं कृतवान्, तेषु द्राक्षाफलेषु मृतपत्राणां, सड़्गफलानां च विशालाः क्षेत्राणि सन्ति अर्धवर्षस्य परिश्रमस्य परिणामः किमपि न भवितुं प्रवृत्तः इति दृष्ट्वा झाङ्ग मौमौ इत्यस्य हृदयं शीतं जातम् । झाङ्ग मौमोउ इत्यनेन रोपण-तकनीकी-प्रशिक्षकात् साहाय्यं याचितं यत् एतत् तकनीकीकारणात् न अभवत् इति ज्ञात्वा सः चिन्तितः असहायः च अभवत्, ततः सः प्रकरणस्य सूचनां दातुं मियानिङ्ग-काउण्टी-जनसुरक्षा-ब्यूरो-इत्यस्य फक्सिङ्ग्-पुलिस-स्थानकं गतः

अलार्मं प्राप्य तत्क्षणमेव पुलिसाः घटनास्थलं प्राप्तवन्तः प्रारम्भिकजागृत्या तेषां शङ्का आसीत् यत् कृत्रिमरूपेण कीटनाशकानां सिञ्चनेन दुर्घटना अभवत्। व्यावसायिकपरिचयस्य अनुसारं झाङ्गस्य द्राक्षाफलस्य प्रभावितः क्षेत्रः प्रायः १.७ एकरः, प्रभावितानां द्राक्षाफलानाम् संख्या प्रायः ७,०००, प्रत्यक्षहानिः च प्रायः २०,००० युआन् आसीत्

निरीक्षणस्य अभावात् अपराधिनः अपराधस्य समयः च अज्ञातः अस्ति, येन अन्वेषणं कठिनं भवति । तदनन्तरं फक्सिंग्-पुलिस-स्थानकेन मियानिङ्ग-काउण्टी-जनसुरक्षा-ब्यूरो-इत्यस्य आपराधिक-अनुसन्धान-ब्रिगेड्-इत्यस्य तकनीकीकार्यालयेन सह सम्पर्कं कृत्वा निरीक्षणार्थं नमूनानि ग्रहीतुं घटनास्थले त्वरितम् अगच्छत् द्राक्षाफलानां क्षतिः तृणनाशकैः अभवत् इति परिचयः पुष्टिः अभवत् ।

प्रकरणं नियन्त्रयन्त्याः पुलिसैः सुरागः व्यवस्थिताः विश्लेषिताः च, झाङ्गस्य सम्बन्धजालस्य सावधानीपूर्वकं क्रमणं कृत्वा अन्ते संदिग्धस्य याङ्गस्य पहिचानः कृतः, ततः परं अन्वेषणार्थं सार्वजनिकसुरक्षासंस्थायाः समीपं आहूतः प्रश्नोत्तरं याङ्गः स्वस्य अपराधस्य तथ्यं स्वीकृतवान् ।

याङ्गस्य विवरणानुसारं द्वयोः व्यक्तिगतद्वेषस्य कारणात् सः दुःखी आसीत्, स्वस्य क्रोधं प्रसारयितुं सः झाङ्गस्य द्राक्षाक्षेत्रे सिञ्चनार्थं कीटनाशकानि क्रेतुं चिन्तितवान् सम्प्रति याङ्गः कानूनानुसारं आपराधिकरूपेण निरुद्धः अस्ति, अस्य प्रकरणस्य अन्वेषणं च क्रियते ।